Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

hateṣu teṣu putreṣu ditiḥ paramaduḥkhitā |
mārīcaṃ kāśyapaṃ rāma bhartāramidamabravīt || 1 ||
[Analyze grammar]

hataputrāsmi bhagavaṃstava putrairmahābalaiḥ |
śakrahantāramicchāmi putraṃ dīrghatapo'rjitam || 2 ||
[Analyze grammar]

sāhaṃ tapaścariṣyāmi garbhaṃ me dātumarhasi |
īdṛśaṃ śakrahantāraṃ tvamanujñātumarhasi || 3 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā mārīcaḥ kāśyapastadā |
pratyuvāca mahātejā ditiṃ paramaduḥkhitām || 4 ||
[Analyze grammar]

evaṃ bhavatu bhadraṃ te śucirbhava tapodhane |
janayiṣyasi putraṃ tvaṃ śakra hantāramāhave || 5 ||
[Analyze grammar]

pūrṇe varṣasahasre tu śuciryadi bhaviṣyasi |
putraṃ trailokya hantāraṃ mattastvaṃ janayiṣyasi || 6 ||
[Analyze grammar]

evamuktvā mahātejāḥ pāṇinā sa mamārja tām |
samālabhya tataḥ svastītyuktvā sa tapase yayau || 7 ||
[Analyze grammar]

gate tasminnaraśreṣṭha ditiḥ paramaharṣitā |
kuśaplavanamāsādya tapastepe sudāruṇam || 8 ||
[Analyze grammar]

tapastasyāṃ hi kurvatyāṃ paricaryāṃ cakāra ha |
sahasrākṣo naraśreṣṭha parayā guṇasaṃpadā || 9 ||
[Analyze grammar]

agniṃ kuśān kāṣṭhamapaḥ phalaṃ mūlaṃ tathaiva ca |
nyavedayat sahasrākṣo yaccānyadapi kāṅkṣitam || 10 ||
[Analyze grammar]

gātrasaṃvāhanaiścaiva śramāpanayanaistathā |
śakraḥ sarveṣu kāleṣu ditiṃ paricacāra ha || 11 ||
[Analyze grammar]

atha varṣasahasretu daśone raghu nandana |
ditiḥ paramasaṃprītā sahasrākṣamathābravīt || 12 ||
[Analyze grammar]

tapaścarantyā varṣāṇi daśa vīryavatāṃ vara |
avaśiṣṭāni bhadraṃ te bhrātaraṃ drakṣyase tataḥ || 13 ||
[Analyze grammar]

tamahaṃ tvatkṛte putra samādhāsye jayotsukam |
trailokyavijayaṃ putra saha bhokṣyasi vijvaraḥ || 14 ||
[Analyze grammar]

evamuktvā ditiḥ śakraṃ prāpte madhyaṃ divākare |
nidrayāpahṛtā devī pādau kṛtvātha śīrṣataḥ || 15 ||
[Analyze grammar]

dṛṣṭvā tāmaśuciṃ śakraḥ pādataḥ kṛtamūrdhajām |
śiraḥsthāne kṛtau pādau jahāsa ca mumoda ca || 16 ||
[Analyze grammar]

tasyāḥ śarīravivaraṃ viveśa ca puraṃdaraḥ |
garbhaṃ ca saptadhā rāma bibheda paramātmavān || 17 ||
[Analyze grammar]

bidhyamānastato garbho vajreṇa śataparvaṇā |
ruroda susvaraṃ rāma tato ditirabudhyata || 18 ||
[Analyze grammar]

mā rudo mā rudaśceti garbhaṃ śakro'bhyabhāṣata |
bibheda ca mahātejā rudantamapi vāsavaḥ || 19 ||
[Analyze grammar]

na hantavyo na hantavya ityevaṃ ditirabravīt |
niṣpapāta tataḥ śakro māturvacanagauravāt || 20 ||
[Analyze grammar]

prāñjalirvajrasahito ditiṃ śakro'bhyabhāṣata |
aśucirdevi suptāsi pādayoḥ kṛtamūrdhajā || 21 ||
[Analyze grammar]

tadantaramahaṃ labdhvā śakrahantāramāhave |
abhindaṃ saptadhā devi tanme tvaṃ kṣantumarhasi || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 45

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: