Ramayana [sanskrit]
175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502
This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)
Chapter 17
rāmastu bhṛśamāyasto niḥśvasanniva kuñjaraḥ |
jagāma sahito bhrātrā māturantaḥpuraṃ vaśī || 1 ||
[Analyze grammar]
so'paśyat puruṣaṃ tatra vṛddhaṃ paramapūjitam |
upaviṣṭaṃ gṛhadvāri tiṣṭhataścāparānbahūn || 2 ||
[Analyze grammar]
praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ |
brāhmaṇān vedasaṃpannān vṛddhān rājñābhisatkṛtān || 3 ||
[Analyze grammar]
praṇamya rāmastān vṛddhāṃstṛtīyāyāṃ dadarśa saḥ |
striyo vṛddhāśca bālāśca dvārarakṣaṇatatparāḥ || 4 ||
[Analyze grammar]
vardhayitvā prahṛṣṭāstāḥ praviśya ca gṛhaṃ striyaḥ |
nyavedayanta tvaritā rāma mātuḥ priyaṃ tadā || 5 ||
[Analyze grammar]
kausalyāpi tadā devī rātriṃ sthitvā samāhitā |
prabhāte tvakarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī || 6 ||
[Analyze grammar]
sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā |
agniṃ juhoti sma tadā mantravat kṛtamaṅgalā || 7 ||
[Analyze grammar]
praviśya ca tadā rāmo māturantaḥpuraṃ śubham |
dadarśa mātaraṃ tatra hāvayantīṃ hutāśanam || 8 ||
[Analyze grammar]
sā cirasyātmajaṃ dṛṣṭvā mātṛnandanamāgatam |
abhicakrāma saṃhṛṣṭā kiśoraṃ vaḍavā yathā || 9 ||
[Analyze grammar]
tamuvāca durādharṣaṃ rāghavaṃ sutamātmanaḥ |
kausalyā putravātsalyādidaṃ priyahitaṃ vacaḥ || 10 ||
[Analyze grammar]
vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām |
prāpnuhyāyuśca kīrtiṃ ca dharmaṃ copahitaṃ kule || 11 ||
[Analyze grammar]
satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava |
adyaiva hi tvāṃ dharmātmā yauvarājye'bhiṣekṣyati || 12 ||
[Analyze grammar]
mātaraṃ rāghavaḥ kiṃ cit prasāryāñjalimabravīt |
sa svabhāvavinītaśca gauravācca tadānataḥ || 13 ||
[Analyze grammar]
devi nūnaṃ na jānīṣe mahadbhayamupasthitam |
idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca || 14 ||
[Analyze grammar]
caturdaśa hi varṣāṇi vatsyāmi vijane vane |
madhumūlaphalairjīvan hitvā munivadāmiṣam || 15 ||
[Analyze grammar]
bharatāya mahārājo yauvarājyaṃ prayacchati |
māṃ punardaṇḍakāraṇyaṃ vivāsayati tāpasaṃ || 16 ||
[Analyze grammar]
tāmaduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīmiva |
rāmastūtthāpayāmāsa mātaraṃ gatacetasaṃ || 17 ||
[Analyze grammar]
upāvṛtyotthitāṃ dīnāṃ vaḍavāmiva vāhitām |
pāṃśuguṇṭhitasarvāgnīṃ vimamarśa ca pāṇinā || 18 ||
[Analyze grammar]
sā rāghavamupāsīnamasukhārtā sukhocitā |
uvāca puruṣavyāghramupaśṛṇvati lakṣmaṇe || 19 ||
[Analyze grammar]
yadi putra na jāyethā mama śokāya rāghava |
na sma duḥkhamato bhūyaḥ paśyeyamahamaprajā || 20 ||
[Analyze grammar]
eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ |
aprajāsmīti saṃtāpo na hyanyaḥ putra vidyate || 21 ||
[Analyze grammar]
na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe |
api putre vipaśyeyamiti rāmāsthitaṃ mayā || 22 ||
[Analyze grammar]
sā bahūnyamanojñāni vākyāni hṛdayacchidām |
ahaṃ śroṣye sapatnīnāmavarāṇāṃ varā satī |
ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati || 23 ||
[Analyze grammar]
tvayi saṃnihite'pyevamahamāsaṃ nirākṛtā |
kiṃ punaḥ proṣite tāta dhruvaṃ maraṇameva me || 24 ||
[Analyze grammar]
yo hi māṃ sevate kaścidatha vāpyanuvartate |
kaikeyyāḥ putramanvīkṣya sa jano nābhibhāṣate || 25 ||
[Analyze grammar]
daśa sapta ca varṣāṇi tava jātasya rāghava |
atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam || 26 ||
[Analyze grammar]
upavāsaiśca yogaiśca bahubhiśca pariśramaiḥ |
duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā || 27 ||
[Analyze grammar]
sthiraṃ tu hṛdayaṃ manye mamedaṃ yanna dīryate |
prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā || 28 ||
[Analyze grammar]
mamaiva nūnaṃ maraṇaṃ na vidyate na cāvakāśo'sti yamakṣaye mama |
yadantako'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīmiva || 29 ||
[Analyze grammar]
sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ na bhidyate yadbhuvi nāvadīryate |
anena duḥkhena ca dehamarpitaṃ dhruvaṃ hyakāle maraṇaṃ na vidyate || 30 ||
[Analyze grammar]
idaṃ tu duḥkhaṃ yadanarthakāni me vratāni dānāni ca saṃyamāśca hi |
tapaśca taptaṃ yadapatyakāraṇāt suniṣphalaṃ bījamivoptamūṣare || 31 ||
[Analyze grammar]
yadi hyakāle maraṇaṃ svayecchayā labheta kaścidguru duḥkha karśitaḥ |
gatāhamadyaiva pareta saṃsadaṃ vinā tvayā dhenurivātmajena vai || 32 ||
[Analyze grammar]
bhṛśamasukhamamarṣitā tadā bahu vilalāpa samīkṣya rāghavam |
vyasanamupaniśāmya sā mahat sutamiva baddhamavekṣya kiṃnarī || 33 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 17
Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)
[Two Volumes] With Sanskrit text and English translation.
Buy now!
Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)
A Set of Two Volumes (Sanskrit Text with Hindi Translation)
Buy now!
Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)
Set of 10 Volumes
Buy now!
Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)
Sanskrit only in Seven Volumes
Buy now!
Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)
With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)
Buy now!
Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)
শ্রীমদ্বাল্মীকীয় রামায়ণ:
Buy now!
Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)
શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]
Buy now!
The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)
ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]
Buy now!
Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)
രാമായണം: [Set of 3 Volumes]
Buy now!
Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)
వాల్మీకీ రామాయణం [Set of 3 Volumes]
Buy now!