Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha tasyāprameyasya tadvanaṃ paripṛcchataḥ |
viśvāmitro mahātejā vyākhyātumupacakrame || 1 ||
[Analyze grammar]

eṣa pūrvāśramo rāma vāmanasya mahātmanaḥ |
siddhāśrama iti khyātaḥ siddho hyatra mahātapāḥ || 2 ||
[Analyze grammar]

etasminneva kāle tu rājā vairocanirbaliḥ |
nirjitya daivatagaṇān sendrāṃśca samarudgaṇān |
kārayāmāsa tad rājyaṃ triṣu lokeṣu viśrutaḥ || 3 ||
[Analyze grammar]

balestu yajamānasya devāḥ sāgnipurogamāḥ |
samāgamya svayaṃ caiva viṣṇumūcurihāśrame || 4 ||
[Analyze grammar]

balirvairocanirviṣṇo yajate yajñamuttamam |
asamāpte kratau tasmin svakāryamabhipadyatām || 5 ||
[Analyze grammar]

ye cainamabhivartante yācitāra itastataḥ |
yacca yatra yathāvacca sarvaṃ tebhyaḥ prayacchati || 6 ||
[Analyze grammar]

sa tvaṃ surahitārthāya māyāyogamupāśritaḥ |
vāmanatvaṃ gato viṣṇo kuru kalyāṇamuttamam || 7 ||
[Analyze grammar]

ayaṃ siddhāśramo nāma prasādātte bhaviṣyati |
siddhe karmaṇi deveśa uttiṣṭha bhagavannitaḥ || 8 ||
[Analyze grammar]

atha viṣṇurmahātejā adityāṃ samajāyata |
vāmanaṃ rūpamāsthāya vairocanimupāgamat || 9 ||
[Analyze grammar]

trīn kramānatha bhikṣitvā pratigṛhya ca mānataḥ |
ākramya lokāṃl lokātmā sarvabhūtahite rataḥ || 10 ||
[Analyze grammar]

mahendrāya punaḥ prādānniyamya balimojasā |
trailokyaṃ sa mahātejāścakre śakravaśaṃ punaḥ || 11 ||
[Analyze grammar]

tenaiṣa pūrvamākrānta āśramaḥ śramanāśanaḥ |
mayāpi bhaktyā tasyaiṣa vāmanasyopabhujyate || 12 ||
[Analyze grammar]

etamāśramamāyānti rākṣasā vighnakāriṇaḥ |
atra te puruṣavyāghra hantavyā duṣṭacāriṇaḥ || 13 ||
[Analyze grammar]

adya gacchāmahe rāma siddhāśramamanuttamam |
tadāśramapadaṃ tāta tavāpyetad yathā mama || 14 ||
[Analyze grammar]

taṃ dṛṣṭvā munayaḥ sarve siddhāśramanivāsinaḥ |
utpatyotpatya sahasā viśvāmitramapūjayan || 15 ||
[Analyze grammar]

yathārhaṃ cakrire pūjāṃ viśvāmitrāya dhīmate |
tathaiva rājaputrābhyāmakurvannatithikriyām || 16 ||
[Analyze grammar]

muhūrtamatha viśrāntau rājaputrāvariṃdamau |
prāñjalī muniśārdūlamūcatū raghunandanau || 17 ||
[Analyze grammar]

adyaiva dīkṣāṃ praviśa bhadraṃ te munipuṃgava |
siddhāśramo'yaṃ siddhaḥ syāt satyamastu vacastava || 18 ||
[Analyze grammar]

evamukto mahātejā viśvāmitro mahāmuniḥ |
praviveśa tadā dīkṣāṃ niyato niyatendriyaḥ || 19 ||
[Analyze grammar]

kumārāvapi tāṃ rātrimuṣitvā susamāhitau |
prabhātakāle cotthāya viśvāmitramavandatām || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 28

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: