Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

janakena samādiṣṭā dūtāste klāntavāhanāḥ |
trirātramuṣitvā mārge te'yodhyāṃ prāviśanpurīm || 1 ||
[Analyze grammar]

te rājavacanāddūtā rājaveśmapraveśitāḥ |
dadṛśurdevasaṃkāśaṃ vṛddhaṃ daśarathaṃ nṛpam || 2 ||
[Analyze grammar]

baddhāñjalipuṭāḥ sarve dūtā vigatasādhvasāḥ |
rājānaṃ prayatā vākyamabruvanmadhurākṣaram || 3 ||
[Analyze grammar]

maithilo janako rājā sāgnihotrapuraskṛtaḥ |
kuśalaṃ cāvyayaṃ caiva sopādhyāyapurohitam || 4 ||
[Analyze grammar]

muhurmuhurmadhurayā snehasaṃyuktayā girā |
janakastvāṃ mahārāja pṛcchate sapuraḥsaram || 5 ||
[Analyze grammar]

pṛṣṭvā kuśalamavyagraṃ vaideho mithilādhipaḥ |
kauśikānumate vākyaṃ bhavantamidamabravīt || 6 ||
[Analyze grammar]

pūrvaṃ pratijñā viditā vīryaśulkā mamātmajā |
rājānaśca kṛtāmarṣā nirvīryā vimukhīkṛtāḥ || 7 ||
[Analyze grammar]

seyaṃ mama sutā rājan viśvāmitra puraḥsaraiḥ |
yadṛcchayāgatairvīrairnirjitā tava putrakaiḥ || 8 ||
[Analyze grammar]

tacca rājandhanurdivyaṃ madhye bhagnaṃ mahātmanā |
rāmeṇa hi mahārāja mahatyāṃ janasaṃsadi || 9 ||
[Analyze grammar]

asmai deyā mayā sītā vīryaśulkā mahātmane |
pratijñāṃ tartumicchāmi tadanujñātumarhasi || 10 ||
[Analyze grammar]

sopādhyāyo mahārāja purohitapuraskṛtaḥ |
śīghramāgaccha bhadraṃ te draṣṭumarhasi rāghavau || 11 ||
[Analyze grammar]

prītiṃ ca mama rājendra nirvartayitumarhasi |
putrayorubhayoreva prītiṃ tvamapi lapsyase || 12 ||
[Analyze grammar]

evaṃ videhādhipatirmadhuraṃ vākyamabravīt |
viśvāmitrābhyanujñātaḥ śatānandamate sthitaḥ || 13 ||
[Analyze grammar]

dūtavākyaṃ tu tacchrutvā rājā paramaharṣitaḥ |
vasiṣṭhaṃ vāmadevaṃ ca mantriṇo'nyāṃśca so'bravīt || 14 ||
[Analyze grammar]

guptaḥ kuśikaputreṇa kausalyānandavardhanaḥ |
lakṣmaṇena saha bhrātrā videheṣu vasatyasau || 15 ||
[Analyze grammar]

dṛṣṭavīryastu kākutstho janakena mahātmanā |
saṃpradānaṃ sutāyāstu rāghave kartumicchati || 16 ||
[Analyze grammar]

yadi vo rocate vṛttaṃ janakasya mahātmanaḥ |
purīṃ gacchāmahe śīghraṃ mā bhūt kālasya paryayaḥ || 17 ||
[Analyze grammar]

mantriṇo bāḍhamityāhuḥ saha sarvairmaharṣibhiḥ |
suprītaścābravīd rājā śvo yātreti sa mantriṇaḥ || 18 ||
[Analyze grammar]

mantriṇastu narendrasya rātriṃ paramasatkṛtāḥ |
ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 67

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: