Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

pratigṛhya tato'strāṇi prahṛṣṭavadanaḥ śuciḥ |
gacchanneva ca kākutstho viśvāmitramathābravīt || 1 ||
[Analyze grammar]

gṛhītāstro'smi bhagavandurādharṣaḥ surairapi |
astrāṇāṃ tvahamicchāmi saṃhāraṃ munipuṃgava || 2 ||
[Analyze grammar]

evaṃ bruvati kākutsthe viśvāmitro mahāmuniḥ |
saṃhāraṃ vyājahārātha dhṛtimān suvrataḥ śuciḥ || 3 ||
[Analyze grammar]

satyavantaṃ satyakīrtiṃ dhṛṣṭaṃ rabhasameva ca |
pratihārataraṃ nāma parāṅmukhamavāṅmukham || 4 ||
[Analyze grammar]

lakṣākṣaviṣamau caiva dṛḍhanābhasunābhakau |
daśākṣaśatavaktrau ca daśaśīrṣaśatodarau || 5 ||
[Analyze grammar]

padmanābhamahānābhau dundunābhasunābhakau |
jyotiṣaṃ kṛśanaṃ caiva nairāśya vimalāv ubhau || 6 ||
[Analyze grammar]

yaugandharaharidrau ca daityapramathanau tathā |
pitryaṃ saumanasaṃ caiva vidhūtamakarāv ubhau || 7 ||
[Analyze grammar]

karavīrakaraṃ caiva dhanadhānyau ca rāghava |
kāmarūpaṃ kāmaruciṃ mohamāvaraṇaṃ tathā || 8 ||
[Analyze grammar]

jṛmbhakaṃ sarvanābhaṃ ca santānavaraṇau tathā |
kṛśāśvatanayān rāma bhāsvarān kāmarūpiṇaḥ || 9 ||
[Analyze grammar]

pratīccha mama bhadraṃ te pātrabhūto'si rāghava |
divyabhāsvaradehāśca mūrtimantaḥ sukhapradāḥ || 10 ||
[Analyze grammar]

rāmaṃ prāñjalayo bhūtvābruvanmadhurabhāṣiṇaḥ |
ime sma naraśārdūla śādhi kiṃ karavāma te || 11 ||
[Analyze grammar]

gamyatāmiti tānāha yatheṣṭaṃ raghunandanaḥ |
mānasāḥ kāryakāleṣu sāhāyyaṃ me kariṣyatha || 12 ||
[Analyze grammar]

atha te rāmamāmantrya kṛtvā cāpi pradakṣiṇam |
evamastviti kākutsthamuktvā jagmuryathāgatam || 13 ||
[Analyze grammar]

sa ca tān rāghavo jñātvā viśvāmitraṃ mahāmunim |
gacchannevātha madhuraṃ ślakṣṇaṃ vacanamabravīt || 14 ||
[Analyze grammar]

kiṃ nvetanmeghasaṃkāśaṃ parvatasyāvidūrataḥ |
vṛkṣaṣaṇḍamito bhāti paraṃ kautūhalaṃ hi me || 15 ||
[Analyze grammar]

darśanīyaṃ mṛgākīrṇaṃ manoharamatīva ca |
nānāprakāraiḥ śakunairvalgubhāṣairalaṃkṛtam || 16 ||
[Analyze grammar]

niḥsṛtāḥ sma muniśreṣṭha kāntārād romaharṣaṇāt |
anayā tvavagacchāmi deśasya sukhavattayā || 17 ||
[Analyze grammar]

sarvaṃ me śaṃsa bhagavan kasyāśramapadaṃ tvidam |
saṃprāptā yatra te pāpā brahmaghnā duṣṭacāriṇaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 27

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: