Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ prabhāte vimale kṛtāhnikamariṃdamau |
viśvāmitraṃ puraskṛtya nadyāstīramupāgatau || 1 ||
[Analyze grammar]

te ca sarve mahātmāno munayaḥ saṃśitavratāḥ |
upasthāpya śubhāṃ nāvaṃ viśvāmitramathābruvan || 2 ||
[Analyze grammar]

ārohatu bhavānnāvaṃ rājaputrapuraskṛtaḥ |
ariṣṭaṃ gaccha panthānaṃ mā bhūt kālasya paryayaḥ || 3 ||
[Analyze grammar]

viśvāmitrastathetyuktvā tānṛṣīnabhipūjya ca |
tatāra sahitastābhyāṃ saritaṃ sāgaraṃ gamām || 4 ||
[Analyze grammar]

atha rāmaḥ sarinmadhye papraccha munipuṅgavam |
vāriṇo bhidyamānasya kimayaṃ tumulo dhvaniḥ || 5 ||
[Analyze grammar]

rāghavasya vacaḥ śrutvā kautūhala samanvitam |
kathayāmāsa dharmātmā tasya śabdasya niścayam || 6 ||
[Analyze grammar]

kailāsaparvate rāma manasā nirmitaṃ saraḥ |
brahmaṇā naraśārdūla tenedaṃ mānasaṃ saraḥ || 7 ||
[Analyze grammar]

tasmāt susrāva sarasaḥ sāyodhyāmupagūhate |
saraḥpravṛttā sarayūḥ puṇyā brahmasaraścyutā || 8 ||
[Analyze grammar]

tasyāyamatulaḥ śabdo jāhnavīmabhivartate |
vārisaṃkṣobhajo rāma praṇāmaṃ niyataḥ kuru || 9 ||
[Analyze grammar]

tābhyāṃ tu tāv ubhau kṛtvā praṇāmamatidhārmikau |
tīraṃ dakṣiṇamāsādya jagmaturlaghuvikramau || 10 ||
[Analyze grammar]

sa vanaṃ ghorasaṃkāśaṃ dṛṣṭvā nṛpavarātmajaḥ |
aviprahatamaikṣvākaḥ papraccha munipuṃgavam || 11 ||
[Analyze grammar]

aho vanamidaṃ durgaṃ jhillikāgaṇanāditam |
bhairavaiḥ śvāpadaiḥ kīrṇaṃ śakuntairdāruṇārutaiḥ || 12 ||
[Analyze grammar]

nānāprakāraiḥ śakunairvāśyadbhirbhairavasvanaiḥ |
siṃhavyāghravarāhaiśca vāraṇaiścāpi śobhitam || 13 ||
[Analyze grammar]

dhavāśvakarṇakakubhairbilvatindukapāṭalaiḥ |
saṃkīrṇaṃ badarībhiśca kiṃ nvidaṃ dāruṇaṃ vanam || 14 ||
[Analyze grammar]

tamuvāca mahātejā viśvāmitro mahāmuniḥ |
śrūyatāṃ vatsa kākutstha yasyaitaddāruṇaṃ vanam || 15 ||
[Analyze grammar]

etau janapadau sphītau pūrvamāstāṃ narottama |
maladāśca karūṣāśca devanirmāṇa nirmitau || 16 ||
[Analyze grammar]

purā vṛtravadhe rāma malena samabhiplutam |
kṣudhā caiva sahasrākṣaṃ brahmahatyā yadāviśat || 17 ||
[Analyze grammar]

tamindraṃ snāpayandevā ṛṣayaśca tapodhanāḥ |
kalaśaiḥ snāpayāmāsurmalaṃ cāsya pramocayan || 18 ||
[Analyze grammar]

iha bhūmyāṃ malaṃ dattvā dattvā kāruṣameva ca |
śarīrajaṃ mahendrasya tato harṣaṃ prapedire || 19 ||
[Analyze grammar]

nirmalo niṣkarūṣaśca śucirindro yadābhavat |
dadau deśasya suprīto varaṃ prabhuranuttamam || 20 ||
[Analyze grammar]

imau janapadau sthītau khyātiṃ loke gamiṣyataḥ |
maladāśca karūṣāśca mamāṅgamaladhāriṇau || 21 ||
[Analyze grammar]

sādhu sādhviti taṃ devāḥ pākaśāsanamabruvan |
deśasya pūjāṃ tāṃ dṛṣṭvā kṛtāṃ śakreṇa dhīmatā || 22 ||
[Analyze grammar]

etau janapadau sthītau dīrghakālamariṃdama |
maladāśca karūṣāśca muditau dhanadhānyataḥ || 23 ||
[Analyze grammar]

kasya cittvatha kālasya yakṣī vai kāmarūpiṇī |
balaṃ nāgasahasrasya dhārayantī tadā hyabhūt || 24 ||
[Analyze grammar]

tāṭakā nāma bhadraṃ te bhāryā sundasya dhīmataḥ |
mārīco rākṣasaḥ putro yasyāḥ śakraparākramaḥ || 25 ||
[Analyze grammar]

imau janapadau nityaṃ vināśayati rāghava |
maladāṃśca karūṣāṃśca tāṭakā duṣṭacāriṇī || 26 ||
[Analyze grammar]

seyaṃ panthānamāvārya vasatyatyardhayojane |
ata eva ca gantavyaṃ tāṭakāyā vanaṃ yataḥ || 27 ||
[Analyze grammar]

svabāhubalamāśritya jahīmāṃ duṣṭacāriṇīm |
manniyogādimaṃ deśaṃ kuru niṣkaṇṭakaṃ punaḥ || 28 ||
[Analyze grammar]

na hi kaścidimaṃ deśaṃ śakrotyāgantumīdṛśam |
yakṣiṇyā ghorayā rāma utsāditamasahyayā || 29 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yathaitaddaruṇaṃ vanam |
yakṣyā cotsāditaṃ sarvamadyāpi na nivartate || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 23

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: