Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

viśvāmitravacaḥ śrutvā kathānte raghunandana |
uvāca paramaprīto muniṃ dīptamivānalam || 1 ||
[Analyze grammar]

śrotumichāmi bhadraṃ te vistareṇa kathāmimām |
pūrvako me kathaṃ brahmanyajñaṃ vai samupāharat || 2 ||
[Analyze grammar]

viśvāmitrastu kākutsthamuvāca prahasanniva |
śrūyatāṃ vistaro rāma sagarasya mahātmanaḥ || 3 ||
[Analyze grammar]

śaṃkaraśvaśuro nāma himavānacalottamaḥ |
vindhyaparvatamāsādya nirīkṣete parasparam || 4 ||
[Analyze grammar]

tayormadhye pravṛtto'bhūd yajñaḥ sa puruṣottama |
sa hi deśo naravyāghra praśasto yajñakarmaṇi || 5 ||
[Analyze grammar]

tasyāśvacaryāṃ kākutstha dṛḍhadhanvā mahārathaḥ |
aṃśumānakarottāta sagarasya mate sthitaḥ || 6 ||
[Analyze grammar]

tasya parvaṇi taṃ yajñaṃ yajamānasya vāsavaḥ |
rākṣasīṃ tanumāsthāya yajñiyāśvamapāharat || 7 ||
[Analyze grammar]

hriyamāṇe tu kākutstha tasminnaśve mahātmanaḥ |
upādhyāya gaṇāḥ sarve yajamānamathābruvan || 8 ||
[Analyze grammar]

ayaṃ parvaṇi vegena yajñiyāśvo'panīyate |
hartāraṃ jahi kākutstha hayaścaivopanīyatām || 9 ||
[Analyze grammar]

yajñacchidraṃ bhavatyetat sarveṣāmaśivāya naḥ |
tattathā kriyatāṃ rājanyathāchidraḥ kraturbhavet || 10 ||
[Analyze grammar]

upādhyāya vacaḥ śrutvā tasmin sadasi pārthivaḥ |
ṣaṣṭiṃ putrasahasrāṇi vākyametaduvāca ha || 11 ||
[Analyze grammar]

gatiṃ putrā na paśyāmi rakṣasāṃ puruṣarṣabhāḥ |
mantrapūtairmahābhāgairāsthito hi mahākratuḥ || 12 ||
[Analyze grammar]

tadgacchata vicinvadhvaṃ putrakā bhadramastu vaḥ |
samudramālinīṃ sarvāṃ pṛthivīmanugacchata || 13 ||
[Analyze grammar]

ekaikaṃ yojanaṃ putrā vistāramabhigacchata || 14 ||
[Analyze grammar]

yāvatturagasaṃdarśastāvat khanata medinīm |
tameva hayahartāraṃ mārgamāṇā mamājñayā || 15 ||
[Analyze grammar]

dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇo hyaham |
iha sthāsyāmi bhadraṃ vo yāvatturagadarśanam || 16 ||
[Analyze grammar]

ityuktvā hṛṣṭamanaso rājaputrā mahābalāḥ |
jagmurmahītalaṃ rāma piturvacanayantritāḥ || 17 ||
[Analyze grammar]

yojanāyāmavistāramekaiko dharaṇītalam |
bibhiduḥ puruṣavyāghra vajrasparśasamairbhujaiḥ || 18 ||
[Analyze grammar]

śūlairaśanikalpaiśca halaiścāpi sudāruṇaiḥ |
bhidyamānā vasumatī nanāda raghunandana || 19 ||
[Analyze grammar]

nāgānāṃ vadhyamānānāmasurāṇāṃ ca rāghava |
rākṣasānāṃ ca durdharṣaḥ sattvānāṃ ninado'bhavat || 20 ||
[Analyze grammar]

yojanānāṃ sahasrāṇi ṣaṣṭiṃ tu raghunandana |
bibhidurdharaṇīṃ vīrā rasātalamanuttamam || 21 ||
[Analyze grammar]

evaṃ parvatasaṃbādhaṃ jambūdvīpaṃ nṛpātmajāḥ |
khananto nṛpaśārdūla sarvataḥ paricakramuḥ || 22 ||
[Analyze grammar]

tato devāḥ sagandharvāḥ sāsurāḥ sahapannagāḥ |
saṃbhrāntamanasaḥ sarve pitāmahamupāgaman || 23 ||
[Analyze grammar]

te prasādya mahātmānaṃ viṣaṇṇavadanāstadā |
ūcuḥ paramasaṃtrastāḥ pitāmahamidaṃ vacaḥ || 24 ||
[Analyze grammar]

bhagavanpṛthivī sarvā khanyate sagarātmajaiḥ |
bahavaśca mahātmāno vadhyante jalacāriṇaḥ || 25 ||
[Analyze grammar]

ayaṃ yajñahano'smākamanenāśvo'panīyate |
iti te sarvabhūtāni nighnanti sagarātmajaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 38

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: