Ramayana [sanskrit]
175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502
This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)
Chapter 18
tacchrutvā rājasiṃhasya vākyamadbhutavistaram |
hṛṣṭaromā mahātejā viśvāmitro'bhyabhāṣata || 1 ||
[Analyze grammar]
sadṛśaṃ rājaśārdūla tavaitadbhuvi nānyataḥ |
mahāvaṃśaprasūtasya vasiṣṭhavyapadeśinaḥ || 2 ||
[Analyze grammar]
yattu me hṛdgataṃ vākyaṃ tasya kāryasya niścayam |
kuruṣva rājaśārdūla bhava satyapratiśravaḥ || 3 ||
[Analyze grammar]
ahaṃ niyamamātiṣṭha siddhyarthaṃ puruṣarṣabha |
tasya vighnakarau dvau tu rākṣasau kāmarūpiṇau || 4 ||
[Analyze grammar]
vrate me bahuśaścīrṇe samāptyāṃ rākṣasāvimau |
mārīcaśca subāhuśca vīryavantau suśikṣitau |
tau māṃsarudhiraugheṇa vediṃ tāmabhyavarṣatām || 5 ||
[Analyze grammar]
avadhūte tathā bhūte tasminniyamaniścaye |
kṛtaśramo nirutsāhastasmāddeśādapākrame || 6 ||
[Analyze grammar]
na ca me krodhamutsraṣṭuṃ buddhirbhavati pārthiva |
tathābhūtā hi sā caryā na śāpastatra mucyate || 7 ||
[Analyze grammar]
svaputraṃ rājaśārdūla rāmaṃ satyaparākramam |
kākapakṣadharaṃ śūraṃ jyeṣṭhaṃ me dātumarhasi || 8 ||
[Analyze grammar]
śakto hyeṣa mayā gupto divyena svena tejasā |
rākṣasā ye vikartārasteṣāmapi vināśane || 9 ||
[Analyze grammar]
śreyaścāsmai pradāsyāmi bahurūpaṃ na saṃśayaḥ |
trayāṇāmapi lokānāṃ yena khyātiṃ gamiṣyati || 10 ||
[Analyze grammar]
na ca tau rāmamāsādya śaktau sthātuṃ kathaṃ cana |
na ca tau rāghavādanyo hantumutsahate pumān || 11 ||
[Analyze grammar]
vīryotsiktau hi tau pāpau kālapāśavaśaṃ gatau |
rāmasya rājaśārdūla na paryāptau mahātmanaḥ || 12 ||
[Analyze grammar]
na ca putrakṛtaṃ snehaṃ kartumarhasi pārthiva |
ahaṃ te pratijānāmi hatau tau viddhi rākṣasau || 13 ||
[Analyze grammar]
ahaṃ vedmi mahātmānaṃ rāmaṃ satyaparākramam |
vasiṣṭho'pi mahātejā ye ceme tapasi sthitāḥ || 14 ||
[Analyze grammar]
yadi te dharmalābhaṃ ca yaśaśca paramaṃ bhuvi |
sthiramicchasi rājendra rāmaṃ me dātumarhasi || 15 ||
[Analyze grammar]
yadyabhyanujñāṃ kākutstha dadate tava mantriṇaḥ |
vasiṣṭha pramukhāḥ sarve tato rāmaṃ visarjaya || 16 ||
[Analyze grammar]
abhipretamasaṃsaktamātmajaṃ dātumarhasi |
daśarātraṃ hi yajñasya rāmaṃ rājīvalocanam || 17 ||
[Analyze grammar]
nātyeti kālo yajñasya yathāyaṃ mama rāghava |
tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ || 18 ||
[Analyze grammar]
ityevamuktvā dharmātmā dharmārthasahitaṃ vacaḥ |
virarāma mahātejā viśvāmitro mahāmuniḥ || 19 ||
[Analyze grammar]
iti hṛdayamanovidāraṇaṃ munivacanaṃ tadatīva śuśruvān |
narapatiragamadbhayaṃ mahadvyathitamanāḥ pracacāla cāsanāt || 20 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 18
Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)
[Two Volumes] With Sanskrit text and English translation.
Buy now!
Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)
A Set of Two Volumes (Sanskrit Text with Hindi Translation)
Buy now!
Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)
Set of 10 Volumes
Buy now!
Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)
Sanskrit only in Seven Volumes
Buy now!
Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)
With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)
Buy now!
Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)
শ্রীমদ্বাল্মীকীয় রামায়ণ:
Buy now!
Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)
શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]
Buy now!
The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)
ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]
Buy now!
Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)
രാമായണം: [Set of 3 Volumes]
Buy now!
Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)
వాల్మీకీ రామాయణం [Set of 3 Volumes]
Buy now!