Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

abhivādya tu kausalyāṃ rāmaḥ saṃprasthito vanam |
kṛtasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ || 1 ||
[Analyze grammar]

virājayan rājasuto rājamārgaṃ narairvṛtam |
hṛdayānyāmamantheva janasya guṇavattayā || 2 ||
[Analyze grammar]

vaidehī cāpi tat sarvaṃ na śuśrāva tapasvinī |
tadeva hṛdi tasyāśca yauvarājyābhiṣecanam || 3 ||
[Analyze grammar]

devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā |
abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate || 4 ||
[Analyze grammar]

praviveśātha rāmastu svaveśma suvibhūṣitam |
prahṛṣṭajanasaṃpūrṇaṃ hriyā kiṃ cidavāṅmukhaḥ || 5 ||
[Analyze grammar]

atha sītā samutpatya vepamānā ca taṃ patim |
apaśyacchokasaṃtaptaṃ cintāvyākulilendriyam || 6 ||
[Analyze grammar]

vivarṇavadanaṃ dṛṣṭvā taṃ prasvinnamamarṣaṇam |
āha duḥkhābhisaṃtaptā kimidānīmidaṃ prabho || 7 ||
[Analyze grammar]

adya bārhaspataḥ śrīmānyuktaḥ puṣyo na rāghava |
procyate brāhmaṇaiḥ prājñaiḥ kena tvamasi durmanāḥ || 8 ||
[Analyze grammar]

na te śataśalākena jalaphenanibhena ca |
āvṛtaṃ vadanaṃ valgu chatreṇābhivirājate || 9 ||
[Analyze grammar]

vyajanābhyāṃ ca mukhyābhyāṃ śatapatranibhekṣaṇam |
candrahaṃsaprakāśābhyāṃ vījyate na tavānanam || 10 ||
[Analyze grammar]

vāgmino bandinaścāpi prahṛṣṭāstvaṃ nararṣabha |
stuvanto nādya dṛśyante maṅgalaiḥ sūtamāgadhāḥ || 11 ||
[Analyze grammar]

na te kṣaudraṃ ca dadhi ca brāhmaṇā vedapāragāḥ |
mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ || 12 ||
[Analyze grammar]

na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāśca bhūṣitāḥ |
anuvrajitumicchanti paurajāpapadāstathā || 13 ||
[Analyze grammar]

caturbhirvegasaṃpannairhayaiḥ kāñcanabhūṣaṇaiḥ |
mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te'grataḥ || 14 ||
[Analyze grammar]

na hastī cāgrataḥ śrīmāṃstava lakṣaṇapūjitaḥ |
prayāṇe lakṣyate vīra kṛṣṇameghagiri prabhaḥ || 15 ||
[Analyze grammar]

na ca kāñcanacitraṃ te paśyāmi priyadarśana |
bhadrāsanaṃ puraskṛtya yāntaṃ vīrapuraḥsaram || 16 ||
[Analyze grammar]

abhiṣeko yadā sajjaḥ kimidānīmidaṃ tava |
apūrvo mukhavarṇaśca na praharṣaśca lakṣyate || 17 ||
[Analyze grammar]

itīva vilapantīṃ tāṃ provāca raghunandanaḥ |
sīte tatrabhavāṃstāta pravrājayati māṃ vanam || 18 ||
[Analyze grammar]

kule mahati saṃbhūte dharmajñe dharmacāriṇi |
śṛṇu jānaki yenedaṃ krameṇābhyāgataṃ mama || 19 ||
[Analyze grammar]

rājñā satyapratijñena pitrā daśarathena me |
kaikeyyai prītamanasā purā dattau mahāvarau || 20 ||
[Analyze grammar]

tayādya mama sajje'sminnabhiṣeke nṛpodyate |
pracoditaḥ sa samayo dharmeṇa pratinirjitaḥ || 21 ||
[Analyze grammar]

caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā |
pitrā me bharataścāpi yauvarājye niyojitaḥ |
so'haṃ tvāmāgato draṣṭuṃ prasthito vijanaṃ vanam || 22 ||
[Analyze grammar]

bharatasya samīpe te nāhaṃ kathyaḥ kadā cana |
ṛddhiyuktā hi puruṣā na sahante parastavam |
tasmānna te guṇāḥ kathyā bharatasyāgrato mama || 23 ||
[Analyze grammar]

nāpi tvaṃ tena bhartavyā viśeṣeṇa kadā cana |
anukūlatayā śakyaṃ samīpe tasya vartitum || 24 ||
[Analyze grammar]

ahaṃ cāpi pratijñāṃ tāṃ guroḥ samanupālayan |
vanamadyaiva yāsyāmi sthirā bhava manasvini || 25 ||
[Analyze grammar]

yāte ca mayi kalyāṇi vanaṃ muniniṣevitam |
vratopavāsaratayā bhavitavyaṃ tvayānaghe || 26 ||
[Analyze grammar]

kālyamutthāya devānāṃ kṛtvā pūjāṃ yathāvidhi |
vanditavyo daśarathaḥ pitā mama nareśvaraḥ || 27 ||
[Analyze grammar]

mātā ca mama kausalyā vṛddhā saṃtāpakarśitā |
dharmamevāgrataḥ kṛtvā tvattaḥ saṃmānamarhati || 28 ||
[Analyze grammar]

vanditavyāśca te nityaṃ yāḥ śeṣā mama mātaraḥ |
snehapraṇayasaṃbhogaiḥ samā hi mama mātaraḥ || 29 ||
[Analyze grammar]

bhrātṛputrasamau cāpi draṣṭavyau ca viśeṣataḥ |
tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama || 30 ||
[Analyze grammar]

vipriyaṃ na ca kartavyaṃ bharatasya kadā cana |
sa hi rājā prabhuścaiva deśasya ca kulasya ca || 31 ||
[Analyze grammar]

ārādhitā hi śīlena prayatnaiścopasevitāḥ |
rājānaḥ saṃprasīdanti prakupyanti viparyaye || 32 ||
[Analyze grammar]

aurasānapi putrān hi tyajantyahitakāriṇaḥ |
samarthān saṃpragṛhṇanti janānapi narādhipāḥ || 33 ||
[Analyze grammar]

ahaṃ gamiṣyāmi mahāvanaṃ priye tvayā hi vastavyamihaiva bhāmini |
yathā vyalīkaṃ kuruṣe na kasya cittathā tvayā kāryamidaṃ vaco mama || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 23

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: