Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha tāṃ rajanīmuṣya viśvāmiro mahāyaśāḥ |
prahasya rāghavaṃ vākyamuvāca madhurākṣaram || 1 ||
[Analyze grammar]

patituṣṭo'smi bhadraṃ te rājaputra mahāyaśaḥ |
prītyā paramayā yukto dadāmyastrāṇi sarvaśaḥ || 2 ||
[Analyze grammar]

devāsuragaṇān vāpi sagandharvoragānapi |
yairamitrānprasahyājau vaśīkṛtya jayiṣyasi || 3 ||
[Analyze grammar]

tāni divyāni bhadraṃ te dadāmyastrāṇi sarvaśaḥ |
daṇḍacakraṃ mahaddivyaṃ tava dāsyāmi rāghava || 4 ||
[Analyze grammar]

dharmacakraṃ tato vīra kālacakraṃ tathaiva ca |
viṣṇucakraṃ tathātyugramaindraṃ cakraṃ tathaiva ca || 5 ||
[Analyze grammar]

vajramastraṃ naraśreṣṭha śaivaṃ śūlavaraṃ tathā |
astraṃ brahmaśiraścaiva aiṣīkamapi rāghava |
dadāmi te mahābāho brāhmamastramanuttamam || 6 ||
[Analyze grammar]

gade dve caiva kākutstha modakī śikharī ubhe |
pradīpte naraśārdūla prayacchāmi nṛpātmaja || 7 ||
[Analyze grammar]

dharmapāśamahaṃ rāma kālapāśaṃ tathaiva ca |
vāruṇaṃ pāśamastraṃ ca dadānyahamanuttamam || 8 ||
[Analyze grammar]

aśanī dve prayacchāmi śuṣkārdre raghunandana || 9 ||
[Analyze grammar]

dadāmi cāstraṃ painākamastraṃ nārāyaṇaṃ tathā |
āgneyamastra dayitaṃ śikharaṃ nāma nāmataḥ || 10 ||
[Analyze grammar]

vāyavyaṃ prathamaṃ nāma dadāmi tava rāghava |
astraṃ hayaśiro nāma krauñcamastraṃ tathaiva ca || 11 ||
[Analyze grammar]

śakti dvayaṃ ca kākutstha dadāmi tava cānagha |
kaṅkālaṃ musalaṃ ghoraṃ kāpālamatha kaṅkaṇam || 12 ||
[Analyze grammar]

dhārayantyasurā yāni dadāmyetāni sarvaśaḥ |
vaidyādharaṃ mahāstraṃ ca nandanaṃ nāma nāmataḥ || 13 ||
[Analyze grammar]

asiratnaṃ mahābāho dadāmi nṛvarātmaja |
gāndharvamastraṃ dayitaṃ mānavaṃ nāma nāmataḥ || 14 ||
[Analyze grammar]

prasvāpanapraśamane dadmi sauraṃ ca rāghava |
darpaṇaṃ śoṣaṇaṃ caiva saṃtāpanavilāpane || 15 ||
[Analyze grammar]

madanaṃ caiva durdharṣaṃ kandarpadayitaṃ tathā |
paiśācamastraṃ dayitaṃ mohanaṃ nāma nāmataḥ |
pratīccha naraśārdūla rājaputra mahāyaśaḥ || 16 ||
[Analyze grammar]

tāmasaṃ naraśārdūla saumanaṃ ca mahābalam |
saṃvartaṃ caiva durdharṣaṃ mausalaṃ ca nṛpātmaja || 17 ||
[Analyze grammar]

satyamastraṃ mahābāho tathā māyādharaṃ param |
ghoraṃ tejaḥprabhaṃ nāma paratejo'pakarṣaṇam || 18 ||
[Analyze grammar]

somāstraṃ śiśiraṃ nāma tvāṣṭramastraṃ sudāmanam |
dāruṇaṃ ca bhagasyāpi śīteṣumatha mānavam || 19 ||
[Analyze grammar]

etānnāma mahābāho kāmarūpānmahābalān |
gṛhāṇa paramodārān kṣiprameva nṛpātmaja || 20 ||
[Analyze grammar]

sthitastu prāṅmukho bhūtvā śucirnivaratastadā |
dadau rāmāya suprīto mantragrāmamanuttamam || 21 ||
[Analyze grammar]

japatastu munestasya viśvāmitrasya dhīmataḥ |
upatasthurmahārhāṇi sarvāṇyastrāṇi rāghavam || 22 ||
[Analyze grammar]

ūcuśca muditā rāmaṃ sarve prāñjalayastadā |
ime sma paramodāra kiṃkarāstava rāghava || 23 ||
[Analyze grammar]

pratigṛhya ca kākutsthaḥ samālabhya ca pāṇinā |
manasā me bhaviṣyadhvamiti tānyabhyacodayat || 24 ||
[Analyze grammar]

tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim |
abhivādya mahātejā gamanāyopacakrame || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 26

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: