Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

kasya cittvatha kālasya rājā daśarathaḥ sutam |
bharataṃ kekayīputramabravīd raghunandanaḥ || 1 ||
[Analyze grammar]

ayaṃ kekayarājasya putro vasati putraka |
tvāṃ netumāgato vīra yudhājinmātulastava || 2 ||
[Analyze grammar]

śrutvā daśarathasyaitadbharataḥ kekayīsutaḥ |
gamanāyābhicakrāma śatrughnasahitastadā || 3 ||
[Analyze grammar]

āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam |
mātṝṃścāpi naraśreṣṭhaḥ śatrughnasahito yayau || 4 ||
[Analyze grammar]

yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ |
svapuraṃ prāviśadvīraḥ pitā tasya tutoṣa ha || 5 ||
[Analyze grammar]

sa tatra nyavasadbhrātrā saha satkārasatkṛtaḥ |
mātulenāśvapatinā putrasnehena lālitaḥ || 6 ||
[Analyze grammar]

tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ |
bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam || 7 ||
[Analyze grammar]

rājāpi tau mahātejāḥ sasmāra proṣitau sutau |
ubhau bharataśatrughnau mahendravaruṇopamau || 8 ||
[Analyze grammar]

sarva eva tu tasyeṣṭāścatvāraḥ puruṣarṣabhāḥ |
svaśarīrādvinirvṛttāścatvāra iva bāhavaḥ || 9 ||
[Analyze grammar]

teṣāmapi mahātejā rāmo ratikaraḥ pituḥ |
svayambhūriva bhūtānāṃ babhūva guṇavattaraḥ || 10 ||
[Analyze grammar]

gate ca bharate rāmo lakṣmaṇaśca mahābalaḥ |
pitaraṃ devasaṃkāśaṃ pūjayāmāsatustadā || 11 ||
[Analyze grammar]

piturājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ |
cakāra rāmo dharmātmā priyāṇi ca hitāni ca || 12 ||
[Analyze grammar]

mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ |
gurūṇāṃ gurukāryāṇi kāle kāle'nvavaikṣata || 13 ||
[Analyze grammar]

evaṃ daśarathaḥ prīto brāhmaṇā naigamāstathā |
rāmasya śīlavṛttena sarve viṣayavāsinaḥ || 14 ||
[Analyze grammar]

sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate |
ucyamāno'pi paruṣaṃ nottaraṃ pratipadyate || 15 ||
[Analyze grammar]

kathaṃ cidupakāreṇa kṛtenaikena tuṣyati |
na smaratyapakārāṇāṃ śatamapyātmavattayā || 16 ||
[Analyze grammar]

śīlavṛddhairjñānavṛddhairvayovṛddhaiśca sajjanaiḥ |
kathayannāsta vai nityamastrayogyāntareṣvapi || 17 ||
[Analyze grammar]

kalyāṇābhijanaḥ sādhuradīnaḥ satyavāgṛjuḥ |
vṛddhairabhivinītaśca dvijairdharmārthadarśibhiḥ || 18 ||
[Analyze grammar]

dharmārthakāmatattvajñaḥ smṛtimānpratibhāvanān |
laukike samayācare kṛtakalpo viśāradaḥ || 19 ||
[Analyze grammar]

śāstrajñaśca kṛtajñaśca puruṣāntarakovidaḥ |
yaḥ pragrahānugrahayoryathānyāyaṃ vicakṣaṇaḥ || 20 ||
[Analyze grammar]

āyakarmaṇyupāyajñaḥ saṃdṛṣṭavyayakarmavit |
śraiṣṭhyaṃ śāstrasamūheṣu prāpto vyāmiśrakeṣvapi || 21 ||
[Analyze grammar]

arthadharmau ca saṃgṛhya sukhatantro na cālasaḥ |
vaihārikāṇāṃ śilpānāṃ vijñātārthavibhāgavit || 22 ||
[Analyze grammar]

ārohe vinaye caiva yukto vāraṇavājinām |
dhanurvedavidāṃ śreṣṭho loke'tirathasaṃmataḥ || 23 ||
[Analyze grammar]

abhiyātā prahartā ca senānayaviśāradaḥ |
apradhṛṣyaśca saṃgrāme kruddhairapi surāsuraiḥ || 24 ||
[Analyze grammar]

anasūyo jitakrodho na dṛpto na ca matsarī |
na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ || 25 ||
[Analyze grammar]

evaṃ śreṣṭhairguṇairyuktaḥ prajānāṃ pārthivātmajaḥ |
saṃmatastriṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ |
buddhyā bṛhaspatestulyo vīryeṇāpi śacīpateḥ || 26 ||
[Analyze grammar]

tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ |
guṇairviruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ || 27 ||
[Analyze grammar]

tamevaṃvṛttasaṃpannamapradhṛṣya parākramam |
lokapālopamaṃ nāthamakāmayata medinī || 28 ||
[Analyze grammar]

etaistu bahubhiryuktaṃ guṇairanupamaiḥ sutam |
dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ || 29 ||
[Analyze grammar]

eṣā hyasya parā prītirhṛdi saṃparivartate |
kadā nāma sutaṃ drakṣyāmyabhiṣiktamahaṃ priyam || 30 ||
[Analyze grammar]

vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ |
mattaḥ priyataro loke parjanya iva vṛṣṭimān || 31 ||
[Analyze grammar]

yamaśakrasamo vīrye bṛhaspatisamo matau |
mahīdharasamo dhṛtyāṃ mattaśca guṇavattaraḥ || 32 ||
[Analyze grammar]

mahīmahamimāṃ kṛtsnāmadhitiṣṭhantamātmajam |
anena vayasā dṛṣṭvā yathā svargamavāpnuyām || 33 ||
[Analyze grammar]

taṃ samīkṣya mahārājo yuktaṃ samuditairguṇaiḥ |
niścitya sacivaiḥ sārdhaṃ yuvarājamamanyata || 34 ||
[Analyze grammar]

nānānagaravāstavyānpṛthagjānapadānapi |
samānināya medinyāḥ pradhānānpṛthivīpatiḥ || 35 ||
[Analyze grammar]

atha rājavitīrṇeṣu vividheṣvāsaneṣu ca |
rājānamevābhimukhā niṣedurniyatā nṛpāḥ || 36 ||
[Analyze grammar]

sa labdhamānairvinayānvitairnṛpaiḥ purālayairjānapadaiśca mānavaiḥ |
upopaviṣṭairnṛpatirvṛto babhau sahasracakṣurbhagavānivāmaraiḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 1

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: