Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

devadeve gate tasmin so'ṅguṣṭhāgranipīḍitām |
kṛtvā vasumatīṃ rāma saṃvatsaramupāsata || 1 ||
[Analyze grammar]

atha saṃvatsare pūrṇe sarvalokanamaskṛtaḥ |
umāpatiḥ paśupatī rājānamidamabravīt || 2 ||
[Analyze grammar]

prītaste'haṃ naraśreṣṭha kariṣyāmi tava priyam |
śirasā dhārayiṣyāmi śailarājasutāmaham || 3 ||
[Analyze grammar]

tato haimavatī jyeṣṭhā sarvalokanamaskṛtā |
tadā sātimahad rūpaṃ kṛtvā vegaṃ ca duḥsaham |
ākāśādapatad rāma śive śivaśirasyuta || 4 ||
[Analyze grammar]

naiva sā nirgamaṃ lebhe jaṭāmaṇḍalamohitā |
tatraivābabhramaddevī saṃvatsaragaṇānbahūn || 5 ||
[Analyze grammar]

anena toṣitaścāsīdatyarthaṃ raghunandana |
visasarja tato gaṅgāṃ haro bindusaraḥ prati || 6 ||
[Analyze grammar]

gaganācchaṃkaraśirastato dharaṇimāgatā |
vyasarpata jalaṃ tatra tīvraśabdapuraskṛtam || 7 ||
[Analyze grammar]

tato devarṣigandharvā yakṣāḥ siddhagaṇāstathā |
vyalokayanta te tatra gaganādgāṃ gatāṃ tadā || 8 ||
[Analyze grammar]

vimānairnagarākārairhayairgajavaraistathā |
pāriplavagatāścāpi devatāstatra viṣṭhitāḥ || 9 ||
[Analyze grammar]

tadadbhutatamaṃ loke gaṅgāpatanamuttamam |
didṛkṣavo devagaṇāḥ sameyuramitaujasaḥ || 10 ||
[Analyze grammar]

saṃpatadbhiḥ suragaṇaisteṣāṃ cābharaṇaujasā |
śatādityamivābhāti gaganaṃ gatatoyadam || 11 ||
[Analyze grammar]

śiṃśumāroragagaṇairmīnairapi ca cañcalaiḥ |
vidyudbhiriva vikṣiptairākāśamabhavattadā || 12 ||
[Analyze grammar]

pāṇḍuraiḥ salilotpīḍaiḥ kīryamāṇaiḥ sahasradhā |
śāradābhrairivākīrṇaṃ gaganaṃ haṃsasaṃplavaiḥ || 13 ||
[Analyze grammar]

kva ciddrutataraṃ yāti kuṭilaṃ kva cidāyatam |
vinataṃ kva ciduddhūtaṃ kva cid yāti śanaiḥ śanaiḥ || 14 ||
[Analyze grammar]

salilenaiva salilaṃ kva cidabhyāhataṃ punaḥ |
muhurūrdhvapathaṃ gatvā papāta vasudhāṃ punaḥ || 15 ||
[Analyze grammar]

tacchaṃkaraśirobhraṣṭaṃ bhraṣṭaṃ bhūmitale punaḥ |
vyarocata tadā toyaṃ nirmalaṃ gatakalmaṣam || 16 ||
[Analyze grammar]

tatrarṣigaṇagandharvā vasudhātalavāsinaḥ |
bhavāṅgapatitaṃ toyaṃ pavitramiti paspṛśuḥ || 17 ||
[Analyze grammar]

śāpāt prapatitā ye ca gaganādvasudhātalam |
kṛtvā tatrābhiṣekaṃ te babhūvurgatakalmaṣāḥ || 18 ||
[Analyze grammar]

dhūpapāpāḥ punastena toyenātha subhāsvatā |
punarākāśamāviśya svāṃl lokānpratipedire || 19 ||
[Analyze grammar]

mumude mudito lokastena toyena bhāsvatā |
kṛtābhiṣeko gaṅgāyāṃ babhūva vigataklamaḥ || 20 ||
[Analyze grammar]

bhagīratho'pi rājarṣirdivyaṃ syandanamāsthitaḥ |
prāyādagre mahātejāstaṃ gaṅgā pṛṣṭhato'nvagāt || 21 ||
[Analyze grammar]

devāḥ sarṣigaṇāḥ sarve daityadānavarākṣasāḥ |
gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ || 22 ||
[Analyze grammar]

sarvāścāpsaraso rāma bhagīratharathānugāḥ |
gaṅgāmanvagamanprītāḥ sarve jalacarāśca ye || 23 ||
[Analyze grammar]

yato bhagīratho rājā tato gaṅgā yaśasvinī |
jagāma saritāṃ śreṣṭhā sarvapāpavināśinī || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 42

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: