Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

evamukto vasiṣṭhena viśvāmitro mahābalaḥ |
āgneyamastramutkṣipya tiṣṭha tiṣṭheti cābravīt || 1 ||
[Analyze grammar]

vasiṣṭho bhagavān krodhādidaṃ vacanamabravīt || 2 ||
[Analyze grammar]

kṣatrabandho sthito'smyeṣa yadbalaṃ tadvidarśaya |
nāśayāmyeṣa te darpaṃ śastrasya tava gādhija || 3 ||
[Analyze grammar]

kva ca te kṣatriyabalaṃ kva ca brahmabalaṃ mahat |
paśya brahmabalaṃ divyaṃ mama kṣatriyapāṃsana || 4 ||
[Analyze grammar]

tasyāstraṃ gādhiputrasya ghoramāgneyamuttamam |
brahmadaṇḍena tacchāntamagnervega ivāmbhasā || 5 ||
[Analyze grammar]

vāruṇaṃ caiva raudraṃ ca aindraṃ pāśupataṃ tathā |
aiṣīkaṃ cāpi cikṣepa ruṣito gādhinandanaḥ || 6 ||
[Analyze grammar]

mānavaṃ mohanaṃ caiva gāndharvaṃ svāpanaṃ tathā |
jṛmbhaṇaṃ mohanaṃ caiva saṃtāpanavilāpane || 7 ||
[Analyze grammar]

śoṣaṇaṃ dāraṇaṃ caiva vajramastraṃ sudurjayam |
brahmapāśaṃ kālapāśaṃ vāruṇaṃ pāśameva ca || 8 ||
[Analyze grammar]

pinākāstraṃ ca dayitaṃ śuṣkārdre aśanī tathā |
daṇḍāstramatha paiśācaṃ krauñcamastraṃ tathaiva ca || 9 ||
[Analyze grammar]

dharmacakraṃ kālacakraṃ viṣṇucakraṃ tathaiva ca |
vāyavyaṃ mathanaṃ caiva astraṃ hayaśirastathā || 10 ||
[Analyze grammar]

śaktidvayaṃ ca cikṣepa kaṅkālaṃ musalaṃ tathā |
vaidyādharaṃ mahāstraṃ ca kālāstramatha dāruṇam || 11 ||
[Analyze grammar]

triśūlamastraṃ ghoraṃ ca kāpālamatha kaṅkaṇam |
etānyastrāṇi cikṣepa sarvāṇi raghunandana || 12 ||
[Analyze grammar]

vasiṣṭhe japatāṃ śreṣṭhe tadadbhutamivābhavat |
tāni sarvāṇi daṇḍena grasate brahmaṇaḥ sutaḥ || 13 ||
[Analyze grammar]

teṣu śānteṣu brahmāstraṃ kṣiptavān gādhinandanaḥ |
tadastramudyataṃ dṛṣṭvā devāḥ sāgnipurogamāḥ || 14 ||
[Analyze grammar]

devarṣayaśca saṃbhrāntā gandharvāḥ samahoragāḥ |
trailokyamāsīt saṃtrastaṃ brahmāstre samudīrite || 15 ||
[Analyze grammar]

tadapyastraṃ mahāghoraṃ brāhmaṃ brāhmeṇa tejasā |
vasiṣṭho grasate sarvaṃ brahmadaṇḍena rāghava || 16 ||
[Analyze grammar]

brahmāstraṃ grasamānasya vasiṣṭhasya mahātmanaḥ |
trailokyamohanaṃ raudraṃ rūpamāsīt sudāruṇam || 17 ||
[Analyze grammar]

romakūpeṣu sarveṣu vasiṣṭhasya mahātmanaḥ |
marīcya iva niṣpeturagnerdhūmākulārciṣaḥ || 18 ||
[Analyze grammar]

prājvaladbrahmadaṇḍaśca vasiṣṭhasya karodyataḥ |
vidhūma iva kālāgniryamadaṇḍa ivāparaḥ || 19 ||
[Analyze grammar]

tato'stuvanmunigaṇā vasiṣṭhaṃ japatāṃ varam |
amoghaṃ te balaṃ brahmaṃstejo dhāraya tejasā || 20 ||
[Analyze grammar]

nigṛhītastvayā brahman viśvāmitro mahātapāḥ |
prasīda japatāṃ śreṣṭha lokāḥ santu gatavyathāḥ || 21 ||
[Analyze grammar]

evamukto mahātejāḥ śamaṃ cakre mahātapāḥ |
viśvāmitro'pi nikṛto viniḥśvasyedamabravīt || 22 ||
[Analyze grammar]

dhigbalaṃ kṣatriyabalaṃ brahmatejobalaṃ balam |
ekena brahmadaṇḍena sarvāstrāṇi hatāni me || 23 ||
[Analyze grammar]

tadetat samavekṣyāhaṃ prasannendriyamānasaḥ |
tapo mahat samāsthāsye yadvai brahmatvakārakam || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 55

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: