Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

kāladharmaṃ gate rāma sagare prakṛtījanāḥ |
rājānaṃ rocayāmāsuraṃśumantaṃ sudhārmikam || 1 ||
[Analyze grammar]

sa rājā sumahānāsīdaṃśumān raghunandana |
tasya putro mahānāsīddilīpa iti viśrutaḥ || 2 ||
[Analyze grammar]

tasmin rājyaṃ samāveśya dilīpe raghunandana |
himavacchikhare ramye tapastepe sudāruṇam || 3 ||
[Analyze grammar]

dvātriṃśacca sahasrāṇi varṣāṇi sumahāyaśāḥ |
tapovanagato rājā svargaṃ lebhe tapodhanaḥ || 4 ||
[Analyze grammar]

dilīpastu mahātejāḥ śrutvā paitāmahaṃ vadham |
duḥkhopahatayā buddhyā niścayaṃ nādhyagacchata || 5 ||
[Analyze grammar]

kathaṃ gaṅgāvataraṇaṃ kathaṃ teṣāṃ jalakriyā |
tārayeyaṃ kathaṃ caitāniti cintā paro'bhavat || 6 ||
[Analyze grammar]

tasya cintayato nityaṃ dharmeṇa viditātmanaḥ |
putro bhagīratho nāma jajñe paramadhārmikaḥ || 7 ||
[Analyze grammar]

dilīpastu mahātejā yajñairbahubhiriṣṭavān |
triṃśadvarṣasahasrāṇi rājā rājyamakārayat || 8 ||
[Analyze grammar]

agatvā niścayaṃ rājā teṣāmuddharaṇaṃ prati |
vyādhinā naraśārdūla kāladharmamupeyivān || 9 ||
[Analyze grammar]

indralokaṃ gato rājā svārjitenaiva karmaṇā |
rājye bhagīrathaṃ putramabhiṣicya nararṣabhaḥ || 10 ||
[Analyze grammar]

bhagīrathastu rājarṣirdhārmiko raghunandana |
anapatyo mahātejāḥ prajākāmaḥ sa cāprajaḥ || 11 ||
[Analyze grammar]

sa tapo dīrghamātiṣṭhadgokarṇe raghunandana |
ūrdhvabāhuḥ pañcatapā māsāhāro jitendriyaḥ || 12 ||
[Analyze grammar]

tasya varṣasahasrāṇi ghore tapasi tiṣṭhataḥ |
suprīto bhagavānbrahmā prajānāṃ patirīśvaraḥ || 13 ||
[Analyze grammar]

tataḥ suragaṇaiḥ sārdhamupāgamya pitāmahaḥ |
bhagīrathaṃ mahātmānaṃ tapyamānamathābravīt || 14 ||
[Analyze grammar]

bhagīratha mahābhāga prītaste'haṃ janeśvara |
tapasā ca sutaptena varaṃ varaya suvrata || 15 ||
[Analyze grammar]

tamuvāca mahātejāḥ sarvalokapitāmaham |
bhagīratho mahābhāgaḥ kṛtāñjaliravasthitaḥ || 16 ||
[Analyze grammar]

yadi me bhagavānprīto yadyasti tapasaḥ phalam |
sagarasyātmajāḥ sarve mattaḥ salilamāpnuyuḥ || 17 ||
[Analyze grammar]

gaṅgāyāḥ salilaklinne bhasmanyeṣāṃ mahātmanām |
svargaṃ gaccheyuratyantaṃ sarve me prapitāmahāḥ || 18 ||
[Analyze grammar]

deyā ca saṃtatirdeva nāvasīdet kulaṃ ca naḥ |
ikṣvākūṇāṃ kule deva eṣa me'stu varaḥ paraḥ || 19 ||
[Analyze grammar]

uktavākyaṃ tu rājānaṃ sarvalokapitāmahaḥ |
pratyuvāca śubhāṃ vāṇīṃ madhurāṃ madhurākṣarām || 20 ||
[Analyze grammar]

manoratho mahāneṣa bhagīratha mahāratha |
evaṃ bhavatu bhadraṃ te ikṣvākukulavardhana || 21 ||
[Analyze grammar]

iyaṃ haimavatī gaṅgā jyeṣṭhā himavataḥ sutā |
tāṃ vai dhārayituṃ rājan harastatra niyujyatām || 22 ||
[Analyze grammar]

gaṅgāyāḥ patanaṃ rājanpṛthivī na sahiṣyate |
tāṃ vai dhārayituṃ vīra nānyaṃ paśyāmi śūlinaḥ || 23 ||
[Analyze grammar]

tamevamuktvā rājānaṃ gaṅgāṃ cābhāṣya lokakṛt |
jagāma tridivaṃ devaḥ saha sarvairmarudgaṇaiḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 41

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: