Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sāpanīya tamāyāsamupaspṛśya jalaṃ śuci |
cakāra mātā rāmasya maṅgalāni manasvinī || 1 ||
[Analyze grammar]

svasti sādhyāśca viśve ca marutaśca maharṣayaḥ |
svasti dhātā vidhātā ca svasti pūṣā bhago'ryamā || 2 ||
[Analyze grammar]

ṛtavaścaiva pakṣāśca māsāḥ saṃvatsarāḥ kṣapāḥ |
dināni ca muhūrtāśca svasti kurvantu te sadā || 3 ||
[Analyze grammar]

smṛtirdhṛtiśca dharmaśca pāntu tvāṃ putra sarvataḥ |
skandaśca bhagavāndevaḥ somaśca sabṛhaspatiḥ || 4 ||
[Analyze grammar]

saptarṣayo nāradaśca te tvāṃ rakṣantu sarvataḥ |
nakṣatrāṇi ca sarvāṇi grahāśca sahadevatāḥ |
mahāvanāni carato muniveṣasya dhīmataḥ || 5 ||
[Analyze grammar]

plavagā vṛścikā daṃśā maśakāścaiva kānane |
sarīsṛpāśca kīṭāśca mā bhūvan gahane tava || 6 ||
[Analyze grammar]

mahādvipāśca siṃhāśca vyāghrā ṛkṣāśca daṃṣṭriṇaḥ |
mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka || 7 ||
[Analyze grammar]

nṛmāṃsabhojanā raudrā ye cānye sattvajātayaḥ |
mā ca tvāṃ hiṃsiṣuḥ putra mayā saṃpūjitāstviha || 8 ||
[Analyze grammar]

āgamāste śivāḥ santu sidhyantu ca parākramāḥ |
sarvasaṃpattayo rāma svastimān gaccha putraka || 9 ||
[Analyze grammar]

svasti te'stvāntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ |
sarvebhyaścaiva devebhyo ye ca te paripanthinaḥ || 10 ||
[Analyze grammar]

sarvalokaprabhurbrahmā bhūtabhartā tatharṣayaḥ |
ye ca śeṣāḥ surāste tvāṃ rakṣantu vanavāsinam || 11 ||
[Analyze grammar]

iti mālyaiḥ suragaṇān gandhaiścāpi yaśasvinī |
stutibhiścānurūpābhirānarcāyatalocanā || 12 ||
[Analyze grammar]

yanmaṅgalaṃ sahasrākṣe sarvadevanamaskṛte |
vṛtranāśe samabhavattatte bhavatu maṅgalam || 13 ||
[Analyze grammar]

yanmaṅgalaṃ suparṇasya vinatākalpayat purā |
amṛtaṃ prārthayānasya tatte bhavatu maṅgalam || 14 ||
[Analyze grammar]

oṣadhīṃ cāpi siddhārthāṃ viśalyakaraṇīṃ śubhām |
cakāra rakṣāṃ kausalyā mantrairabhijajāpa ca || 15 ||
[Analyze grammar]

ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī |
avadat putra siddhārtho gaccha rāma yathāsukham || 16 ||
[Analyze grammar]

arogaṃ sarvasiddhārthamayodhyāṃ punarāgatam |
paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani || 17 ||
[Analyze grammar]

mayārcitā devagaṇāḥ śivādayo maharṣayo bhūtamahāsuroragāḥ |
abhiprayātasya vanaṃ cirāya te hitāni kāṅkṣantu diśaśca rāghava || 18 ||
[Analyze grammar]

itīva cāśrupratipūrṇalocanā samāpya ca svastyayanaṃ yathāvidhi |
pradakṣiṇaṃ caiva cakāra rāghavaṃ punaḥ punaścāpi nipīḍya sasvaje || 19 ||
[Analyze grammar]

tathā tu devyā sa kṛtapradakṣiṇo nipīḍya mātuścaraṇau punaḥ punaḥ |
jagāma sītānilayaṃ mahāyaśāḥ sa rāghavaḥ prajvalitaḥ svayā śriyā || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 22

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: