Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

śrutvā tajjāmadagnyasya vākyaṃ dāśarathistadā |
gauravād yantritakathaḥ pitū rāmamathābravīt || 1 ||
[Analyze grammar]

śrutavānasmi yat karma kṛtavānasi bhārgava |
anurundhyāmahe brahmanpiturānṛṇyamāsthitaḥ || 2 ||
[Analyze grammar]

vīryahīnamivāśaktaṃ kṣatradharmeṇa bhārgava |
avajānāmi me tejaḥ paśya me'dya parākramam || 3 ||
[Analyze grammar]

ityuktvā rāghavaḥ kruddho bhārgavasya varāyudham |
śaraṃ ca pratisaṃgṛhya hastāl laghuparākramaḥ || 4 ||
[Analyze grammar]

āropya sa dhanū rāmaḥ śaraṃ sajyaṃ cakāra ha |
jāmadagnyaṃ tato rāmaṃ rāmaḥ kruddho'bravīdvacaḥ || 5 ||
[Analyze grammar]

brāhmaṇo'sīti pūjyo me viśvāmitrakṛtena ca |
tasmācchakto na te rāma moktuṃ prāṇaharaṃ śaram || 6 ||
[Analyze grammar]

imāṃ vā tvadgatiṃ rāma tapobalasamārjitān |
lokānapratimān vāpi haniṣyāmi yadicchasi || 7 ||
[Analyze grammar]

na hyayaṃ vaiṣṇavo divyaḥ śaraḥ parapuraṃjayaḥ |
moghaḥ patati vīryeṇa baladarpavināśanaḥ || 8 ||
[Analyze grammar]

varāyudhadharaṃ rāma draṣṭuṃ sarṣigaṇāḥ surāḥ |
pitāmahaṃ puraskṛtya sametāstatra saṃghaśaḥ || 9 ||
[Analyze grammar]

gandharvāpsarasaścaiva siddhacāraṇakiṃnarāḥ |
yakṣarākṣasanāgāśca taddraṣṭuṃ mahadadbhutam || 10 ||
[Analyze grammar]

jaḍīkṛte tadā loke rāme varadhanurdhare |
nirvīryo jāmadagnyo'sau ramo rāmamudaikṣata || 11 ||
[Analyze grammar]

tejobhirhatavīryatvājjāmadagnyo jaḍīkṛtaḥ |
rāmaṃ kamala patrākṣaṃ mandaṃ mandamuvāca ha || 12 ||
[Analyze grammar]

kāśyapāya mayā dattā yadā pūrvaṃ vasuṃdharā |
viṣaye me na vastavyamiti māṃ kāśyapo'bravīt || 13 ||
[Analyze grammar]

so'haṃ guruvacaḥ kurvanpṛthivyāṃ na vase niśām |
iti pratijñā kākutstha kṛtā vai kāśyapasya ha || 14 ||
[Analyze grammar]

tadimāṃ tvaṃ gatiṃ vīra hantuṃ nārhasi rāghava |
manojavaṃ gamiṣyāmi mahendraṃ parvatottamam || 15 ||
[Analyze grammar]

lokāstvapratimā rāma nirjitāstapasā mayā |
jahi tāñ śaramukhyena mā bhūt kālasya paryayaḥ || 16 ||
[Analyze grammar]

akṣayyaṃ madhuhantāraṃ jānāmi tvāṃ sureśvaram |
dhanuṣo'sya parāmarśāt svasti te'stu paraṃtapa || 17 ||
[Analyze grammar]

ete suragaṇāḥ sarve nirīkṣante samāgatāḥ |
tvāmapratimakarmāṇamapratidvandvamāhave || 18 ||
[Analyze grammar]

na ceyaṃ mama kākutstha vrīḍā bhavitumarhati |
tvayā trailokyanāthena yadahaṃ vimukhīkṛtaḥ || 19 ||
[Analyze grammar]

śaramapratimaṃ rāma moktumarhasi suvrata |
śaramokṣe gamiṣyāmi mahendraṃ parvatottamam || 20 ||
[Analyze grammar]

tathā bruvati rāme tu jāmadagnye pratāpavān |
rāmo dāśarathiḥ śrīmāṃścikṣepa śaramuttamam || 21 ||
[Analyze grammar]

tato vitimirāḥ sarvā diśā copadiśastathā |
surāḥ sarṣigaṇā rāmaṃ praśaśaṃsurudāyudham || 22 ||
[Analyze grammar]

rāmaṃ dāśarathiṃ rāmo jāmadagnyaḥ praśasya ca |
tataḥ pradakṣiṇīkṛtya jagāmātmagatiṃ prabhuḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 75

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: