Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

śunaḥśepaṃ naraśreṣṭha gṛhītvā tu mahāyaśāḥ |
vyaśrāmyat puṣkare rājā madhyāhne raghunandana || 1 ||
[Analyze grammar]

tasya viśramamāṇasya śunaḥśepo mahāyaśāḥ |
puṣkaraṃ śreṣṭhamāgamya viśvāmitraṃ dadarśa ha || 2 ||
[Analyze grammar]

viṣaṇṇavadano dīnastṛṣṇayā ca śrameṇa ca |
papātāṅke mune rāma vākyaṃ cedamuvāca ha || 3 ||
[Analyze grammar]

na me'sti mātā na pitā jñātayo bāndhavāḥ kutaḥ |
trātumarhasi māṃ saumya dharmeṇa munipuṃgava || 4 ||
[Analyze grammar]

trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ |
rājā ca kṛtakāryaḥ syādahaṃ dīrghāyuravyayaḥ || 5 ||
[Analyze grammar]

svargalokamupāśnīyāṃ tapastaptvā hyanuttamam |
sa me nātho hyanāthasya bhava bhavyena cetasā |
piteva putraṃ dharmātmaṃstrātumarhasi kilbiṣāt || 6 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā viśvāmitro mahātapāḥ |
sāntvayitvā bahuvidhaṃ putrānidamuvāca ha || 7 ||
[Analyze grammar]

yatkṛte pitaraḥ putrāñjanayanti śubhārthinaḥ |
paralokahitārthāya tasya kālo'yamāgataḥ || 8 ||
[Analyze grammar]

ayaṃ munisuto bālo mattaḥ śaraṇamicchati |
asya jīvitamātreṇa priyaṃ kuruta putrakāḥ || 9 ||
[Analyze grammar]

sarve sukṛtakarmāṇaḥ sarve dharmaparāyaṇāḥ |
paśubhūtā narendrasya tṛptimagneḥ prayacchata || 10 ||
[Analyze grammar]

nāthavāṃśca śunaḥśepo yajñaścāvighnato bhavet |
devatāstarpitāśca syurmama cāpi kṛtaṃ vacaḥ || 11 ||
[Analyze grammar]

munestu vacanaṃ śrutvā madhuṣyandādayaḥ sutāḥ |
sābhimānaṃ naraśreṣṭha salīlamidamabruvan || 12 ||
[Analyze grammar]

kathamātmasutān hitvā trāyase'nyasutaṃ vibho |
akāryamiva paśyāmaḥ śvamāṃsamiva bhojane || 13 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā putrāṇāṃ munipuṃgavaḥ |
krodhasaṃraktanayano vyāhartumupacakrame || 14 ||
[Analyze grammar]

niḥsādhvasamidaṃ proktaṃ dharmādapi vigarhitam |
atikramya tu madvākyaṃ dāruṇaṃ romaharṣaṇam || 15 ||
[Analyze grammar]

śvamāṃsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu |
pūrṇaṃ varṣasahasraṃ tu pṛthivyāmanuvatsyatha || 16 ||
[Analyze grammar]

kṛtvā śāpasamāyuktānputrānmunivarastadā |
śunaḥśepamuvācārtaṃ kṛtvā rakṣāṃ nirāmayām || 17 ||
[Analyze grammar]

pavitrapāśairāsakto raktamālyānulepanaḥ |
vaiṣṇavaṃ yūpamāsādya vāgbhiragnimudāhara || 18 ||
[Analyze grammar]

ime tu gāthe dve divye gāyethā muniputraka |
ambarīṣasya yajñe'smiṃstataḥ siddhimavāpsyasi || 19 ||
[Analyze grammar]

śunaḥśepo gṛhītvā te dve gāthe susamāhitaḥ |
tvarayā rājasiṃhaṃ tamambarīṣamuvāca ha || 20 ||
[Analyze grammar]

rājasiṃha mahāsattva śīghraṃ gacchāvahe sadaḥ |
nivartayasva rājendra dīkṣāṃ ca samupāhara || 21 ||
[Analyze grammar]

tadvākyamṛṣiputrasya śrutvā harṣaṃ samutsukaḥ |
jagāma nṛpatiḥ śīghraṃ yajñavāṭamatandritaḥ || 22 ||
[Analyze grammar]

sadasyānumate rājā pavitrakṛtalakṣaṇam |
paśuṃ raktāmbaraṃ kṛtvā yūpe taṃ samabandhayat || 23 ||
[Analyze grammar]

sa baddho vāgbhiragryābhirabhituṣṭāva vai surau |
indramindrānujaṃ caiva yathāvanmuniputrakaḥ || 24 ||
[Analyze grammar]

tataḥ prītaḥ sahasrākṣo rahasyastutitarpitaḥ |
dīrghamāyustadā prādācchunaḥśepāya rāghava || 25 ||
[Analyze grammar]

sa ca rājā naraśreṣṭha yajñasya ca samāptavān |
phalaṃ bahuguṇaṃ rāma sahasrākṣaprasādajam || 26 ||
[Analyze grammar]

viśvāmitro'pi dharmātmā bhūyastepe mahātapāḥ |
puṣkareṣu naraśreṣṭha daśavarṣaśatāni ca || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 61

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: