Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tathā tu vilapantīṃ tāṃ kausalyāṃ rāmamātaram |
uvāca lakṣmaṇo dīnastat kālasadṛśaṃ vacaḥ || 1 ||
[Analyze grammar]

na rocate mamāpyetadārye yad rāghavo vanam |
tyaktvā rājyaśriyaṃ gacchet striyā vākyavaśaṃ gataḥ || 2 ||
[Analyze grammar]

viparītaśca vṛddhaśca viṣayaiśca pradharṣitaḥ |
nṛpaḥ kimiva na brūyāccodyamānaḥ samanmathaḥ || 3 ||
[Analyze grammar]

nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathā vidham |
yena nirvāsyate rāṣṭrādvanavāsāya rāghavaḥ || 4 ||
[Analyze grammar]

na taṃ paśyāmyahaṃ loke parokṣamapi yo naraḥ |
amitro'pi nirasto'pi yo'sya doṣamudāharet || 5 ||
[Analyze grammar]

devakalpamṛjuṃ dāntaṃ ripūṇāmapi vatsalam |
avekṣamāṇaḥ ko dharmaṃ tyajet putramakāraṇāt || 6 ||
[Analyze grammar]

tadidaṃ vacanaṃ rājñaḥ punarbālyamupeyuṣaḥ |
putraḥ ko hṛdaye kuryād rājavṛttamanusmaran || 7 ||
[Analyze grammar]

yāvadeva na jānāti kaścidarthamimaṃ naraḥ |
tāvadeva mayā sārdhamātmasthaṃ kuru śāsanam || 8 ||
[Analyze grammar]

mayā pārśve sadhanuṣā tava guptasya rāghava |
kaḥ samartho'dhikaṃ kartuṃ kṛtāntasyeva tiṣṭhataḥ || 9 ||
[Analyze grammar]

nirmanuṣyāmimāṃ sarvāmayodhyāṃ manujarṣabha |
kariṣyāmi śaraistīkṣṇairyadi sthāsyati vipriye || 10 ||
[Analyze grammar]

bharatasyātha pakṣyo vā yo vāsya hitamicchati |
sarvānetān vadhiṣyāmi mṛdurhi paribhūyate || 11 ||
[Analyze grammar]

tvayā caiva mayā caiva kṛtvā vairamanuttamam |
kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana || 12 ||
[Analyze grammar]

anurakto'smi bhāvena bhrātaraṃ devi tattvataḥ |
satyena dhanuṣā caiva datteneṣṭena te śape || 13 ||
[Analyze grammar]

dīptamagnimaraṇyaṃ vā yadi rāmaḥ pravekṣyate |
praviṣṭaṃ tatra māṃ devi tvaṃ pūrvamavadhāraya || 14 ||
[Analyze grammar]

harāmi vīryādduḥkhaṃ te tamaḥ sūrya ivoditaḥ |
devī paśyatu me vīryaṃ rāghavaścaiva paśyatu || 15 ||
[Analyze grammar]

etattu vacanaṃ śrutvā lakṣmaṇasya mahātmanaḥ |
uvāca rāmaṃ kausalyā rudantī śokalālasā || 16 ||
[Analyze grammar]

bhrātuste vadataḥ putra lakṣmaṇasya śrutaṃ tvayā |
yadatrānantaraṃ tattvaṃ kuruṣva yadi rocate || 17 ||
[Analyze grammar]

na cādharmyaṃ vacaḥ śrutvā sapatnyā mama bhāṣitam |
vihāya śokasaṃtaptāṃ gantumarhasi māmitaḥ || 18 ||
[Analyze grammar]

dharmajña yadi dharmiṣṭho dharmaṃ caritumicchasi |
śuśrūṣa māmihasthastvaṃ cara dharmamanuttamam || 19 ||
[Analyze grammar]

śuśrūṣurjananīṃ putra svagṛhe niyato vasan |
pareṇa tapasā yuktaḥ kāśyapastridivaṃ gataḥ || 20 ||
[Analyze grammar]

yathaiva rājā pūjyaste gauraveṇa tathā hyaham |
tvāṃ nāhamanujānāmi na gantavyamito vanam || 21 ||
[Analyze grammar]

tvadviyogānna me kāryaṃ jīvitena sukhena vā |
tvayā saha mama śreyastṛṇānāmapi bhakṣaṇam || 22 ||
[Analyze grammar]

yadi tvaṃ yāsyasi vanaṃ tyaktvā māṃ śokalālasām |
ahaṃ prāyamihāsiṣye na hi śakṣyāmi jīvitum || 23 ||
[Analyze grammar]

tatastvaṃ prāpsyase putra nirayaṃ lokaviśrutam |
brahmahatyāmivādharmāt samudraḥ saritāṃ patiḥ || 24 ||
[Analyze grammar]

vilapantīṃ tathā dīnāṃ kausalyāṃ jananīṃ tataḥ |
uvāca rāmo dharmātmā vacanaṃ dharmasaṃhitam || 25 ||
[Analyze grammar]

nāsti śaktiḥ piturvākyaṃ samatikramituṃ mama |
prasādaye tvāṃ śirasā gantumicchāmyahaṃ vanam || 26 ||
[Analyze grammar]

ṛṣiṇā ca piturvākyaṃ kurvatā vratacāriṇā |
gaurhatā jānatā dharmaṃ kaṇḍunāpi vipaścitā || 27 ||
[Analyze grammar]

asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ |
khanadbhiḥ sāgarairbhūtimavāptaḥ sumahān vadhaḥ || 28 ||
[Analyze grammar]

jāmadagnyena rāmeṇa reṇukā jananī svayam |
kṛttā paraśunāraṇye piturvacanakāriṇā || 29 ||
[Analyze grammar]

na khalvetanmayaikena kriyate pitṛśāsanam |
pūrvairayamabhipreto gato mārgo'nugamyate || 30 ||
[Analyze grammar]

tadetattu mayā kāryaṃ kriyate bhuvi nānyathā |
piturhi vacanaṃ kurvanna kaścinnāma hīyate || 31 ||
[Analyze grammar]

tāmevamuktvā jananīṃ lakṣmaṇaṃ punarabravīt |
tava lakṣmaṇa jānāmi mayi snehamanuttamam |
abhiprāyamavijñāya satyasya ca śamasya ca || 32 ||
[Analyze grammar]

dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam |
dharmasaṃśritametacca piturvacanamuttamam || 33 ||
[Analyze grammar]

saṃśrutya ca piturvākyaṃ māturvā brāhmaṇasya vā |
na kartavyaṃ vṛthā vīra dharmamāśritya tiṣṭhatā || 34 ||
[Analyze grammar]

so'haṃ na śakṣyāmi piturniyogamativartitum |
piturhi vacanādvīra kaikeyyāhaṃ pracoditaḥ || 35 ||
[Analyze grammar]

tadenāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim |
dharmamāśraya mā taikṣṇyaṃ madbuddhiranugamyatām || 36 ||
[Analyze grammar]

tamevamuktvā sauhārdādbhrātaraṃ lakṣmaṇāgrajaḥ |
uvāca bhūyaḥ kausalyāṃ prāñjaliḥ śirasānataḥ || 37 ||
[Analyze grammar]

anumanyasva māṃ devi gamiṣyantamito vanam |
śāpitāsi mama prāṇaiḥ kuru svastyayanāni me |
tīrṇapratijñaśca vanāt punareṣyāmyahaṃ purīm || 38 ||
[Analyze grammar]

yaśo hyahaṃ kevalarājyakāraṇānna pṛṣṭhataḥ kartumalaṃ mahodayam |
adīrghakāle na tu devi jīvite vṛṇe'varāmadya mahīmadharmataḥ || 39 ||
[Analyze grammar]

prasādayannaravṛṣabhaḥ sa mātaraṃ parākramājjigamiṣureva daṇḍakān |
athānujaṃ bhṛśamanuśāsya darśanaṃ cakāra tāṃ hṛdi jananīṃ pradakṣiṇam || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 18

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: