Ramayana [sanskrit]
175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502
This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)
Chapter 19
tacchrutvā rājaśārdūla viśvāmitrasya bhāṣitam |
muhūrtamiva niḥsaṃjñaḥ saṃjñāvānidamabravīt || 1 ||
[Analyze grammar]
ūnaṣoḍaśavarṣo me rāmo rājīvalocanaḥ |
na yuddhayogyatāmasya paśyāmi saha rākṣasaiḥ || 2 ||
[Analyze grammar]
iyamakṣauhiṇī pūrṇā yasyāhaṃ patirīśvaraḥ |
anayā saṃvṛto gatvā yodhāhaṃ tairniśācaraiḥ || 3 ||
[Analyze grammar]
ime śūrāśca vikrāntā bhṛtyā me'straviśāradāḥ |
yogyā rakṣogaṇairyoddhuṃ na rāmaṃ netumarhasi || 4 ||
[Analyze grammar]
ahameva dhanuṣpāṇirgoptā samaramūrdhani |
yāvat prāṇāndhariṣyāmi tāvad yotsye niśācaraiḥ || 5 ||
[Analyze grammar]
nirvighnā vratacaryā sā bhaviṣyati surakṣitā |
ahaṃ tatra gamiṣyāmi na rāma netumarhasi || 6 ||
[Analyze grammar]
bālo hyakṛtavidyaśca na ca vetti balābalam |
na cāstrabalasaṃyukto na ca yuddhaviśāradaḥ |
na cāsau rakṣasāṃ yogyaḥ kūṭayuddhā hi te dhruvam || 7 ||
[Analyze grammar]
viprayukto hi rāmeṇa muhūrtamapi notsahe |
jīvituṃ muniśārdūla na rāmaṃ netumarhasi || 8 ||
[Analyze grammar]
yadi vā rāghavaṃ brahmannetumicchasi suvrata |
caturaṅgasamāyuktaṃ mayā saha ca taṃ naya || 9 ||
[Analyze grammar]
ṣaṣṭirvarṣasahasrāṇi jātasya mama kauśika |
duḥkhenotpāditaścāyaṃ na rāmaṃ netumarhasi || 10 ||
[Analyze grammar]
caturṇāmātmajānāṃ hi prītiḥ paramikā mama |
jyeṣṭhaṃ dharmapradhānaṃ ca na rāmaṃ netumarhasi || 11 ||
[Analyze grammar]
kiṃ vīryā rākṣasāste ca kasya putrāśca ke ca te |
kathaṃ pramāṇāḥ ke caitān rakṣanti munipuṃgava || 12 ||
[Analyze grammar]
kathaṃ ca pratikartavyaṃ teṣāṃ rāmeṇa rakṣasām |
māmakairvā balairbrahmanmayā vā kūṭayodhinām || 13 ||
[Analyze grammar]
sarvaṃ me śaṃsa bhagavan kathaṃ teṣāṃ mayā raṇe |
sthātavyaṃ duṣṭabhāvānāṃ vīryotsiktā hi rākṣasāḥ || 14 ||
[Analyze grammar]
tasya tadvacanaṃ śrutvā viśvāmitro'bhyabhāṣata |
paulastyavaṃśaprabhavo rāvaṇo nāma rākṣasaḥ || 15 ||
[Analyze grammar]
sa brahmaṇā dattavarastrailokyaṃ bādhate bhṛśam |
mahābalo mahāvīryo rākṣasairbahubhirvṛtaḥ || 16 ||
[Analyze grammar]
śrūyate hi mahāvīryo rāvaṇo rākṣasādhipaḥ |
sākṣādvaiśravaṇabhrātā putro viśravaso muneḥ || 17 ||
[Analyze grammar]
yadā svayaṃ na yajñasya vighnakartā mahābalaḥ |
tena saṃcoditau tau tu rākṣasau sumahā balau |
mārīcaśca subāhuśca yajñavighnaṃ kariṣyataḥ || 18 ||
[Analyze grammar]
ityukto muninā tena rājovāca muniṃ tadā |
na hi śakto'smi saṃgrāme sthātuṃ tasya durātmanaḥ || 19 ||
[Analyze grammar]
sa tvaṃ prasādaṃ dharmajña kuruṣva mama putrake |
devadānavagandharvā yakṣāḥ pataga pannagāḥ || 20 ||
[Analyze grammar]
na śaktā rāvaṇaṃ soḍhuṃ kiṃ punarmānavā yudhi |
sa hi vīryavatāṃ vīryamādatte yudhi rākṣasaḥ || 21 ||
[Analyze grammar]
tena cāhaṃ na śakto'smi saṃyoddhuṃ tasya vā balaiḥ |
sabalo vā muniśreṣṭha sahito vā mamātmajaiḥ || 22 ||
[Analyze grammar]
kathamapyamaraprakhyaṃ saṃgrāmāṇāmakovidam |
bālaṃ me tanayaṃ brahmannaiva dāsyāmi putrakam || 23 ||
[Analyze grammar]
atha kālopamau yuddhe sutau sundopasundayoḥ |
yajñavighnakarau tau te naiva dāsyāmi putrakam || 24 ||
[Analyze grammar]
mārīcaśca subāhuśca vīryavantau suśikṣitau |
tayoranyatareṇāhaṃ yoddhā syāṃ sasuhṛdgaṇaḥ || 25 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 19
Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)
[Two Volumes] With Sanskrit text and English translation.
Buy now!
Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)
A Set of Two Volumes (Sanskrit Text with Hindi Translation)
Buy now!
Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)
Set of 10 Volumes
Buy now!
Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)
Sanskrit only in Seven Volumes
Buy now!
Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)
With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)
Buy now!
Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)
শ্রীমদ্বাল্মীকীয় রামায়ণ:
Buy now!
Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)
શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]
Buy now!
The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)
ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]
Buy now!
Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)
രാമായണം: [Set of 3 Volumes]
Buy now!
Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)
వాల్మీకీ రామాయణం [Set of 3 Volumes]
Buy now!