Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

munervacanamaklībaṃ śrutvā naravarātmajaḥ |
rāghavaḥ prāñjalirbhūtvā pratyuvāca dṛḍhavrataḥ || 1 ||
[Analyze grammar]

piturvacananirdeśāt piturvacanagauravāt |
vacanaṃ kauśikasyeti kartavyamaviśaṅkayā || 2 ||
[Analyze grammar]

anuśiṣṭo'smyayodhyāyāṃ gurumadhye mahātmanā |
pitrā daśarathenāhaṃ nāvajñeyaṃ ca tadvacaḥ || 3 ||
[Analyze grammar]

so'haṃ piturvacaḥ śrutvā śāsanādbrahma vādinaḥ |
kariṣyāmi na saṃdehastāṭakāvadhamuttamam || 4 ||
[Analyze grammar]

gobrāhmaṇahitārthāya deśasyāsya sukhāya ca |
tava caivāprameyasya vacanaṃ kartumudyataḥ || 5 ||
[Analyze grammar]

evamuktvā dhanurmadhye baddhvā muṣṭimariṃdamaḥ |
jyāśabdamakarottīvraṃ diśaḥ śabdena pūrayan || 6 ||
[Analyze grammar]

tena śabdena vitrastāstāṭakā vanavāsinaḥ |
tāṭakā ca susaṃkruddhā tena śabdena mohitā || 7 ||
[Analyze grammar]

taṃ śabdamabhinidhyāya rākṣasī krodhamūrchitā |
śrutvā cābhyadravadvegād yataḥ śabdo viniḥsṛtaḥ || 8 ||
[Analyze grammar]

tāṃ dṛṣṭvā rāghavaḥ kruddhāṃ vikṛtāṃ vikṛtānanām |
pramāṇenātivṛddhāṃ ca lakṣmaṇaṃ so'bhyabhāṣata || 9 ||
[Analyze grammar]

paśya lakṣmaṇa yakṣiṇyā bhairavaṃ dāruṇaṃ vapuḥ |
bhidyerandarśanādasyā bhīrūṇāṃ hṛdayāni ca || 10 ||
[Analyze grammar]

enāṃ paśya durādharṣāṃ māyā balasamanvitām |
vinivṛttāṃ karomyadya hṛtakarṇāgranāsikām || 11 ||
[Analyze grammar]

na hyenāmutsahe hantuṃ strīsvabhāvena rakṣitām |
vīryaṃ cāsyā gatiṃ cāpi haniṣyāmīti me matiḥ || 12 ||
[Analyze grammar]

evaṃ bruvāṇe rāme tu tāṭakā krodhamūrchitā |
udyamya bāhū garjantī rāmamevābhyadhāvata || 13 ||
[Analyze grammar]

tāmāpatantīṃ vegena vikrāntāmaśanīmiva |
śareṇorasi vivyādha sā papāta mamāra ca || 14 ||
[Analyze grammar]

tāṃ hatāṃ bhīmasaṃkāśāṃ dṛṣṭvā surapatistadā |
sādhu sādhviti kākutsthaṃ surāśca samapūjayan || 15 ||
[Analyze grammar]

uvāca paramaprītaḥ sahasrākṣaḥ puraṃdaraḥ |
surāśca sarve saṃhṛṣṭā viśvāmitramathābruvan || 16 ||
[Analyze grammar]

mune kauśike bhadraṃ te sendrāḥ sarve marudgaṇāḥ |
toṣitāḥ karmaṇānena snehaṃ darśaya rāghave || 17 ||
[Analyze grammar]

prajāpater kṛśāśvasya putrān satyaparākramān |
tapobalabhṛtānbrahman rāghavāya nivedaya || 18 ||
[Analyze grammar]

pātrabhūtaśca te brahmaṃstavānugamane dhṛtaḥ |
kartavyaṃ ca mahat karma surāṇāṃ rājasūnunā || 19 ||
[Analyze grammar]

evamuktvā surāḥ sarve hṛṣṭā jagmuryathāgatam |
viśvāmitraṃ pūjayitvā tataḥ saṃdhyā pravartate || 20 ||
[Analyze grammar]

tato munivaraḥ prītistāṭakā vadhatoṣitaḥ |
mūrdhni rāmamupāghrāya idaṃ vacanamabravīt || 21 ||
[Analyze grammar]

ihādya rajanīṃ rāma vasema śubhadarśana |
śvaḥ prabhāte gamiṣyāmastadāśramapadaṃ mama || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 25

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: