Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa dadarśāsane rāmo niṣaṇṇaṃ pitaraṃ śubhe |
kaikeyīsahitaṃ dīnaṃ mukhena pariśuṣyatā || 1 ||
[Analyze grammar]

sa pituścaraṇau pūrvamabhivādya vinītavat |
tato vavande caraṇau kaikeyyāḥ susamāhitaḥ || 2 ||
[Analyze grammar]

rāmetyuktvā ca vacanaṃ vāṣpaparyākulekṣaṇaḥ |
śaśāka nṛpatirdīno nekṣituṃ nābhibhāṣitum || 3 ||
[Analyze grammar]

tadapūrvaṃ narapaterdṛṣṭvā rūpaṃ bhayāvaham |
rāmo'pi bhayamāpannaḥ padā spṛṣṭveva pannagam || 4 ||
[Analyze grammar]

indriyairaprahṛṣṭaistaṃ śokasaṃtāpakarśitam |
niḥśvasantaṃ mahārājaṃ vyathitākulacetasaṃ || 5 ||
[Analyze grammar]

ūrmi mālinamakṣobhyaṃ kṣubhyantamiva sāgaram |
upaplutamivādityamuktānṛtamṛṣiṃ yathā || 6 ||
[Analyze grammar]

acintyakalpaṃ hi pitustaṃ śokamupadhārayan |
babhūva saṃrabdhataraḥ samudra iva parvaṇi || 7 ||
[Analyze grammar]

cintayāmāsa ca tadā rāmaḥ pitṛhite rataḥ |
kiṃsvidadyaiva nṛpatirna māṃ pratyabhinandati || 8 ||
[Analyze grammar]

anyadā māṃ pitā dṛṣṭvā kupito'pi prasīdati |
tasya māmadya saṃprekṣya kimāyāsaḥ pravartate || 9 ||
[Analyze grammar]

sa dīna iva śokārto viṣaṇṇavadanadyutiḥ |
kaikeyīmabhivādyaiva rāmo vacanamabravīt || 10 ||
[Analyze grammar]

kaccinmayā nāparāddhamajñānād yena me pitā |
kupitastanmamācakṣva tvaṃ caivainaṃ prasādaya || 11 ||
[Analyze grammar]

vivarṇavadano dīno na hi māmabhibhāṣate |
śārīro mānaso vāpi kaccidenaṃ na bādhate |
saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham || 12 ||
[Analyze grammar]

kaccinna kiṃ cidbharate kumāre priyadarśane |
śatrughne vā mahāsattve mātṝṇāṃ vā mamāśubham || 13 ||
[Analyze grammar]

atoṣayanmahārājamakurvan vā piturvacaḥ |
muhūrtamapi neccheyaṃ jīvituṃ kupite nṛpe || 14 ||
[Analyze grammar]

yatomūlaṃ naraḥ paśyet prādurbhāvamihātmanaḥ |
kathaṃ tasminna varteta pratyakṣe sati daivate || 15 ||
[Analyze grammar]

kaccitte paruṣaṃ kiṃ cidabhimānāt pitā mama |
ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ || 16 ||
[Analyze grammar]

etadācakṣva me devi tattvena paripṛcchataḥ |
kiṃnimittamapūrvo'yaṃ vikāro manujādhipe || 17 ||
[Analyze grammar]

ahaṃ hi vacanād rājñaḥ pateyamapi pāvake |
bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyamapi cārṇave |
niyukto guruṇā pitrā nṛpeṇa ca hitena ca || 18 ||
[Analyze grammar]

tadbrūhi vacanaṃ devi rājño yadabhikāṅkṣitam |
kariṣye pratijāne ca rāmo dvirnābhibhāṣate || 19 ||
[Analyze grammar]

tamārjavasamāyuktamanāryā satyavādinam |
uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam || 20 ||
[Analyze grammar]

purā devāsure yuddhe pitrā te mama rāghava |
rakṣitena varau dattau saśalyena mahāraṇe || 21 ||
[Analyze grammar]

tatra me yācito rājā bharatasyābhiṣecanam |
gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava || 22 ||
[Analyze grammar]

yadi satyapratijñaṃ tvaṃ pitaraṃ kartumicchasi |
ātmānaṃ ca narareṣṭha mama vākyamidaṃ śṛṇu || 23 ||
[Analyze grammar]

sa nideśe pitustiṣṭha yathā tena pratiśrutam |
tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca || 24 ||
[Analyze grammar]

sapta sapta ca varṣāṇi daṇḍakāraṇyamāśritaḥ |
abhiṣekamimaṃ tyaktvā jaṭācīradharo vasa || 25 ||
[Analyze grammar]

bharataḥ kosalapure praśāstu vasudhāmimām |
nānāratnasamākīrṇāṃ savājirathakuñjarām || 26 ||
[Analyze grammar]

tadapriyamamitraghno vacanaṃ maraṇopamam |
śrutvā na vivyathe rāmaḥ kaikeyīṃ cedamabravīt || 27 ||
[Analyze grammar]

evamastu gamiṣyāmi vanaṃ vastumahaṃ tvataḥ |
jaṭācīradharo rājñaḥ pratijñāmanupālayan || 28 ||
[Analyze grammar]

idaṃ tu jñātumicchāmi kimarthaṃ māṃ mahīpatiḥ |
nābhinandati durdharṣo yathāpuramariṃdamaḥ || 29 ||
[Analyze grammar]

manyurna ca tvayā kāryo devi brūhi tavāgrataḥ |
yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ || 30 ||
[Analyze grammar]

hitena guruṇā pitrā kṛtajñena nṛpeṇa ca |
niyujyamāno viśrabdhaṃ kiṃ na kuryādahaṃ priyam || 31 ||
[Analyze grammar]

alīkaṃ mānasaṃ tvekaṃ hṛdayaṃ dahatīva me |
svayaṃ yannāha māṃ rājā bharatasyābhiṣecanam || 32 ||
[Analyze grammar]

ahaṃ hi sītāṃ rājyaṃ ca prāṇāniṣṭāndhanāni ca |
hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ || 33 ||
[Analyze grammar]

kiṃ punarmanujendreṇa svayaṃ pitrā pracoditaḥ |
tava ca priyakāmārthaṃ pratijñāmanupālayan || 34 ||
[Analyze grammar]

tadāśvāsaya hīmaṃ tvaṃ kiṃ nvidaṃ yanmahīpatiḥ |
vasudhāsaktanayano mandamaśrūṇi muñcati || 35 ||
[Analyze grammar]

gacchantu caivānayituṃ dūtāḥ śīghrajavairhayaiḥ |
bharataṃ mātulakulādadyaiva nṛpaśāsanāt || 36 ||
[Analyze grammar]

daṇḍakāraṇyameṣo'hamito gacchāmi satvaraḥ |
avicārya piturvākyaṃ samāvastuṃ caturdaśa || 37 ||
[Analyze grammar]

sā hṛṣṭā tasya tadvākyaṃ śrutvā rāmasya kaikayī |
prasthānaṃ śraddadhānā hi tvarayāmāsa rāghavam || 38 ||
[Analyze grammar]

evaṃ bhavatu yāsyanti dūtāḥ śīghrajavairhayaiḥ |
bharataṃ mātulakulādupāvartayituṃ narāḥ || 39 ||
[Analyze grammar]

tava tvahaṃ kṣamaṃ manye notsukasya vilambanam |
rāma tasmāditaḥ śīghraṃ vanaṃ tvaṃ gantumarhasi || 40 ||
[Analyze grammar]

vrīḍānvitaḥ svayaṃ yacca nṛpastvāṃ nābhibhāṣate |
naitat kiṃ cinnaraśreṣṭha manyureṣo'panīyatām || 41 ||
[Analyze grammar]

yāvattvaṃ na vanaṃ yātaḥ purādasmādabhitvaran |
pitā tāvanna te rāma snāsyate bhokṣyate'pi vā || 42 ||
[Analyze grammar]

dhikkaṣṭamiti niḥśvasya rājā śokapariplutaḥ |
mūrchito nyapatattasminparyaṅke hemabhūṣite || 43 ||
[Analyze grammar]

rāmo'pyutthāpya rājānaṃ kaikeyyābhipracoditaḥ |
kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ || 44 ||
[Analyze grammar]

tadapriyamanāryāyā vacanaṃ dāruṇodaram |
śrutvā gatavyatho rāmaḥ kaikeyīṃ vākyamabravīt || 45 ||
[Analyze grammar]

nāhamarthaparo devi lokamāvastumutsahe |
viddhi māmṛṣibhistulyaṃ kevalaṃ dharmamāsthitam || 46 ||
[Analyze grammar]

yadatrabhavataḥ kiṃ cicchakyaṃ kartuṃ priyaṃ mayā |
prāṇānapi parityajya sarvathā kṛtameva tat || 47 ||
[Analyze grammar]

na hyato dharmacaraṇaṃ kiṃ cidasti mahattaram |
yathā pitari śuśrūṣā tasya vā vacanakriyā || 48 ||
[Analyze grammar]

anukto'pyatrabhavatā bhavatyā vacanādaham |
vane vatsyāmi vijane varṣāṇīha caturdaśa || 49 ||
[Analyze grammar]

na nūnaṃ mayi kaikeyi kiṃ cidāśaṃsase guṇam |
yad rājānamavocastvaṃ mameśvaratarā satī || 50 ||
[Analyze grammar]

yāvanmātaramāpṛcche sītāṃ cānunayāmyaham |
tato'dyaiva gamiṣyāmi daṇḍakānāṃ mahadvanam || 51 ||
[Analyze grammar]

bharataḥ pālayed rājyaṃ śuśrūṣecca pituryathā |
tathā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ || 52 ||
[Analyze grammar]

sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā |
śokādaśaknuvanbāṣpaṃ praruroda mahāsvanam || 53 ||
[Analyze grammar]

vanditvā caraṇau rāmo visaṃjñasya pitustadā |
kaikeyyāścāpyanāryāyā niṣpapāta mahādyutiḥ || 54 ||
[Analyze grammar]

sa rāmaḥ pitaraṃ kṛtvā kaikeyīṃ ca pradakṣiṇam |
niṣkramyāntaḥpurāttasmāt svaṃ dadarśa suhṛjjanam || 55 ||
[Analyze grammar]

taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato'nujagāma ha |
lakṣmaṇaḥ paramakruddhaḥ sumitrānandavardhanaḥ || 56 ||
[Analyze grammar]

ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā rāmaḥ pradakṣiṇam |
śanairjagāma sāpekṣo dṛṣṭiṃ tatrāvicālayan || 57 ||
[Analyze grammar]

na cāsya mahatīṃ lakṣmīṃ rājyanāśo'pakarṣati |
lokakāntasya kāntatvaṃ śītaraśmeriva kṣapā || 58 ||
[Analyze grammar]

na vanaṃ gantukāmasya tyajataśca vasuṃdharām |
sarvalokātigasyeva lakṣyate cittavikriyā || 59 ||
[Analyze grammar]

dhārayanmanasā duḥkhamindriyāṇi nigṛhya ca |
praviveśātmavān veśma māturapriyaśaṃsivān || 60 ||
[Analyze grammar]

praviśya veśmātibhṛśaṃ mudānvitaṃ samīkṣya tāṃ cārthavipattimāgatām |
na caiva rāmo'tra jagāma vikriyāṃ suhṛjjanasyātmavipattiśaṅkayā || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 16

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: