Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa gatvā sāgaraṃ rājā gaṅgayānugatastadā |
praviveśa talaṃ bhūmeryatra te bhasmasātkṛtāḥ || 1 ||
[Analyze grammar]

bhasmanyathāplute rāma gaṅgāyāḥ salilena vai |
sarva lokaprabhurbrahmā rājānamidamabravīt || 2 ||
[Analyze grammar]

tāritā naraśārdūla divaṃ yātāśca devavat |
ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ || 3 ||
[Analyze grammar]

sāgarasya jalaṃ loke yāvat sthāsyati pārthiva |
sagarasyātmajāstāvat svarge sthāsyanti devavat || 4 ||
[Analyze grammar]

iyaṃ ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati |
tvatkṛtena ca nāmnā vai loke sthāsyati viśrutā || 5 ||
[Analyze grammar]

gaṅgā tripathagā nāma divyā bhāgīrathīti ca |
tripatho bhāvayantīti tatastripathagā smṛtā || 6 ||
[Analyze grammar]

pitāmahānāṃ sarveṣāṃ tvamatra manujādhipa |
kuruṣva salilaṃ rājanpratijñāmapavarjaya || 7 ||
[Analyze grammar]

pūrvakeṇa hi te rājaṃstenātiyaśasā tadā |
dharmiṇāṃ pravareṇātha naiṣa prāpto manorathaḥ || 8 ||
[Analyze grammar]

tathaivāṃśumatā tāta loke'pratimatejasā |
gaṅgāṃ prārthayatā netuṃ pratijñā nāpavarjitā || 9 ||
[Analyze grammar]

rājarṣiṇā guṇavatā maharṣisamatejasā |
mattulyatapasā caiva kṣatradharmasthitena ca || 10 ||
[Analyze grammar]

dilīpena mahābhāga tava pitrātitejasā |
punarna śaṅkitā netuṃ gaṅgāṃ prārthayatānagha || 11 ||
[Analyze grammar]

sā tvayā samatikrāntā pratijñā puruṣarṣabha |
prāpto'si paramaṃ loke yaśaḥ paramasaṃmatam || 12 ||
[Analyze grammar]

yacca gaṅgāvataraṇaṃ tvayā kṛtamariṃdama |
anena ca bhavānprāpto dharmasyāyatanaṃ mahat || 13 ||
[Analyze grammar]

plāvayasva tvamātmānaṃ narottama sadocite |
salile puruṣavyāghra śuciḥ puṇyaphalo bhava || 14 ||
[Analyze grammar]

pitāmahānāṃ sarveṣāṃ kuruṣva salilakriyām |
svasti te'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa || 15 ||
[Analyze grammar]

ityevamuktvā deveśaḥ sarvalokapitāmahaḥ |
yathāgataṃ tathāgacchaddevalokaṃ mahāyaśāḥ || 16 ||
[Analyze grammar]

bhagīratho'pi rājarṣiḥ kṛtvā salilamuttamam |
yathākramaṃ yathānyāyaṃ sāgarāṇāṃ mahāyaśāḥ |
kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha || 17 ||
[Analyze grammar]

samṛddhārtho naraśreṣṭha svarājyaṃ praśaśāsa ha |
pramumoda ca lokastaṃ nṛpamāsādya rāghava |
naṣṭaśokaḥ samṛddhārtho babhūva vigatajvaraḥ || 18 ||
[Analyze grammar]

eṣa te rāma gaṅgāyā vistaro'bhihito mayā |
svasti prāpnuhi bhadraṃ te saṃdhyākālo'tivartate || 19 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyaṃ svargyaṃ putryamathāpi ca |
idamākhyānamākhyātaṃ gaṅgāvataraṇaṃ mayā || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 43

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: