Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ pariṣadaṃ sarvāmāmantrya vasudhādhipaḥ |
hitamuddharṣaṇaṃ cedamuvācāpratimaṃ vacaḥ || 1 ||
[Analyze grammar]

dundubhisvanakalpena gambhīreṇānunādinā |
svareṇa mahatā rājā jīgmūta iva nādayan || 2 ||
[Analyze grammar]

so'hamikṣvākubhiḥ pūrvairnarendraiḥ paripālitam |
śreyasā yoktukāmo'smi sukhārhamakhilaṃ jagat || 3 ||
[Analyze grammar]

mayāpyācaritaṃ pūrvaiḥ panthānamanugacchatā |
prajā nityamatandreṇa yathāśaktyabhirakṣatā || 4 ||
[Analyze grammar]

idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam |
pāṇḍurasyātapatrasyacchāyāyāṃ jaritaṃ mayā || 5 ||
[Analyze grammar]

prāpya varṣasahasrāṇi bahūnyāyūṃṣi jīvitaḥ |
jīrṇasyāsya śarīrasya viśrāntimabhirocaye || 6 ||
[Analyze grammar]

rājaprabhāvajuṣṭāṃ hi durvahāmajitendriyaiḥ |
pariśrānto'smi lokasya gurvīṃ dharmadhuraṃ vahan || 7 ||
[Analyze grammar]

so'haṃ viśramamicchāmi putraṃ kṛtvā prajāhite |
saṃnikṛṣṭānimān sarvānanumānya dvijarṣabhān || 8 ||
[Analyze grammar]

anujāto hi me sarvairguṇairjyeṣṭho mamātmajaḥ |
puraṃdarasamo vīrye rāmaḥ parapuraṃjayaḥ || 9 ||
[Analyze grammar]

taṃ candramiva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam |
yauvarājyena yoktāsmi prītaḥ puruṣapuṃgavam || 10 ||
[Analyze grammar]

anurūpaḥ sa vo nātho lakṣmīvāṃl lakṣmaṇāgrajaḥ |
trailokyamapi nāthena yena syānnāthavattaram || 11 ||
[Analyze grammar]

anena śreyasā sadyaḥ saṃyojyāhamimāṃ mahīm |
gatakleśo bhaviṣyāmi sute tasminniveśya vai || 12 ||
[Analyze grammar]

iti bruvantaṃ muditāḥ pratyanandannṛpā nṛpam |
vṛṣṭimantaṃ mahāmeghaṃ nardantamiva barhiṇaḥ || 13 ||
[Analyze grammar]

tasya dharmārthaviduṣo bhāvamājñāya sarvaśaḥ |
ūcuśca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam || 14 ||
[Analyze grammar]

anekavarṣasāhasro vṛddhastvamasi pārthiva |
sa rāmaṃ yuvarājānamabhiṣiñcasva pārthivam || 15 ||
[Analyze grammar]

iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam |
ajānanniva jijñāsuridaṃ vacanamabravīt || 16 ||
[Analyze grammar]

kathaṃ nu mayi dharmeṇa pṛthivīmanuśāsati |
bhavanto draṣṭumicchanti yuvarājaṃ mamātmajam || 17 ||
[Analyze grammar]

te tamūcurmahātmānaṃ paurajānapadaiḥ saha |
bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te || 18 ||
[Analyze grammar]

divyairguṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ |
ikṣvākubhyo hi sarvebhyo'pyatirakto viśāmpate || 19 ||
[Analyze grammar]

rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ |
dharmajñaḥ satyasaṃdhaśca śīlavānanasūyakaḥ || 20 ||
[Analyze grammar]

kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ |
mṛduśca sthiracittaśca sadā bhavyo'nasūyakaḥ || 21 ||
[Analyze grammar]

priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ |
bahuśrutānāṃ vṛddhānāṃ brāhmaṇānāmupāsitā || 22 ||
[Analyze grammar]

tenāsyehātulā kīrtiryaśastejaśca vardhate |
devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ || 23 ||
[Analyze grammar]

yadā vrajati saṃgrāmaṃ grāmārthe nagarasya vā |
gatvā saumitrisahito nāvijitya nivartate || 24 ||
[Analyze grammar]

saṃgrāmāt punarāgamya kuñjareṇa rathena vā |
paurān svajanavannityaṃ kuśalaṃ paripṛcchati || 25 ||
[Analyze grammar]

putreṣvagniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca |
nikhilenānupūrvyā ca pitā putrānivaurasān || 26 ||
[Analyze grammar]

śuśrūṣante ca vaḥ śiṣyāḥ kaccit karmasu daṃśitāḥ |
iti naḥ puruṣavyāghraḥ sadā rāmo'bhibhāṣate || 27 ||
[Analyze grammar]

vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ |
utsaveṣu ca sarveṣu piteva parituṣyati || 28 ||
[Analyze grammar]

satyavādī maheṣvāso vṛddhasevī jitendriyaḥ |
vatsaḥ śreyasi jātaste diṣṭyāsau tava rāghavaḥ |
diṣṭyā putraguṇairyukto mārīca iva kaśyapaḥ || 29 ||
[Analyze grammar]

balamārogyamāyuśca rāmasya viditātmanaḥ |
āśaṃsate janaḥ sarvo rāṣṭre puravare tathā || 30 ||
[Analyze grammar]

abhyantaraśca bāhyaśca paurajānapado janaḥ |
striyo vṛddhāstaruṇyaśca sāyaṃprātaḥ samāhitāḥ || 31 ||
[Analyze grammar]

sarvāndevānnamasyanti rāmasyārthe yaśasvinaḥ |
teṣāmāyācitaṃ deva tvatprasādāt samṛdhyatām || 32 ||
[Analyze grammar]

rāmamindīvaraśyāmaṃ sarvaśatrunibarhaṇam |
paśyāmo yauvarājyasthaṃ tava rājottamātmajam || 33 ||
[Analyze grammar]

taṃ devadevopamamātmajaṃ te sarvasya lokasya hite niviṣṭam |
hitāya naḥ kṣipramudārajuṣṭaṃ mudābhiṣektuṃ varada tvamarhasi || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 2

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: