Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

gateṣvatha nṛpo bhūyaḥ paureṣu saha mantribhiḥ |
mantrayitvā tataścakre niścayajñaḥ sa niścayam || 1 ||
[Analyze grammar]

śva eva puṣyo bhavitā śvo'bhiṣecyeta me sutaḥ |
rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ || 2 ||
[Analyze grammar]

athāntargṛhamāviśya rājā daśarathastadā |
sūtamājñāpayāmāsa rāmaṃ punarihānaya || 3 ||
[Analyze grammar]

pratigṛhya sa tadvākyaṃ sūtaḥ punarupāyayau |
rāmasya bhavanaṃ śīghraṃ rāmamānayituṃ punaḥ || 4 ||
[Analyze grammar]

dvāḥsthairāveditaṃ tasya rāmāyāgamanaṃ punaḥ |
śrutvaiva cāpi rāmastaṃ prāptaṃ śaṅkānvito'bhavat || 5 ||
[Analyze grammar]

praveśya cainaṃ tvaritaṃ rāmo vacanamabravīt |
yadāgamanakṛtyaṃ te bhūyastadbrūhyaśeṣataḥ || 6 ||
[Analyze grammar]

tamuvāca tataḥ sūto rājā tvāṃ draṣṭumicchati |
śrutvā pramāṇamatra tvaṃ gamanāyetarāya vā || 7 ||
[Analyze grammar]

iti sūtavacaḥ śrutvā rāmo'tha tvarayānvitaḥ |
prayayau rājabhavanaṃ punardraṣṭuṃ nareśvaram || 8 ||
[Analyze grammar]

taṃ śrutvā samanuprāptaṃ rāmaṃ daśaratho nṛpaḥ |
praveśayāmāsa gṛhaṃ vivikṣuḥ priyamuttamam || 9 ||
[Analyze grammar]

praviśanneva ca śrīmān rāghavo bhavanaṃ pituḥ |
dadarśa pitaraṃ dūrāt praṇipatya kṛtāñjaliḥ || 10 ||
[Analyze grammar]

praṇamantaṃ samutthāpya taṃ pariṣvajya bhūmipaḥ |
pradiśya cāsmai ruciramāsanaṃ punarabravīt || 11 ||
[Analyze grammar]

rāma vṛddho'smi dīrghāyurbhuktā bhogā mayepsitāḥ |
annavadbhiḥ kratuśataistatheṣṭaṃ bhūridakṣiṇaiḥ || 12 ||
[Analyze grammar]

jātamiṣṭamapatyaṃ me tvamadyānupamaṃ bhuvi |
dattamiṣṭamadhītaṃ ca mayā puruṣasattama || 13 ||
[Analyze grammar]

anubhūtāni ceṣṭāni mayā vīra sukhāni ca |
devarṣi pitṛviprāṇāmanṛṇo'smi tathātmanaḥ || 14 ||
[Analyze grammar]

na kiṃ cinmama kartavyaṃ tavānyatrābhiṣecanāt |
ato yattvāmahaṃ brūyāṃ tanme tvaṃ kartumarhasi || 15 ||
[Analyze grammar]

adya prakṛtayaḥ sarvāstvāmicchanti narādhipam |
atastvāṃ yuvarājānamabhiṣekṣyāmi putraka || 16 ||
[Analyze grammar]

api cādyāśubhān rāma svapnānpaśyāmi dāruṇān |
sanirghātā maholkāśca patantīha mahāsvanāḥ || 17 ||
[Analyze grammar]

avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇairgrahaiḥ |
āvedayanti daivajñāḥ sūryāṅgārakarāhubhiḥ || 18 ||
[Analyze grammar]

prāyeṇa hi nimittānāmīdṛśānāṃ samudbhave |
rājā vā mṛtyumāpnoti ghorāṃ vāpadamṛcchati || 19 ||
[Analyze grammar]

tad yāvadeva me ceto na vimuhyati rāghava |
tāvadevābhiṣiñcasva calā hi prāṇināṃ matiḥ || 20 ||
[Analyze grammar]

adya candro'bhyupagataḥ puṣyāt pūrvaṃ punarvasum |
śvaḥ puṣya yogaṃ niyataṃ vakṣyante daivacintakāḥ || 21 ||
[Analyze grammar]

tatra puṣye'bhiṣiñcasva manastvarayatīva mām |
śvastvāhamabhiṣekṣyāmi yauvarājye paraṃtapa || 22 ||
[Analyze grammar]

tasmāttvayādya vratinā niśeyaṃ niyatātmanā |
saha vadhvopavastavyā darbhaprastaraśāyinā || 23 ||
[Analyze grammar]

suhṛdaścāpramattāstvāṃ rakṣantvadya samantataḥ |
bhavanti bahuvighnāni kāryāṇyevaṃvidhāni hi || 24 ||
[Analyze grammar]

viproṣitaśca bharato yāvadeva purāditaḥ |
tāvadevābhiṣekaste prāptakālo mato mama || 25 ||
[Analyze grammar]

kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ |
jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ || 26 ||
[Analyze grammar]

kiṃ tu cittaṃ manuṣyāṇāmanityamiti me matiḥ |
satāṃ ca dharmanityānāṃ kṛtaśobhi ca rāghava || 27 ||
[Analyze grammar]

ityuktaḥ so'bhyanujñātaḥ śvobhāvinyabhiṣecane |
vrajeti rāmaḥ pitaramabhivādyābhyayādgṛham || 28 ||
[Analyze grammar]

praviśya cātmano veśma rājñoddiṣṭe'bhiṣecane |
tasmin kṣaṇe vinirgatya māturantaḥpuraṃ yayau || 29 ||
[Analyze grammar]

tatra tāṃ pravaṇāmeva mātaraṃ kṣaumavāsinīm |
vāgyatāṃ devatāgāre dadarśa yācatīṃ śriyam || 30 ||
[Analyze grammar]

prāgeva cāgatā tatra sumitrā lakṣmaṇastathā |
sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam || 31 ||
[Analyze grammar]

tasmin kāle hi kausalyā tasthāvāmīlitekṣaṇā |
sumitrayānvāsyamānā sītayā lakṣmaṇena ca || 32 ||
[Analyze grammar]

śrutvā puṣyeṇa putrasya yauvarājyābhiṣecanam |
prāṇāyāmena puruṣaṃ dhyāyamānā janārdanam || 33 ||
[Analyze grammar]

tathā saniyamāmeva so'bhigamyābhivādya ca |
uvāca vacanaṃ rāmo harṣayaṃstāmidaṃ tadā || 34 ||
[Analyze grammar]

amba pitrā niyukto'smi prajāpālanakarmaṇi |
bhavitā śvo'bhiṣeko me yathā me śāsanaṃ pituḥ || 35 ||
[Analyze grammar]

sītayāpyupavastavyā rajanīyaṃ mayā saha |
evamṛtvigupādhyāyaiḥ saha māmuktavānpitā || 36 ||
[Analyze grammar]

yāni yānyatra yogyāni śvobhāvinyabhiṣecane |
tāni me maṅgalānyadya vaidehyāścaiva kāraya || 37 ||
[Analyze grammar]

etacchrutvā tu kausalyā cirakālābhikāṅkṣitam |
harṣabāṣpakalaṃ vākyamidaṃ rāmamabhāṣata || 38 ||
[Analyze grammar]

vatsa rāma ciraṃ jīva hatāste paripanthinaḥ |
jñātīnme tvaṃ śriyā yuktaḥ sumitrāyāśca nandaya || 39 ||
[Analyze grammar]

kalyāṇe bata nakṣatre mayi jāto'si putraka |
yena tvayā daśaratho guṇairārādhitaḥ pitā || 40 ||
[Analyze grammar]

amoghaṃ bata me kṣāntaṃ puruṣe puṣkarekṣaṇe |
yeyamikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati || 41 ||
[Analyze grammar]

ityevamukto mātredaṃ rāmo bhāratamabravīt |
prāñjaliṃ prahvamāsīnamabhivīkṣya smayanniva || 42 ||
[Analyze grammar]

lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām |
dvitīyaṃ me'ntarātmānaṃ tvāmiyaṃ śrīrupasthitā || 43 ||
[Analyze grammar]

saumitre bhuṅkṣva bhogāṃstvamiṣṭān rājyaphalāni ca |
jīvitaṃ ca hi rājyaṃ ca tvadarthamabhikāmaye || 44 ||
[Analyze grammar]

ityuktvā lakṣmaṇaṃ rāmo mātarāvabhivādya ca |
abhyanujñāpya sītāṃ ca jagāma svaṃ niveśanam || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 4

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: