Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

ājñāpya tu mahārājo rāghavasyābhiṣecanam |
priyārhāṃ priyamākhyātuṃ viveśāntaḥpuraṃ vaśī || 1 ||
[Analyze grammar]

tāṃ tatra patitāṃ bhūmau śayānāmatathocitām |
pratapta iva duḥkhena so'paśyajjagatīpatiḥ || 2 ||
[Analyze grammar]

sa vṛddhastaruṇīṃ bhāryāṃ prāṇebhyo'pi garīyasīm |
apāpaḥ pāpasaṃkalpāṃ dadarśa dharaṇītale || 3 ||
[Analyze grammar]

kareṇumiva digdhena viddhāṃ mṛgayuṇā vane |
mahāgaja ivāraṇye snehāt parimamarśa tām || 4 ||
[Analyze grammar]

parimṛśya ca pāṇibhyāmabhisaṃtrastacetanaḥ |
kāmī kamalapatrākṣīmuvāca vanitāmidam || 5 ||
[Analyze grammar]

na te'hamabhijānāmi krodhamātmani saṃśritam |
devi kenābhiyuktāsi kena vāsi vimānitā || 6 ||
[Analyze grammar]

yadidaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu |
bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇa cetasi |
bhūtopahatacitteva mama cittapramāthinī || 7 ||
[Analyze grammar]

santi me kuśalā vaidyā abhituṣṭāśca sarvaśaḥ |
sukhitāṃ tvāṃ kariṣyanti vyādhimācakṣva bhāmini || 8 ||
[Analyze grammar]

kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam |
kaḥ priyaṃ labhatāmadya ko vā sumahadapriyam || 9 ||
[Analyze grammar]

avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām |
daridraḥ ko bhavatvāḍhyo dravyavān vāpyakiṃcanaḥ || 10 ||
[Analyze grammar]

ahaṃ caiva madīyāśca sarve tava vaśānugāḥ |
na te kaṃ cidabhiprāyaṃ vyāhantumahamutsahe || 11 ||
[Analyze grammar]

ātmano jīvitenāpi brūhi yanmanasecchasi |
yāvadāvartate cakraṃ tāvatī me vasuṃdharā || 12 ||
[Analyze grammar]

tathoktā sā samāśvastā vaktukāmā tadapriyam |
paripīḍayituṃ bhūyo bhartāramupacakrame || 13 ||
[Analyze grammar]

nāsmi viprakṛtā deva kena cinna vimānitā |
abhiprāyastu me kaścittamicchāmi tvayā kṛtam || 14 ||
[Analyze grammar]

pratijñāṃ pratijānīṣva yadi tvaṃ kartumicchasi |
atha tadvyāhariṣyāmi yadabhiprārthitaṃ mayā || 15 ||
[Analyze grammar]

evamuktastayā rājā priyayā strīvaśaṃ gataḥ |
tāmuvāca mahātejāḥ kaikeyīmīṣadutsmitaḥ || 16 ||
[Analyze grammar]

avalipte na jānāsi tvattaḥ priyataro mama |
manujo manujavyāghrād rāmādanyo na vidyate || 17 ||
[Analyze grammar]

bhadre hṛdayamapyetadanumṛśśyoddharasva me |
etat samīkṣya kaikeyi brūhi yat sādhu manyase || 18 ||
[Analyze grammar]

balamātmani paśyantī na māṃ śaṅkitumarhasi |
kariṣyāmi tava prītiṃ sukṛtenāpi te śape || 19 ||
[Analyze grammar]

tena vākyena saṃhṛṣṭā tamabhiprāyamātmanaḥ |
vyājahāra mahāghoramabhyāgatamivāntakam || 20 ||
[Analyze grammar]

yathākrameṇa śapasi varaṃ mama dadāsi ca |
tacchṛṇvantu trayastriṃśaddevāḥ sendrapurogamāḥ || 21 ||
[Analyze grammar]

candrādityau nabhaścaiva grahā rātryahanī diśaḥ |
jagacca pṛthivī caiva sagandharvā sarākṣasā || 22 ||
[Analyze grammar]

niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ |
yāni cānyāni bhūtāni jānīyurbhāṣitaṃ tava || 23 ||
[Analyze grammar]

satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ |
varaṃ mama dadātyeṣa tanme śṛṇvantu devatāḥ || 24 ||
[Analyze grammar]

iti devī maheṣvāsaṃ parigṛhyābhiśasya ca |
tataḥ paramuvācedaṃ varadaṃ kāmamohitam || 25 ||
[Analyze grammar]

varau yau me tvayā deva tadā dattau mahīpate |
tau tāvadahamadyaiva vakṣyāmi śṛṇu me vacaḥ || 26 ||
[Analyze grammar]

abhiṣeka samārambho rāghavasyopakalpitaḥ |
anenaivābhiṣekeṇa bharato me'bhiṣicyatām || 27 ||
[Analyze grammar]

nava pañca ca varṣāṇi daṇḍakāraṇyamāśritaḥ |
cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ || 28 ||
[Analyze grammar]

bharato bhajatāmadya yauvarājyamakaṇṭakam |
adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane || 29 ||
[Analyze grammar]

tataḥ śrutvā mahārājaḥ kaikeyyā dāruṇaṃ vacaḥ |
vyathito viklavaścaiva vyāghrīṃ dṛṣṭvā yathā mṛgaḥ || 30 ||
[Analyze grammar]

asaṃvṛtāyāmāsīno jagatyāṃ dīrghamucchvasan |
aho dhigiti sāmarṣo vācamuktvā narādhipaḥ |
mohamāpedivānbhūyaḥ śokopahatacetanaḥ || 31 ||
[Analyze grammar]

cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ |
kaikeyīmabravīt kruddhaḥ pradahanniva cakṣuṣā || 32 ||
[Analyze grammar]

nṛśaṃse duṣṭacāritre kulasyāsya vināśini |
kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā || 33 ||
[Analyze grammar]

sadā te jananī tulyāṃ vṛttiṃ vahati rāghavaḥ |
tasyaiva tvamanarthāya kiṃnimittamihodyatā || 34 ||
[Analyze grammar]

tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā |
avijñānānnṛpasutā vyālī tīkṣṇaviṣā yathā || 35 ||
[Analyze grammar]

jīvaloko yadā sarvo rāmasyeha guṇastavam |
aparādhaṃ kamuddiśya tyakṣyāmīṣṭamahaṃ sutam || 36 ||
[Analyze grammar]

kausalyāṃ vā sumitrāṃ vā tyajeyamapi vā śriyam |
jīvitaṃ vātmano rāmaṃ na tveva pitṛvatsalam || 37 ||
[Analyze grammar]

parā bhavati me prītirdṛṣṭvā tanayamagrajam |
apaśyatastu me rāmaṃ naṣṭā bhavati cetanā || 38 ||
[Analyze grammar]

tiṣṭhel loko vinā sūryaṃ sasyaṃ vā salilaṃ vinā |
na tu rāmaṃ vinā dehe tiṣṭhettu mama jīvitam || 39 ||
[Analyze grammar]

tadalaṃ tyajyatāmeṣa niścayaḥ pāpaniścaye |
api te caraṇau mūrdhnā spṛśāmyeṣa prasīda me || 40 ||
[Analyze grammar]

sa bhūmipālo vilapannanāthavat striyā gṛhīto dṛhaye'timātratā |
papāta devyāścaraṇau prasāritāv ubhāvasaṃspṛśya yathāturastathā || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 10

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: