Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

evaṃ bruvāṇaṃ janakaḥ pratyuvāca kṛtāñjaliḥ |
śrotumarhasi bhadraṃ te kulaṃ naḥ kīrtitaṃ param || 1 ||
[Analyze grammar]

pradāne hi muniśreṣṭha kulaṃ niravaśeṣataḥ |
vaktavyaṃ kulajātena tannibodha mahāmune || 2 ||
[Analyze grammar]

rājābhūttriṣu lokeṣu viśrutaḥ svena karmaṇā |
nimiḥ paramadharmātmā sarvasattvavatāṃ varaḥ || 3 ||
[Analyze grammar]

tasya putro mithirnāma janako mithi putrakaḥ |
prathamo janako nāma janakādapyudāvasuḥ || 4 ||
[Analyze grammar]

udāvasostu dharmātmā jāto vai nandivardhanaḥ |
nandivardhana putrastu suketurnāma nāmataḥ || 5 ||
[Analyze grammar]

suketorapi dharmātmā devarāto mahābalaḥ |
devarātasya rājarṣerbṛhadratha iti śrutaḥ || 6 ||
[Analyze grammar]

bṛhadrathasya śūro'bhūnmahāvīraḥ pratāpavān |
mahāvīrasya dhṛtimān sudhṛtiḥ satyavikramaḥ || 7 ||
[Analyze grammar]

sudhṛterapi dharmātmā dhṛṣṭaketuḥ sudhārmikaḥ |
dhṛṣṭaketostu rājarṣerharyaśva iti viśrutaḥ || 8 ||
[Analyze grammar]

haryaśvasya maruḥ putro maroḥ putraḥ pratīndhakaḥ |
pratīndhakasya dharmātmā rājā kīrtirathaḥ sutaḥ || 9 ||
[Analyze grammar]

putraḥ kīrtirathasyāpi devamīḍha iti smṛtaḥ |
devamīḍhasya vibudho vibudhasya mahīdhrakaḥ || 10 ||
[Analyze grammar]

mahīdhrakasuto rājā kīrtirāto mahābalaḥ |
kīrtirātasya rājarṣermahāromā vyajāyata || 11 ||
[Analyze grammar]

mahāroṃṇastu dharmātmā svarṇaromā vyajāyata |
svarṇaroṃṇastu rājarṣerhrasvaromā vyajāyata || 12 ||
[Analyze grammar]

tasya putradvayaṃ jajñe dharmajñasya mahātmanaḥ |
jyeṣṭho'hamanujo bhrātā mama vīraḥ kuśadhvajaḥ || 13 ||
[Analyze grammar]

māṃ tu jyeṣṭhaṃ pitā rājye so'bhiṣicya narādhipaḥ |
kuśadhvajaṃ samāveśya bhāraṃ mayi vanaṃ gataḥ || 14 ||
[Analyze grammar]

vṛddhe pitari svaryāte dharmeṇa dhuramāvaham |
bhrātaraṃ devasaṃkāśaṃ snehāt paśyan kuśadhvajam || 15 ||
[Analyze grammar]

kasya cittvatha kālasya sāṃkāśyādagamat purāt |
sudhanvā vīryavān rājā mithilāmavarodhakaḥ || 16 ||
[Analyze grammar]

sa ca me preṣayāmāsa śaivaṃ dhanuranuttamam |
sītā kanyā ca padmākṣī mahyaṃ vai dīyatāmiti || 17 ||
[Analyze grammar]

tasyāpradānādbrahmarṣe yuddhamāsīnmayā saha |
sa hato'bhimukho rājā sudhanvā tu mayā raṇe || 18 ||
[Analyze grammar]

nihatya taṃ muniśreṣṭha sudhanvānaṃ narādhipam |
sāṃkāśye bhrātaraṃ śūramabhyaṣiñcaṃ kuśadhvajam || 19 ||
[Analyze grammar]

kanīyāneṣa me bhrātā ahaṃ jyeṣṭho mahāmune |
dadāmi paramaprīto vadhvau te munipuṃgava || 20 ||
[Analyze grammar]

sītāṃ rāmāya bhadraṃ te ūrmilāṃ lakṣmaṇāya ca |
vīryaśulkāṃ mama sutāṃ sītāṃ surasutopamām || 21 ||
[Analyze grammar]

dvitīyāmūrmilāṃ caiva trirvadāmi na saṃśayaḥ |
dadāmi paramaprīto vadhvau te raghunandana || 22 ||
[Analyze grammar]

rāmalakṣmaṇayo rājan godānaṃ kārayasva ha |
pitṛkāryaṃ ca bhadraṃ te tato vaivāhikaṃ kuru || 23 ||
[Analyze grammar]

maghā hyadya mahābāho tṛtīye divase prabho |
phalgunyāmuttare rājaṃstasmin vaivāhikaṃ kuru |
rāmalakṣmaṇayorarthe dānaṃ kāryaṃ sukhodayam || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 70

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: