Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha tasyāprameyasya munervacanamuttamam |
śrutvā puruṣaśārdūlaḥ pratyuvāca śubhāṃ giram || 1 ||
[Analyze grammar]

alpavīryā yadā yakṣāḥ śrūyante munipuṃgava |
kathaṃ nāgasahasrasya dhārayatyabalā balam || 2 ||
[Analyze grammar]

viśvāmitro'bravīdvākyaṃ śṛṇu yena balottarā |
varadānakṛtaṃ vīryaṃ dhārayatyabalā balam || 3 ||
[Analyze grammar]

pūrvamāsīnmahāyakṣaḥ suketurnāma vīryavān |
anapatyaḥ śubhācāraḥ sa ca tepe mahattapaḥ || 4 ||
[Analyze grammar]

pitāmahastu suprītastasya yakṣapatestadā |
kanyāratnaṃ dadau rāma tāṭakāṃ nāma nāmataḥ || 5 ||
[Analyze grammar]

dadau nāgasahasrasya balaṃ cāsyāḥ pitāmahaḥ |
na tveva putraṃ yakṣāya dadau brahmā mahāyaśāḥ || 6 ||
[Analyze grammar]

tāṃ tu jātāṃ vivardhantīṃ rūpayauvanaśālinīm |
jambhaputrāya sundāya dadau bhāryāṃ yaśasvinīm || 7 ||
[Analyze grammar]

kasya cittvatha kālalsya yakṣī putraṃ vyajāyata |
mārīcaṃ nāma durdharṣaṃ yaḥ śāpād rākṣaso'bhavat || 8 ||
[Analyze grammar]

sunde tu nihate rāma agastyamṛṣisattamam |
tāṭakā saha putreṇa pradharṣayitumicchati || 9 ||
[Analyze grammar]

rākṣasatvaṃ bhajasveti mārīcaṃ vyājahāra saḥ |
agastyaḥ paramakruddhastāṭakāmapi śaptavān || 10 ||
[Analyze grammar]

puruṣādī mahāyakṣī virūpā vikṛtānanā |
idaṃ rūpamapahāya dāruṇaṃ rūpamastu te || 11 ||
[Analyze grammar]

saiṣā śāpakṛtāmarṣā tāṭakā krodhamūrchitā |
deśamutsādayatyenamagastyacaritaṃ śubham || 12 ||
[Analyze grammar]

enāṃ rāghava durvṛttāṃ yakṣīṃ paramadāruṇām |
gobrāhmaṇahitārthāya jahi duṣṭaparākramām || 13 ||
[Analyze grammar]

na hyenāṃ śāpasaṃsṛṣṭāṃ kaścidutsahate pumān |
nihantuṃ triṣu lokeṣu tvāmṛte raghunandana || 14 ||
[Analyze grammar]

na hi te strīvadhakṛte ghṛṇā kāryā narottama |
cāturvarṇyahitārthāya kartavyaṃ rājasūnunā || 15 ||
[Analyze grammar]

rājyabhāraniyuktānāmeṣa dharmaḥ sanātanaḥ |
adharmyāṃ jahi kākutstha dharmo hyasyā na vidyate || 16 ||
[Analyze grammar]

śrūyate hi purā śakro virocanasutāṃ nṛpa |
pṛthivīṃ hantumicchantīṃ mantharāmabhyasūdayat || 17 ||
[Analyze grammar]

viṣṇunā ca purā rāma bhṛgupatnī dṛḍhavratā |
anindraṃ lokamicchantī kāvyamātā niṣūditā || 18 ||
[Analyze grammar]

etaiścānyaiśca bahubhī rājaputramahātmabhiḥ |
adharmaniratā nāryo hatāḥ puruṣasattamaiḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 24

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: