Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha rāmaśca sītā ca lakṣmaṇaśca kṛtāñjaliḥ |
upasaṃgṛhya rājānaṃ cakrurdīnāḥ pradakṣiṇam || 1 ||
[Analyze grammar]

taṃ cāpi samanujñāpya dharmajñaḥ sītayā saha |
rāghavaḥ śokasaṃmūḍho jananīmabhyavādayat || 2 ||
[Analyze grammar]

anvakṣaṃ lakṣmaṇo bhrātuḥ kausalyāmabhyavādayat |
atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ || 3 ||
[Analyze grammar]

taṃ vandamānaṃ rudatī mātā saumitrimabravīt |
hitakāmā mahābāhuṃ mūrdhnyupāghrāya lakṣmaṇam || 4 ||
[Analyze grammar]

sṛṣṭastvaṃ vanavāsāya svanuraktaḥ suhṛjjane |
rāme pramādaṃ mā kārṣīḥ putra bhrātari gacchati || 5 ||
[Analyze grammar]

vyasanī vā samṛddho vā gatireṣa tavānagha |
eṣa loke satāṃ dharmo yajjyeṣṭhavaśago bhavet || 6 ||
[Analyze grammar]

idaṃ hi vṛttamucitaṃ kulasyāsya sanātanam |
dānaṃ dīkṣā ca yajñeṣu tanutyāgo mṛdheṣu ca || 7 ||
[Analyze grammar]

rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām |
ayodhyāmaṭavīṃ viddhi gaccha tāta yathāsukham || 8 ||
[Analyze grammar]

tataḥ sumantraḥ kākutsthaṃ prāñjalirvākyamabravīt |
vinīto vinayajñaśca mātalirvāsavaṃ yathā || 9 ||
[Analyze grammar]

rathamāroha bhadraṃ te rājaputra mahāyaśaḥ |
kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi || 10 ||
[Analyze grammar]

caturdaśa hi varṣāṇi vastavyāni vane tvayā |
tānyupakramitavyāni yāni devyāsi coditaḥ || 11 ||
[Analyze grammar]

taṃ rathaṃ sūryasaṃkāśaṃ sītā hṛṣṭena cetasā |
āruroha varārohā kṛtvālaṃkāramātmanaḥ || 12 ||
[Analyze grammar]

tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca |
rathopasthe pratinyasya sacarmakaṭhinaṃ ca tat || 13 ||
[Analyze grammar]

sītātṛtīyānārūḍhāndṛṣṭvā dhṛṣṭamacodayat |
sumantraḥ saṃmatānaśvān vāyuvegasamāñjave || 14 ||
[Analyze grammar]

prayāte tu mahāraṇyaṃ cirarātrāya rāghave |
babhūva nagare mūrcchā balamūrcchā janasya ca || 15 ||
[Analyze grammar]

tat samākulasaṃbhrāntaṃ mattasaṃkupita dvipam |
hayaśiñjitanirghoṣaṃ puramāsīnmahāsvanam || 16 ||
[Analyze grammar]

tataḥ sabālavṛddhā sā purī paramapīḍitā |
rāmamevābhidudrāva gharmārtaḥ salilaṃ yathā || 17 ||
[Analyze grammar]

pārśvataḥ pṛṣṭhataścāpi lambamānāstadunmukhāḥ |
bāṣpapūrṇamukhāḥ sarve tamūcurbhṛśaduḥkhitāḥ || 18 ||
[Analyze grammar]

saṃyaccha vājināṃ raśmīn sūta yāhi śanaiḥ śanaiḥ |
mukhaṃ drakṣyāmi rāmasya durdarśaṃ no bhaviṣyati || 19 ||
[Analyze grammar]

āyasaṃ hṛdayaṃ nūnaṃ rāmamāturasaṃśayam |
yaddevagarbhapratime vanaṃ yāti na bhidyate || 20 ||
[Analyze grammar]

kṛtakṛtyā hi vaidehī chāyevānugatā patim |
na jahāti ratā dharme merumarkaprabhā yathā || 21 ||
[Analyze grammar]

aho lakṣmaṇa siddhārthaḥ satatāṃ priyavādinam |
bhrātaraṃ devasaṃkāśaṃ yastvaṃ paricariṣyasi || 22 ||
[Analyze grammar]

mahatyeṣā hi te siddhireṣa cābhyudayo mahān |
eṣa svargasya mārgaśca yadenamanugacchasi |
evaṃ vadantaste soḍhuṃ na śekurbāṣpamāgatam || 23 ||
[Analyze grammar]

atha rājā vṛtaḥ strībhirdīnābhirdīnacetanaḥ |
nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt || 24 ||
[Analyze grammar]

śuśruve cāgrataḥ strīṇāṃ rudantīnāṃ mahāsvanaḥ |
yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare || 25 ||
[Analyze grammar]

pitā ca rājā kākutsthaḥ śrīmān sannastadā babhau |
paripūrṇaḥ śaśī kāle graheṇopapluto yathā || 26 ||
[Analyze grammar]

tato halahalāśabdo jajñe rāmasya pṛṣṭhataḥ |
narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam || 27 ||
[Analyze grammar]

hā rāmeti janāḥ ke cid rāmamāteti cāpare |
antaḥpuraṃ samṛddhaṃ ca krośantaṃ paryadevayan || 28 ||
[Analyze grammar]

anvīkṣamāṇo rāmastu viṣaṇṇaṃ bhrāntacetasaṃ |
rājānaṃ mātaraṃ caiva dadarśānugatau pathi |
dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata || 29 ||
[Analyze grammar]

padātinau ca yānārhāvaduḥkhārhau sukhocitau |
dṛṣṭvā saṃcodayāmāsa śīghraṃ yāhīti sārathim || 30 ||
[Analyze grammar]

na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ |
mātuśca sahituṃ śaktastotrārdita iva dvipaḥ || 31 ||
[Analyze grammar]

tathā rudantīṃ kausalyāṃ rathaṃ tamanudhāvatīm |
krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca |
asakṛt praikṣata tadā nṛtyantīmiva mātaram || 32 ||
[Analyze grammar]

tiṣṭheti rājā cukroṣa yāhi yāhīti rāghavaḥ |
sumantrasya babhūvātmā cakrayoriva cāntarā || 33 ||
[Analyze grammar]

nāśrauṣamiti rājānamupālabdho'pi vakṣyasi |
ciraṃ duḥkhasya pāpiṣṭhamiti rāmastamabravīt || 34 ||
[Analyze grammar]

rāmasya sa vacaḥ kurvannanujñāpya ca taṃ janam |
vrajato'pi hayāñ śīghraṃ codayāmāsa sārathiḥ || 35 ||
[Analyze grammar]

nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam |
manasāpyaśruvegaiśca na nyavartata mānuṣam || 36 ||
[Analyze grammar]

yamicchet punarāyāntaṃ nainaṃ dūramanuvrajet |
ityamātyā mahārājamūcurdaśarathaṃ vacaḥ || 37 ||
[Analyze grammar]

teṣāṃ vacaḥ sarvaguṇopapannaṃ prasvinnagātraḥ praviṣaṇṇarūpaḥ |
niśamya rājā kṛpaṇaḥ sabhāryo vyavasthitastaṃ sutamīkṣamāṇaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 35

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: