Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha rātryāṃ vyatītāyāṃ viśvāmitro mahāmuniḥ |
āpṛcchya tau ca rājānau jagāmottaraparvatam || 1 ||
[Analyze grammar]

viśvāmitro gate rājā vaidehaṃ mithilādhipam |
āpṛcchyātha jagāmāśu rājā daśarathaḥ purīm || 2 ||
[Analyze grammar]

atha rājā videhānāṃ dadau kanyādhanaṃ bahu |
gavāṃ śatasahasrāṇi bahūni mithileśvaraḥ || 3 ||
[Analyze grammar]

kambalānāṃ ca mukhyānāṃ kṣaumakoṭyambarāṇi ca |
hastyaśvarathapādātaṃ divyarūpaṃ svalaṃkṛtam || 4 ||
[Analyze grammar]

dadau kanyā pitā tāsāṃ dāsīdāsamanuttamam |
hiraṇyasya suvarṇasya muktānāṃ vidrumasya ca || 5 ||
[Analyze grammar]

dadau paramasaṃhṛṣṭaḥ kanyādhanamanuttamam |
dattvā bahudhanaṃ rājā samanujñāpya pārthivam || 6 ||
[Analyze grammar]

praviveśa svanilayaṃ mithilāṃ mithileśvaraḥ |
rājāpyayodhyādhipatiḥ saha putrairmahātmabhiḥ || 7 ||
[Analyze grammar]

ṛṣīn sarvānpuraskṛtya jagāma sabalānugaḥ |
gacchantaṃ tu naravyāghraṃ sarṣisaṃghaṃ sarāghavam || 8 ||
[Analyze grammar]

ghorāḥ sma pakṣiṇo vāco vyāharanti tatastataḥ |
bhaumāścaiva mṛgāḥ sarve gacchanti sma pradakṣiṇam || 9 ||
[Analyze grammar]

tāndṛṣṭvā rājaśārdūlo vasiṣṭhaṃ paryapṛcchata |
asaumyāḥ pakṣiṇo ghorā mṛgāścāpi pradakṣiṇāḥ |
kimidaṃ hṛdayotkampi mano mama viṣīdati || 10 ||
[Analyze grammar]

rājño daśarathasyaitacchrutvā vākyaṃ mahānṛṣiḥ |
uvāca madhurāṃ vāṇīṃ śrūyatāmasya yat phalam || 11 ||
[Analyze grammar]

upasthitaṃ bhayaṃ ghoraṃ divyaṃ pakṣimukhāccyutam |
mṛgāḥ praśamayantyete saṃtāpastyajyatāmayam || 12 ||
[Analyze grammar]

teṣāṃ saṃvadatāṃ tatra vāyuḥ prādurbabhūva ha |
kampayanmedinīṃ sarvāṃ pātayaṃśca drumāñ śubhān || 13 ||
[Analyze grammar]

tamasā saṃvṛtaḥ sūryaḥ sarvā na prababhurdiśaḥ |
bhasmanā cāvṛtaṃ sarvaṃ saṃmūḍhamiva tadbalam || 14 ||
[Analyze grammar]

vasiṣṭha ṛṣayaścānye rājā ca sasutastadā |
sasaṃjñā iva tatrāsan sarvamanyadvicetanam || 15 ||
[Analyze grammar]

tasmiṃstamasi ghore tu bhasmacchanneva sā camūḥ |
dadarśa bhīmasaṃkāśaṃ jaṭāmaṇḍaladhāriṇam || 16 ||
[Analyze grammar]

kailāsamiva durdharṣaṃ kālāgnimiva duḥsaham |
jvalantamiva tejobhirdurnirīkṣyaṃ pṛthagjanaiḥ || 17 ||
[Analyze grammar]

skandhe cāsajya paraśuṃ dhanurvidyudgaṇopamam |
pragṛhya śaramukhyaṃ ca tripuraghnaṃ yathā haram || 18 ||
[Analyze grammar]

taṃ dṛṣṭvā bhīmasaṃkāśaṃ jvalantamiva pāvakam |
vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ |
saṃgatā munayaḥ sarve saṃjajalpuratho mithaḥ || 19 ||
[Analyze grammar]

kaccit pitṛvadhāmarṣī kṣatraṃ notsādayiṣyati |
pūrvaṃ kṣatravadhaṃ kṛtvā gatamanyurgatajvaraḥ |
kṣatrasyotsādanaṃ bhūyo na khalvasya cikīrṣitam || 20 ||
[Analyze grammar]

evamuktvārghyamādāya bhārgavaṃ bhīmadarśanam |
ṛṣayo rāma rāmeti madhurāṃ vācamabruvan || 21 ||
[Analyze grammar]

pratigṛhya tu tāṃ pūjāmṛṣidattāṃ pratāpavān |
rāmaṃ dāśarathiṃ rāmo jāmadagnyo'bhyabhāṣata || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 73

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: