Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

evamuktā tu kaikeyī krodhena jvalitānanā |
dīrghamuṣṇaṃ viniḥśvasya mantharāmidamabravīt || 1 ||
[Analyze grammar]

adya rāmamitaḥ kṣipraṃ vanaṃ prasthāpayāmyaham |
yauvarājyena bharataṃ kṣipramevābhiṣecaye || 2 ||
[Analyze grammar]

idaṃ tvidānīṃ saṃpaśya kenopāyena manthare |
bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana || 3 ||
[Analyze grammar]

evamuktā tayā devyā mantharā pāpadarśinī |
rāmārthamupahiṃsantī kaikeyīmidamabravīt || 4 ||
[Analyze grammar]

hantedānīṃ pravakṣyāmi kaikeyi śrūyatāṃ ca me |
yathā te bharato rājyaṃ putraḥ prāpsyati kevalam || 5 ||
[Analyze grammar]

śrutvaivaṃ vacanaṃ tasyā mantharāyāstu kaikayī |
kiṃ cidutthāya śayanāt svāstīrṇādidamabravīt || 6 ||
[Analyze grammar]

kathaya tvaṃ mamopāyaṃ kenopāyena manthare |
bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana || 7 ||
[Analyze grammar]

evamuktā tayā devyā mantharā pāpadarśinī |
rāmārthamupahiṃsantī kubjā vacanamabravīt || 8 ||
[Analyze grammar]

tava devāsure yuddhe saha rājarṣibhiḥ patiḥ |
agacchattvāmupādāya devarājasya sāhyakṛt || 9 ||
[Analyze grammar]

diśamāsthāya kaikeyi dakṣiṇāṃ daṇḍakānprati |
vaijayantamiti khyātaṃ puraṃ yatra timidhvajaḥ || 10 ||
[Analyze grammar]

sa śambara iti khyātaḥ śatamāyo mahāsuraḥ |
dadau śakrasya saṃgrāmaṃ devasaṃghairanirjitaḥ || 11 ||
[Analyze grammar]

tasminmahati saṃgrāme rājā daśarathastadā |
apavāhya tvayā devi saṃgrāmānnaṣṭacetanaḥ || 12 ||
[Analyze grammar]

tatrāpi vikṣataḥ śastraiḥ patiste rakṣitastvayā |
tuṣṭena tena dattau te dvau varau śubhadarśane || 13 ||
[Analyze grammar]

sa tvayoktaḥ patirdevi yadeccheyaṃ tadā varau |
gṛhṇīyāmiti tattena tathetyuktaṃ mahātmanā |
anabhijñā hyahaṃ devi tvayaiva kathitaṃ purā || 14 ||
[Analyze grammar]

tau varau yāca bhartāraṃ bharatasyābhiṣecanam |
pravrājanaṃ ca rāmasya tvaṃ varṣāṇi caturdaśa || 15 ||
[Analyze grammar]

krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute |
śeṣvānantarhitāyāṃ tvaṃ bhūmau malinavāsinī |
mā smainaṃ pratyudīkṣethā mā cainamabhibhāṣathāḥ || 16 ||
[Analyze grammar]

dayitā tvaṃ sadā bharturatra me nāsti saṃśayaḥ |
tvatkṛte ca mahārājo viśedapi hutāśanam || 17 ||
[Analyze grammar]

na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum |
tava priyārthaṃ rājā hi prāṇānapi parityajet || 18 ||
[Analyze grammar]

na hyatikramituṃ śaktastava vākyaṃ mahīpatiḥ |
mandasvabhāve budhyasva saubhāgyabalamātmanaḥ || 19 ||
[Analyze grammar]

maṇimuktāsuvarṇāni ratnāni vividhāni ca |
dadyāddaśaratho rājā mā sma teṣu manaḥ kṛthāḥ || 20 ||
[Analyze grammar]

yau tau devāsure yuddhe varau daśaratho'dadāt |
tau smāraya mahābhāge so'rtho mā tvāmatikramet || 21 ||
[Analyze grammar]

yadā tu te varaṃ dadyāt svayamutthāpya rāghavaḥ |
vyavasthāpya mahārājaṃ tvamimaṃ vṛṇuyā varam || 22 ||
[Analyze grammar]

rāmaṃ pravrājayāraṇye nava varṣāṇi pañca ca |
bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ || 23 ||
[Analyze grammar]

evaṃ pravrājitaścaiva rāmo'rāmo bhaviṣyati |
bharataśca hatāmitrastava rājā bhaviṣyati || 24 ||
[Analyze grammar]

yena kālena rāmaśca vanāt pratyāgamiṣyati |
tena kālena putraste kṛtamūlo bhaviṣyati |
saṃgṛhītamanuṣyaśca suhṛdbhiḥ sārdhamātmavān || 25 ||
[Analyze grammar]

prāptakālaṃ tu te manye rājānaṃ vītasādhvasā |
rāmābhiṣekasaṃkalpānnigṛhya vinivartaya || 26 ||
[Analyze grammar]

anarthamartharūpeṇa grāhitā sā tatastayā |
hṛṣṭā pratītā kaikeyī mantharāmidamabravīt || 27 ||
[Analyze grammar]

kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm |
pṛthivyāmasi kubjānāmuttamā buddhiniścaye || 28 ||
[Analyze grammar]

tvameva tu mamārtheṣu nityayuktā hitaiṣiṇī |
nāhaṃ samavabudhyeyaṃ kubje rājñaścikīrṣitam || 29 ||
[Analyze grammar]

santi duḥsaṃsthitāḥ kubjā vakrāḥ paramapāpikāḥ |
tvaṃ padmamiva vātena saṃnatā priyadarśanā || 30 ||
[Analyze grammar]

uraste'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam |
adhastāccodaraṃ śāntaṃ sunābhamiva lajjitam || 31 ||
[Analyze grammar]

jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam |
jaṅghe bhṛśamupanyaste pādau cāpyāyatāv ubhau || 32 ||
[Analyze grammar]

tvamāyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsini |
agrato mama gacchantī rājahaṃsīva rājase || 33 ||
[Analyze grammar]

tavedaṃ sthagu yaddīrghaṃ rathaghoṇamivāyatam |
matayaḥ kṣatravidyāśca māyāścātra vasanti te || 34 ||
[Analyze grammar]

atra te pratimokṣyāmi mālāṃ kubje hiraṇmayīm |
abhiṣikte ca bharate rāghave ca vanaṃ gate || 35 ||
[Analyze grammar]

jātyena ca suvarṇena suniṣṭaptena sundari |
labdhārthā ca pratītā ca lepayiṣyāmi te sthagu || 36 ||
[Analyze grammar]

mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham |
kārayiṣyāmi te kubje śubhānyābharaṇāni ca || 37 ||
[Analyze grammar]

paridhāya śubhe vastre devadeva cariṣyasi |
candramāhvayamānena mukhenāpratimānanā |
gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjanam || 38 ||
[Analyze grammar]

tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ |
pādau paricariṣyanti yathaiva tvaṃ sadā mama || 39 ||
[Analyze grammar]

iti praśasyamānā sā kaikeyīmidamabravīt |
śayānāṃ śayane śubhre vedyāmagniśikhāmiva || 40 ||
[Analyze grammar]

gatodake setubandho na kalyāṇi vidhīyate |
uttiṣṭha kuru kalyāṇaṃ rājānamanudarśaya || 41 ||
[Analyze grammar]

tathā protsāhitā devī gatvā mantharayā saha |
krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā || 42 ||
[Analyze grammar]

anekaśatasāhasraṃ muktāhāraṃ varāṅganā |
avamucya varārhāṇi śubhānyābharaṇāni ca || 43 ||
[Analyze grammar]

tato hemopamā tatra kubjā vākyaṃ vaśaṃ gatā |
saṃviśya bhūmau kaikeyī mantharāmidamabravīt || 44 ||
[Analyze grammar]

iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi |
vanaṃ tu rāghave prāpte bharataḥ prāpsyati kṣitim || 45 ||
[Analyze grammar]

athaitaduktvā vacanaṃ sudāruṇaṃ nidhāya sarvābharaṇāni bhāminī |
asaṃvṛtāmāstaraṇena medinīṃ tadādhiśiśye patiteva kinnarī || 46 ||
[Analyze grammar]

udīrṇasaṃrambhatamovṛtānanā tathāvamuktottamamālyabhūṣaṇā |
narendrapatnī vimanā babhūva sā tamovṛtā dyauriva magnatārakā || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 9

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: