Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

devatānāṃ vacaḥ śrutvā bhagavān vai pitāmahaḥ |
pratyuvāca susaṃtrastān kṛtāntabalamohitān || 1 ||
[Analyze grammar]

yasyeyaṃ vasudhā kṛtsnā vāsudevasya dhīmataḥ |
kāpilaṃ rūpamāsthāya dhārayatyaniśaṃ dharām || 2 ||
[Analyze grammar]

pṛthivyāścāpi nirbhedo dṛṣṭa eva sanātanaḥ |
sagarasya ca putrāṇāṃ vināśo'dīrghajīvinām || 3 ||
[Analyze grammar]

pitāmahavacaḥ śrutvā trayastriṃśadariṃdamaḥ |
devāḥ paramasaṃhṛṣṭāḥ punarjagmuryathāgatam || 4 ||
[Analyze grammar]

sagarasya ca putrāṇāṃ prādurāsīnmahātmanām |
pṛthivyāṃ bhidyamānāyāṃ nirghātasamanisvanaḥ || 5 ||
[Analyze grammar]

tato bhittvā mahīṃ sarvāṃ kṛtvā cāpi pradakṣiṇam |
sahitāḥ sagarāḥ sarve pitaraṃ vākyamabruvan || 6 ||
[Analyze grammar]

parikrāntā mahī sarvā sattvavantaśca sūditāḥ |
devadānavarakṣāṃsi piśācoragakiṃnarāḥ || 7 ||
[Analyze grammar]

na ca paśyāmahe'śvaṃ tamaśvahartārameva ca |
kiṃ kariṣyāma bhadraṃ te buddhiratra vicāryatām || 8 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā putrāṇāṃ rājasattamaḥ |
samanyurabravīdvākyaṃ sagaro raghunandana || 9 ||
[Analyze grammar]

bhūyaḥ khanata bhadraṃ vo nirbhidya vasudhātalam |
aśvahartāramāsādya kṛtārthāśca nivartatha || 10 ||
[Analyze grammar]

piturvacanamāsthāya sagarasya mahātmanaḥ |
ṣaṣṭiḥ putrasahasrāṇi rasātalamabhidravan || 11 ||
[Analyze grammar]

khanyamāne tatastasmindadṛśuḥ parvatopamam |
diśāgajaṃ virūpākṣaṃ dhārayantaṃ mahītalam || 12 ||
[Analyze grammar]

saparvatavanāṃ kṛtsnāṃ pṛthivīṃ raghunandana |
śirasā dhārayāmāsa virūpākṣo mahāgajaḥ || 13 ||
[Analyze grammar]

yadā parvaṇi kākutstha viśramārthaṃ mahāgajaḥ |
khedāccālayate śīrṣaṃ bhūmikampastadhā bhavet || 14 ||
[Analyze grammar]

taṃ te pradakṣiṇaṃ kṛtvā diśāpālaṃ mahāgajam |
mānayanto hi te rāma jagmurbhittvā rasātalam || 15 ||
[Analyze grammar]

tataḥ pūrvāṃ diśaṃ bhittvā dakṣiṇāṃ bibhiduḥ punaḥ |
dakṣiṇasyāmapi diśi dadṛśuste mahāgajam || 16 ||
[Analyze grammar]

mahāpadmaṃ mahātmānaṃ sumahāparvatopamam |
śirasā dhārayantaṃ te vismayaṃ jagmuruttamam || 17 ||
[Analyze grammar]

tataḥ pradakṣiṇaṃ kṛtvā sagarasya mahātmanaḥ |
ṣaṣṭiḥ putrasahasrāṇi paścimāṃ bibhidurdiśam || 18 ||
[Analyze grammar]

paścimāyāmapi diśi mahāntamacalopamam |
diśāgajaṃ saumanasaṃ dadṛśuste mahābalāḥ || 19 ||
[Analyze grammar]

taṃ te pradakṣiṇaṃ kṛtvā pṛṣṭvā cāpi nirāmayam |
khanantaḥ samupakrāntā diśaṃ somavatīṃ tadā || 20 ||
[Analyze grammar]

uttarasyāṃ raghuśreṣṭha dadṛśurhimapāṇḍuram |
bhadraṃ bhadreṇa vapuṣā dhārayantaṃ mahīmimām || 21 ||
[Analyze grammar]

samālabhya tataḥ sarve kṛtvā cainaṃ pradakṣiṇam |
ṣaṣṭiḥ putrasahasrāṇi bibhidurvasudhātalam || 22 ||
[Analyze grammar]

tataḥ prāguttarāṃ gatvā sāgarāḥ prathitāṃ diśam |
roṣādabhyakhanan sarve pṛthivīṃ sagarātmajāḥ || 23 ||
[Analyze grammar]

dadṛśuḥ kapilaṃ tatra vāsudevaṃ sanātanam |
hayaṃ ca tasya devasya carantamavidūrataḥ || 24 ||
[Analyze grammar]

te taṃ yajñahanaṃ jñātvā krodhaparyākulekṣaṇāḥ |
abhyadhāvanta saṃkruddhāstiṣṭha tiṣṭheti cābruvan || 25 ||
[Analyze grammar]

asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavānasi |
durmedhastvaṃ hi saṃprāptān viddhi naḥ sagarātmajān || 26 ||
[Analyze grammar]

śrutvā tadvacanaṃ teṣāṃ kapilo raghunandana |
roṣeṇa mahatāviṣṭo huṃkāramakarottadā || 27 ||
[Analyze grammar]

tatastenāprameyena kapilena mahātmanā |
bhasmarāśīkṛtāḥ sarve kākutstha sagarātmajāḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 39

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: