Ramayana [sanskrit]
175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502
This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)
Chapter 72
yasmiṃstu divase rājā cakre godānamuttamam |
tasmiṃstu divase śūro yudhājit samupeyivān || 1 ||
[Analyze grammar]
putraḥ kekayarājasya sākṣādbharatamātulaḥ |
dṛṣṭvā pṛṣṭvā ca kuśalaṃ rājānamidamabravīt || 2 ||
[Analyze grammar]
kekayādhipatī rājā snehāt kuśalamabravīt |
yeṣāṃ kuśalakāmo'si teṣāṃ saṃpratyanāmayam || 3 ||
[Analyze grammar]
svasrīyaṃ mama rājendra draṣṭukāmo mahīpate |
tadarthamupayāto'hamayodhyāṃ raghunandana || 4 ||
[Analyze grammar]
śrutvā tvahamayodhyāyāṃ vivāhārthaṃ tavātmajān |
mithilāmupayātāstu tvayā saha mahīpate |
tvarayābhyupayāto'haṃ draṣṭukāmaḥ svasuḥ sutam || 5 ||
[Analyze grammar]
atha rājā daśarathaḥ priyātithimupasthima |
dṛṣṭvā paramasatkāraiḥ pūjārhaṃ samapūjayat || 6 ||
[Analyze grammar]
tatastāmuṣito rātriṃ saha putrairmahātmabhiḥ |
ṛṣīṃstadā puraskṛtya yajñavāṭamupāgamat || 7 ||
[Analyze grammar]
yukte muhūrte vijaye sarvābharaṇabhūṣitaiḥ |
bhrātṛbhiḥ sahito rāmaḥ kṛtakautukamaṅgalaḥ |
vasiṣṭhaṃ purataḥ kṛtvā maharṣīnaparānapi || 8 ||
[Analyze grammar]
vasiṣṭho bhagavānetya vaidehamidamabravīt || 9 ||
[Analyze grammar]
rājā daśaratho rājan kṛtakautukamaṅgalaiḥ |
putrairnaravaraśreṣṭha dātāramabhikāṅkṣate || 10 ||
[Analyze grammar]
dātṛpratigrahītṛbhyāṃ sarvārthāḥ prabhavanti hi |
svadharmaṃ pratipadyasva kṛtvā vaivāhyamuttamam || 11 ||
[Analyze grammar]
ityuktaḥ paramodāro vasiṣṭhena mahātmanā |
pratyuvāca mahātejā vākyaṃ paramadharmavit || 12 ||
[Analyze grammar]
kaḥ sthitaḥ pratihāro me kasyājñā saṃpratīkṣyate |
svagṛhe ko vicāro'sti yathā rājyamidaṃ tava || 13 ||
[Analyze grammar]
kṛtakautukasarvasvā vedimūlamupāgatāḥ |
mama kanyā muniśreṣṭha dīptā vahnerivārciṣaḥ || 14 ||
[Analyze grammar]
sajjo'haṃ tvatpratīkṣo'smi vedyāmasyāṃ pratiṣṭhitaḥ |
avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate || 15 ||
[Analyze grammar]
tadvākyaṃ janakenoktaṃ śrutvā daśarathastadā |
praveśayāmāsa sutān sarvānṛṣigaṇānapi || 16 ||
[Analyze grammar]
abravījjanako rājā kausalyānandavardhanam |
iyaṃ sītā mama sutā sahadharmacarī tava |
pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā || 17 ||
[Analyze grammar]
lakṣmaṇāgaccha bhadraṃ te ūrmilāmudyatāṃ mayā |
pratīccha pāṇiṃ gṛhṇīṣva mā bhūt kālasya paryayaḥ || 18 ||
[Analyze grammar]
tamevamuktvā janako bharataṃ cābhyabhāṣata |
gṛhāṇa pāṇiṃ māṇḍavyāḥ pāṇinā raghunandana || 19 ||
[Analyze grammar]
śatrughnaṃ cāpi dharmātmā abravījjanakeśvaraḥ |
śrutakīrtyā mahābāho pāṇiṃ gṛhṇīṣva pāṇinā || 20 ||
[Analyze grammar]
sarve bhavantaḥ saṃyāśca sarve sucaritavratāḥ |
patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ || 21 ||
[Analyze grammar]
janakasya vacaḥ śrutvā pāṇīnpāṇibhiraspṛśan |
catvāraste catasṛṇāṃ vasiṣṭhasya mate sthitāḥ || 22 ||
[Analyze grammar]
agniṃ pradakṣiṇaṃ kṛtvā vediṃ rājānameva ca |
ṛṣīṃścaiva mahātmānaḥ saha bhāryā raghūttamāḥ |
yathoktena tathā cakrurvivāhaṃ vidhipūrvakam || 23 ||
[Analyze grammar]
puṣpavṛṣṭirmahatyāsīdantarikṣāt subhāsvarā |
divyadundubhinirghoṣairgītavāditranisvanaiḥ || 24 ||
[Analyze grammar]
nanṛtuścāpsaraḥsaṃghā gandharvāśca jaguḥ kalam |
vivāhe raghumukhyānāṃ tadadbhutamivābhavat || 25 ||
[Analyze grammar]
īdṛśe vartamāne tu tūryodghuṣṭaninādite |
triragniṃ te parikramya ūhurbhāryā mahaujasaḥ || 26 ||
[Analyze grammar]
athopakāryāṃ jagmuste sadārā raghunandanaḥ |
rājāpyanuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ || 27 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 72
Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)
[Two Volumes] With Sanskrit text and English translation.
Buy now!
Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)
A Set of Two Volumes (Sanskrit Text with Hindi Translation)
Buy now!
Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)
Set of 10 Volumes
Buy now!
Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)
Sanskrit only in Seven Volumes
Buy now!
Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)
With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)
Buy now!
Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)
শ্রীমদ্বাল্মীকীয় রামায়ণ:
Buy now!
Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)
શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]
Buy now!
The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)
ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]
Buy now!
Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)
രാമായണം: [Set of 3 Volumes]
Buy now!
Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)
వాల్మీకీ రామాయణం [Set of 3 Volumes]
Buy now!