Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

viśvāmitro mahātmātha prasthitānprekṣya tānṛṣīn |
abravīnnaraśārdūla sarvāṃstān vanavāsinaḥ || 1 ||
[Analyze grammar]

mahāvighnaḥ pravṛtto'yaṃ dakṣiṇāmāsthito diśam |
diśamanyāṃ prapatsyāmastatra tapsyāmahe tapaḥ || 2 ||
[Analyze grammar]

paścimāyāṃ viśālāyāṃ puṣkareṣu mahātmanaḥ |
sukhaṃ tapaścariṣyāmaḥ paraṃ taddhi tapovanam || 3 ||
[Analyze grammar]

evamuktvā mahātejāḥ puṣkareṣu mahāmuniḥ |
tapa ugraṃ durādharṣaṃ tepe mūlaphalāśanaḥ || 4 ||
[Analyze grammar]

etasminneva kāle tu ayodhyādhipatirnṛpaḥ |
ambarīṣa iti khyāto yaṣṭuṃ samupacakrame || 5 ||
[Analyze grammar]

tasya vai yajamānasya paśumindro jahāra ha |
pranaṣṭe tu paśau vipro rājānamidamabravīt || 6 ||
[Analyze grammar]

paśuradya hṛto rājanpranaṣṭastava durnayāt |
arakṣitāraṃ rājānaṃ ghnanti doṣā nareśvara || 7 ||
[Analyze grammar]

prāyaścittaṃ mahaddhyetannaraṃ vā puruṣarṣabha |
ānayasva paśuṃ śīghraṃ yāvat karma pravartate || 8 ||
[Analyze grammar]

upādhyāya vacaḥ śrutvā sa rājā puruṣarṣabha |
anviyeṣa mahābuddhiḥ paśuṃ gobhiḥ sahasraśaḥ || 9 ||
[Analyze grammar]

deśāñjanapadāṃstāṃstānnagarāṇi vanāni ca |
āśramāṇi ca puṇyāni mārgamāṇo mahīpatiḥ || 10 ||
[Analyze grammar]

sa putrasahitaṃ tāta sabhāryaṃ raghunandana |
bhṛgutuṅge samāsīnamṛcīkaṃ saṃdadarśa ha || 11 ||
[Analyze grammar]

tamuvāca mahātejāḥ praṇamyābhiprasādya ca |
brahmarṣiṃ tapasā dīptaṃ rājarṣiramitaprabhaḥ |
pṛṣṭvā sarvatra kuśalamṛcīkaṃ tamidaṃ vacaḥ || 12 ||
[Analyze grammar]

gavāṃ śatasahasreṇa vikriṇīṣe sutaṃ yadi |
paśorarthe mahābhāga kṛtakṛtyo'smi bhārgava || 13 ||
[Analyze grammar]

sarve parisṛtā deśā yajñiyaṃ na labhe paśum |
dātumarhasi mūlyena sutamekamito mama || 14 ||
[Analyze grammar]

evamukto mahātejā ṛcīkastvabravīdvacaḥ |
nāhaṃ jyeṣṭhaṃ naraśreṣṭhaṃ vikrīṇīyāṃ kathaṃ cana || 15 ||
[Analyze grammar]

ṛcīkasya vacaḥ śrutvā teṣāṃ mātā mahātmanām |
uvāca naraśārdūlamambarīṣaṃ tapasvinī || 16 ||
[Analyze grammar]

mamāpi dayitaṃ viddhi kaniṣṭhaṃ śunakaṃ nṛpa || 17 ||
[Analyze grammar]

prāyeṇa hi naraśreṣṭha jyeṣṭhāḥ pitṛṣu vallabhāḥ |
mātṝṇāṃ ca kanīyāṃsastasmād rakṣe kanīyasaṃ || 18 ||
[Analyze grammar]

uktavākye munau tasminmunipatnyāṃ tathaiva ca |
śunaḥśepaḥ svayaṃ rāma madhyamo vākyamabravīt || 19 ||
[Analyze grammar]

pitā jyeṣṭhamavikreyaṃ mātā cāha kanīyasaṃ |
vikrītaṃ madhyamaṃ manye rājanputraṃ nayasva mām || 20 ||
[Analyze grammar]

gavāṃ śatasahasreṇa śunaḥśepaṃ nareśvaraḥ |
gṛhītvā paramaprīto jagāma raghunandana || 21 ||
[Analyze grammar]

ambarīṣastu rājarṣī rathamāropya satvaraḥ |
śunaḥśepaṃ mahātejā jagāmāśu mahāyaśāḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 60

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: