Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

rāma dāśarathe vīra vīryaṃ te śrūyate'dhutam |
dhanuṣo bhedanaṃ caiva nikhilena mayā śrutam || 1 ||
[Analyze grammar]

tadadbhutamacintyaṃ ca bhedanaṃ dhanuṣastvayā |
tacchrutvāhamanuprāpto dhanurgṛhyāparaṃ śubham || 2 ||
[Analyze grammar]

tadidaṃ ghorasaṃkāśaṃ jāmadagnyaṃ mahaddhanuḥ |
pūrayasva śareṇaiva svabalaṃ darśayasva ca || 3 ||
[Analyze grammar]

tadahaṃ te balaṃ dṛṣṭvā dhanuṣo'sya prapūraṇe |
dvandvayuddhaṃ pradāsyāmi vīryaślāghyamidaṃ tava || 4 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā rājā daśarathastadā |
viṣaṇṇavadano dīnaḥ prāñjalirvākyamabravīt || 5 ||
[Analyze grammar]

kṣatraroṣāt praśāntastvaṃ brāhmaṇasya mahāyaśāḥ |
bālānāṃ mama putrāṇāmabhayaṃ dātumarhasi || 6 ||
[Analyze grammar]

bhārgavāṇāṃ kule jātaḥ svādhyāyavrataśālinām |
sahasrākṣe pratijñāya śastraṃ nikṣiptavānasi || 7 ||
[Analyze grammar]

sa tvaṃ dharmaparo bhūtvā kāśyapāya vasuṃdharām |
dattvā vanamupāgamya mahendrakṛtaketanaḥ || 8 ||
[Analyze grammar]

mama sarvavināśāya saṃprāptastvaṃ mahāmune |
na caikasmin hate rāme sarve jīvāmahe vayam || 9 ||
[Analyze grammar]

bruvatyevaṃ daśarathe jāmadagnyaḥ pratāpavān |
anādṛtyaiva tadvākyaṃ rāmamevābhyabhāṣata || 10 ||
[Analyze grammar]

ime dve dhanuṣī śreṣṭhe divye lokābhiviśrute |
dṛḍhe balavatī mukhye sukṛte viśvakarmaṇā || 11 ||
[Analyze grammar]

atisṛṣṭaṃ surairekaṃ tryambakāya yuyutsave |
tripuraghnaṃ naraśreṣṭha bhagnaṃ kākutstha yattvayā || 12 ||
[Analyze grammar]

idaṃ dvitīyaṃ durdharṣaṃ viṣṇordattaṃ surottamaiḥ |
samānasāraṃ kākutstha raudreṇa dhanuṣā tvidam || 13 ||
[Analyze grammar]

tadā tu devatāḥ sarvāḥ pṛcchanti sma pitāmaham |
śitikaṇṭhasya viṣṇośca balābalanirīkṣayā || 14 ||
[Analyze grammar]

abhiprāyaṃ tu vijñāya devatānāṃ pitāmahaḥ |
virodhaṃ janayāmāsa tayoḥ satyavatāṃ varaḥ || 15 ||
[Analyze grammar]

virodhe ca mahad yuddhamabhavad romaharṣaṇam |
śitikaṇṭhasya viṣṇośca parasparajayaiṣiṇoḥ || 16 ||
[Analyze grammar]

tadā tajjṛmbhitaṃ śaivaṃ dhanurbhīmaparākramam |
huṃkāreṇa mahādevaḥ stambhito'tha trilocanaḥ || 17 ||
[Analyze grammar]

devaistadā samāgamya sarṣisaṃghaiḥ sacāraṇaiḥ |
yācitau praśamaṃ tatra jagmatustau surottamau || 18 ||
[Analyze grammar]

jṛmbhitaṃ taddhanurdṛṣṭvā śaivaṃ viṣṇuparākramaiḥ |
adhikaṃ menire viṣṇuṃ devāḥ sarṣigaṇāstadā || 19 ||
[Analyze grammar]

dhanū rudrastu saṃkruddho videheṣu mahāyaśāḥ |
devarātasya rājarṣerdadau haste sasāyakam || 20 ||
[Analyze grammar]

idaṃ ca viṣṇavaṃ rāma dhanuḥ parapuraṃjayam |
ṛcīke bhārgave prādādviṣṇuḥ sa nyāsamuttamam || 21 ||
[Analyze grammar]

ṛcīkastu mahātejāḥ putrasyāpratikarmaṇaḥ |
piturmama dadau divyaṃ jamadagnermahātmanaḥ || 22 ||
[Analyze grammar]

nyastaśastre pitari me tapobalasamanvite |
arjuno vidadhe mṛtyuṃ prākṛtāṃ buddhimāsthitaḥ || 23 ||
[Analyze grammar]

vadhamapratirūpaṃ tu pituḥ śrutvā sudāruṇam |
kṣatramutsādayaṃ roṣājjātaṃ jātamanekaśaḥ || 24 ||
[Analyze grammar]

pṛthivīṃ cākhilāṃ prāpya kāśyapāya mahātmane |
yajñasyānte tadā rāma dakṣiṇāṃ puṇyakarmaṇe || 25 ||
[Analyze grammar]

dattvā mahendranilayastapobalasamanvitaḥ |
śrutavāndhanuṣo bhedaṃ tato'haṃ drutamāgataḥ || 26 ||
[Analyze grammar]

tadidaṃ vaiṣṇavaṃ rāma pitṛpaitāmahaṃ mahat |
kṣatradharmaṃ puraskṛtya gṛhṇīṣva dhanuruttamam || 27 ||
[Analyze grammar]

yojayasva dhanuḥ śreṣṭhe śaraṃ parapuraṃjayam |
yadi śaknoṣi kākutstha dvandvaṃ dāsyāmi te tataḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 74

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: