Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tapobalahatān kṛtvā vāsiṣṭhān samahodayān |
ṛṣimadhye mahātejā viśvāmitro'bhyabhāṣata || 1 ||
[Analyze grammar]

ayamikṣvākudāyādastriśaṅkuriti viśrutaḥ |
dharmiṣṭhaśca vadānyaśca māṃ caiva śaraṇaṃ gataḥ |
svenānena śarīreṇa devalokajigīṣayā || 2 ||
[Analyze grammar]

yathāyaṃ svaśarīreṇa devalokaṃ gamiṣyati |
tathā pravartyatāṃ yajño bhavadbhiśca mayā saha || 3 ||
[Analyze grammar]

viśvāmitravacaḥ śrutvā sarva eva maharṣayaḥ |
ūcuḥ sametya sahitā dharmajñā dharmasaṃhitam || 4 ||
[Analyze grammar]

ayaṃ kuśikadāyādo muniḥ paramakopanaḥ |
yadāha vacanaṃ samyagetat kāryaṃ na saṃśayaḥ || 5 ||
[Analyze grammar]

agnikalpo hi bhagavāñ śāpaṃ dāsyati roṣitaḥ |
tasmāt pravartyatāṃ yajñaḥ saśarīro yathā divam |
gacchedikṣvākudāyādo viśvāmitrasya tejasā || 6 ||
[Analyze grammar]

tataḥ pravartyatāṃ yajñaḥ sarve samadhitiṣṭhate || 7 ||
[Analyze grammar]

evamuktvā maharṣayaḥ saṃjahrustāḥ kriyāstadā |
yājakāśca mahātejā viśvāmitro'bhavat kratau || 8 ||
[Analyze grammar]

ṛtvijaścānupūrvyeṇa mantravanmantrakovidāḥ |
cakruḥ sarvāṇi karmāṇi yathākalpaṃ yathāvidhi || 9 ||
[Analyze grammar]

tataḥ kālena mahatā viśvāmitro mahātapāḥ |
cakārāvāhanaṃ tatra bhāgārthaṃ sarvadevatāḥ || 10 ||
[Analyze grammar]

nāhyāgamaṃstadāhūtā bhāgārthaṃ sarvadevatāḥ |
tataḥ krodhasamāviṣṭo viśvamitro mahāmuniḥ || 11 ||
[Analyze grammar]

sruvamudyamya sakrodhastriśaṅkumidamabravīt |
paśya me tapaso vīryaṃ svārjitasya nareśvara || 12 ||
[Analyze grammar]

eṣa tvāṃ svaśarīreṇa nayāmi svargamojasā |
duṣprāpaṃ svaśarīreṇa divaṃ gaccha narādhipa || 13 ||
[Analyze grammar]

svārjitaṃ kiṃ cidapyasti mayā hi tapasaḥ phalam |
rājaṃstvaṃ tejasā tasya saśarīro divaṃ vraja || 14 ||
[Analyze grammar]

uktavākye munau tasmin saśarīro nareśvaraḥ |
divaṃ jagāma kākutstha munīnāṃ paśyatāṃ tadā || 15 ||
[Analyze grammar]

devalokagataṃ dṛṣṭvā triśaṅkuṃ pākaśāsanaḥ |
saha sarvaiḥ suragaṇairidaṃ vacanamabravīt || 16 ||
[Analyze grammar]

triśaṅko gaccha bhūyastvaṃ nāsi svargakṛtālayaḥ |
guruśāpahato mūḍha pata bhūmimavākśirāḥ || 17 ||
[Analyze grammar]

evamukto mahendreṇa triśaṅkurapatat punaḥ |
vikrośamānastrāhīti viśvāmitraṃ tapodhanam || 18 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya krośamānasya kauśikaḥ |
roṣamāhārayattīvraṃ tiṣṭha tiṣṭheti cābravīt || 19 ||
[Analyze grammar]

ṛṣimadhye sa tejasvī prajāpatirivāparaḥ |
sṛjandakṣiṇamārgasthān saptarṣīnaparānpunaḥ || 20 ||
[Analyze grammar]

nakṣatramālāmaparāmasṛjat krodhamūrchitaḥ |
dakṣiṇāṃ diśamāsthāya munimadhye mahāyaśāḥ || 21 ||
[Analyze grammar]

sṛṣṭvā nakṣatravaṃśaṃ ca krodhena kaluṣīkṛtaḥ |
anyamindraṃ kariṣyāmi loko vā syādanindrakaḥ |
daivatānyapi sa krodhāt sraṣṭuṃ samupacakrame || 22 ||
[Analyze grammar]

tataḥ paramasaṃbhrāntāḥ sarṣisaṃghāḥ surarṣabhāḥ |
viśvāmitraṃ mahātmānamūcuḥ sānunayaṃ vacaḥ || 23 ||
[Analyze grammar]

ayaṃ rājā mahābhāga guruśāpaparikṣataḥ |
saśarīro divaṃ yātuṃ nārhatyeva tapodhana || 24 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā devānāṃ munipuṃgavaḥ |
abravīt sumahadvākyaṃ kauśikaḥ sarvadevatāḥ || 25 ||
[Analyze grammar]

saśarīrasya bhadraṃ vastriśaṅkorasya bhūpateḥ |
ārohaṇaṃ pratijñāya nānṛtaṃ kartumutsahe || 26 ||
[Analyze grammar]

sargo'stu saśarīrasya triśaṅkorasya śāśvataḥ |
nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇyatha || 27 ||
[Analyze grammar]

yāval lokā dhariṣyanti tiṣṭhantvetāni sarvaśaḥ |
matkṛtāni surāḥ sarve tadanujñātumarhatha || 28 ||
[Analyze grammar]

evamuktāḥ surāḥ sarve pratyūcurmunipuṃgavam || 29 ||
[Analyze grammar]

evaṃ bhavatu bhadraṃ te tiṣṭhantvetāni sarvaśaḥ |
gagane tānyanekāni vaiśvānarapathādbahiḥ || 30 ||
[Analyze grammar]

nakṣatrāṇi muniśreṣṭha teṣu jyotiḥṣu jājvalan |
avākśirāstriśaṅkuśca tiṣṭhatvamarasaṃnibhaḥ || 31 ||
[Analyze grammar]

viśvāmitrastu dharmātmā sarvadevairabhiṣṭutaḥ |
ṛṣibhiśca mahātejā bāḍhamityāha devatāḥ || 32 ||
[Analyze grammar]

tato devā mahātmāno munayaśca tapodhanāḥ |
jagmuryathāgataṃ sarve yajñasyānte narottama || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 59

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: