Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

teṣāmajñalipadmāni pragṛhītāni sarvaśaḥ |
pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ || 1 ||
[Analyze grammar]

aho'smi paramaprītaḥ prabhāvaścātulo mama |
yanme jyeṣṭhaṃ priyaṃ putraṃ yauvarājyasthamicchatha || 2 ||
[Analyze grammar]

iti pratyarcya tān rājā brāhmaṇānidamabravīt |
vasiṣṭhaṃ vāmadevaṃ ca teṣāmevopaśṛṇvatām || 3 ||
[Analyze grammar]

caitraḥ śrīmānayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ |
yauvarājyāya rāmasya sarvamevopakalpyatām || 4 ||
[Analyze grammar]

kṛtamityeva cābrūtāmabhigamya jagatpatim |
yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau || 5 ||
[Analyze grammar]

tataḥ sumantraṃ dyutimān rājā vacanamabravīt |
rāmaḥ kṛtātmā bhavatā śīghramānīyatāmiti || 6 ||
[Analyze grammar]

sa tatheti pratijñāya sumantro rājaśāsanāt |
rāmaṃ tatrānayāṃ cakre rathena rathināṃ varam || 7 ||
[Analyze grammar]

atha tatra samāsīnāstadā daśarathaṃ nṛpam |
prācyodīcyāḥ pratīcyāśca dākṣiṇātyāśca bhūmipāḥ || 8 ||
[Analyze grammar]

mlecchāścāryāśca ye cānye vanaśailāntavāsinaḥ |
upāsāṃ cakrire sarve taṃ devā iva vāsavam || 9 ||
[Analyze grammar]

teṣāṃ madhye sa rājarṣirmarutāmiva vāsavaḥ |
prāsādastho rathagataṃ dadarśāyāntamātmajam || 10 ||
[Analyze grammar]

gandharvarājapratimaṃ loke vikhyātapauruṣam |
dīrghabāhuṃ mahāsattvaṃ mattamātaṅgagāminam || 11 ||
[Analyze grammar]

candrakāntānanaṃ rāmamatīva priyadarśanam |
rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam || 12 ||
[Analyze grammar]

gharmābhitaptāḥ parjanyaṃ hlādayantamiva prajāḥ |
na tatarpa samāyāntaṃ paśyamāno narādhipaḥ || 13 ||
[Analyze grammar]

avatārya sumantrastaṃ rāghavaṃ syandanottamāt |
pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato'nvagāt || 14 ||
[Analyze grammar]

sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ narapuṃgavaḥ |
āruroha nṛpaṃ draṣṭuṃ saha sūtena rāghavaḥ || 15 ||
[Analyze grammar]

sa prāñjalirabhipretya praṇataḥ piturantike |
nāma svaṃ śrāvayan rāmo vavande caraṇau pituḥ || 16 ||
[Analyze grammar]

taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ |
gṛhyāñjalau samākṛṣya sasvaje priyamātmajam || 17 ||
[Analyze grammar]

tasmai cābhyudyataṃ śrīmānmaṇikāñcanabhūṣitam |
dideśa rājā ruciraṃ rāmāya paramāsanam || 18 ||
[Analyze grammar]

tadāsanavaraṃ prāpya vyadīpayata rāghavaḥ |
svayeva prabhayā merumudaye vimalo raviḥ || 19 ||
[Analyze grammar]

tena vibhrājitā tatra sā sabhābhivyarocata |
vimalagrahanakṣatrā śāradī dyaurivendunā || 20 ||
[Analyze grammar]

taṃ paśyamāno nṛpatistutoṣa priyamātmajam |
alaṃkṛtamivātmānamādarśatalasaṃsthitam || 21 ||
[Analyze grammar]

sa taṃ sasmitamābhāṣya putraṃ putravatāṃ varaḥ |
uvācedaṃ vaco rājā devendramiva kaśyapaḥ || 22 ||
[Analyze grammar]

jyeṣṭhāyāmasi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ |
utpannastvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ || 23 ||
[Analyze grammar]

tvayā yataḥ prajāścemāḥ svaguṇairanurañjitāḥ |
tasmāttvaṃ puṣyayogena yauvarājyamavāpnuhi || 24 ||
[Analyze grammar]

kāmatastvaṃ prakṛtyaiva vinīto guṇavānasi |
guṇavatyapi tu snehāt putra vakṣyāmi te hitam || 25 ||
[Analyze grammar]

bhūyo vinayamāsthāya bhava nityaṃ jitendriyaḥ |
kāmakrodhasamutthāni tyajethā vyasanāni ca || 26 ||
[Analyze grammar]

parokṣayā vartamāno vṛttyā pratyakṣayā tathā |
amātyaprabhṛtīḥ sarvāḥ prakṛtīścānurañjaya || 27 ||
[Analyze grammar]

tuṣṭānuraktaprakṛtiryaḥ pālayati medinīm |
tasya nandanti mitrāṇi labdhvāmṛtamivāmarāḥ |
tasmāt putra tvamātmānaṃ niyamyaiva samācara || 28 ||
[Analyze grammar]

tacchrutvā suhṛdastasya rāmasya priyakāriṇaḥ |
tvaritāḥ śīghramabhyetya kausalyāyai nyavedayan || 29 ||
[Analyze grammar]

sā hiraṇyaṃ ca gāścaiva ratnāni vividhāni ca |
vyādideśa priyākhyebhyaḥ kausalyā pramadottamā || 30 ||
[Analyze grammar]

athābhivādya rājānaṃ rathamāruhya rāghavaḥ |
yayau svaṃ dyutimadveśma janaughaiḥ pratipūjitaḥ || 31 ||
[Analyze grammar]

te cāpi paurā nṛpatervacastacchrutvā tadā lābhamiveṣṭamāpya |
narendramāmantya gṛhāṇi gatvā devān samānarcuratīva hṛṣṭāḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 3

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: