Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

nirvṛtte tu kratau tasmin hayamedhe mahātmanaḥ |
pratigṛhya surā bhāgānpratijagmuryathāgatam || 1 ||
[Analyze grammar]

samāptadīkṣāniyamaḥ patnīgaṇasamanvitaḥ |
praviveśa purīṃ rājā sabhṛtyabalavāhanaḥ || 2 ||
[Analyze grammar]

yathārhaṃ pūjitāstena rājñā vai pṛthivīśvarāḥ |
muditāḥ prayayurdeśānpraṇamya munipuṃgavam || 3 ||
[Analyze grammar]

gateṣu pṛthivīśeṣu rājā daśarathaḥ punaḥ |
praviveśa purīṃ śrīmānpuraskṛtya dvijottamān || 4 ||
[Analyze grammar]

śāntayā prayayau sārdhamṛśyaśṛṅgaḥ supūjitaḥ |
anvīyamāno rājñātha sānuyātreṇa dhīmatā || 5 ||
[Analyze grammar]

kausalyājanayad rāmaṃ divyalakṣaṇasaṃyutam |
viṣṇorardhaṃ mahābhāgaṃ putramikṣvākunandanam || 6 ||
[Analyze grammar]

kausalyā śuśubhe tena putreṇāmitatejasā |
yathā vareṇa devānāmaditirvajrapāṇinā || 7 ||
[Analyze grammar]

bharato nāma kaikeyyāṃ jajñe satyaparākramaḥ |
sākṣādviṣṇoścaturbhāgaḥ sarvaiḥ samudito guṇaiḥ || 8 ||
[Analyze grammar]

atha lakṣmaṇaśatrughnau sumitrājanayat sutau |
vīrau sarvāstrakuśalau viṣṇorardhasamanvitau || 9 ||
[Analyze grammar]

rājñaḥ putrā mahātmānaścatvāro jajñire pṛthak |
guṇavanto'nurūpāśca rucyā proṣṭhapadopamāḥ || 10 ||
[Analyze grammar]

atītyaikādaśāhaṃ tu nāma karma tathākarot |
jyeṣṭhaṃ rāmaṃ mahātmānaṃ bharataṃ kaikayīsutam || 11 ||
[Analyze grammar]

saumitriṃ lakṣmaṇamiti śatrughnamaparaṃ tathā |
vasiṣṭhaḥ paramaprīto nāmāni kṛtavāṃstadā |
teṣāṃ janmakriyādīni sarvakarmāṇyakārayat || 12 ||
[Analyze grammar]

teṣāṃ keturiva jyeṣṭho rāmo ratikaraḥ pituḥ |
babhūva bhūyo bhūtānāṃ svayambhūriva saṃmataḥ || 13 ||
[Analyze grammar]

sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ |
sarve jñānopasaṃpannāḥ sarve samuditā guṇaiḥ || 14 ||
[Analyze grammar]

teṣāmapi mahātejā rāmaḥ satyaparākramaḥ |
bālyāt prabhṛti susnigdho lakṣmaṇo lakṣmivardhanaḥ || 15 ||
[Analyze grammar]

rāmasya lokarāmasya bhrāturjyeṣṭhasya nityaśaḥ |
sarvapriyakarastasya rāmasyāpi śarīrataḥ || 16 ||
[Analyze grammar]

lakṣmaṇo lakṣmisaṃpanno bahiḥprāṇa ivāparaḥ |
na ca tena vinā nidrāṃ labhate puruṣottamaḥ |
mṛṣṭamannamupānītamaśnāti na hi taṃ vinā || 17 ||
[Analyze grammar]

yadā hi hayamārūḍho mṛgayāṃ yāti rāghavaḥ |
tadainaṃ pṛṣṭhato'bhyeti sadhanuḥ paripālayan || 18 ||
[Analyze grammar]

bharatasyāpi śatrughno lakṣmaṇāvarajo hi saḥ |
prāṇaiḥ priyataro nityaṃ tasya cāsīttathā priyaḥ || 19 ||
[Analyze grammar]

sa caturbhirmahābhāgaiḥ putrairdaśarathaḥ priyaiḥ |
babhūva paramaprīto devairiva pitāmahaḥ || 20 ||
[Analyze grammar]

te yadā jñānasaṃpannāḥ sarve samuditā guṇaiḥ |
hrīmantaḥ kīrtimantaśca sarvajñā dīrghadarśinaḥ || 21 ||
[Analyze grammar]

atha rājā daśarathasteṣāṃ dārakriyāṃ prati |
cintayāmāsa dharmātmā sopādhyāyaḥ sabāndhavaḥ || 22 ||
[Analyze grammar]

tasya cintayamānasya mantrimadhye mahātmanaḥ |
abhyāgacchanmahātejo viśvāmitro mahāmuniḥ || 23 ||
[Analyze grammar]

sa rājño darśanākāṅkṣī dvārādhyakṣānuvāca ha |
śīghramākhyāta māṃ prāptaṃ kauśikaṃ gādhinaḥ sutam || 24 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya rājaveśma pradudruvuḥ |
saṃbhrāntamanasaḥ sarve tena vākyena coditāḥ || 25 ||
[Analyze grammar]

te gatvā rājabhavanaṃ viśvāmitramṛṣiṃ tadā |
prāptamāvedayāmāsurnṛpāyekṣvākave tadā || 26 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā sapurodhāḥ samāhitaḥ |
pratyujjagāma saṃhṛṣṭo brahmāṇamiva vāsavaḥ || 27 ||
[Analyze grammar]

sa dṛṣṭvā jvalitaṃ dīptyā tāpasaṃ saṃśitavratam |
prahṛṣṭavadano rājā tato'rghyamupahārayat || 28 ||
[Analyze grammar]

sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭtena karmaṇā |
kuśalaṃ cāvyayaṃ caiva paryapṛcchannarādhipam || 29 ||
[Analyze grammar]

vasiṣṭhaṃ ca samāgamya kuśalaṃ munipuṃgavaḥ |
ṛṣīṃśca tānyathā nyāyaṃ mahābhāgānuvāca ha || 30 ||
[Analyze grammar]

te sarve hṛṣṭamanasastasya rājño niveśanam |
viviśuḥ pūjitāstatra niṣeduśca yathārthataḥ || 31 ||
[Analyze grammar]

atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim |
uvāca paramodāro hṛṣṭastamabhipūjayan || 32 ||
[Analyze grammar]

yathāmṛtasya saṃprāptiryathā varṣamanūdake |
yathā sadṛśadāreṣu putrajanmāprajasya ca |
pranaṣṭasya yathā lābho yathā harṣo mahodaye |
tathaivāgamanaṃ manye svāgataṃ te mahāmune || 33 ||
[Analyze grammar]

kaṃ ca te paramaṃ kāmaṃ karomi kimu harṣitaḥ |
pātrabhūto'si me vipra diṣṭyā prāpto'si dhārmika |
adya me saphalaṃ janma jīvitaṃ ca sujīvitam || 34 ||
[Analyze grammar]

pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ |
brahmarṣitvamanuprāptaḥ pūjyo'si bahudhā mayā || 35 ||
[Analyze grammar]

tadadbhutamidaṃ vipra pavitraṃ paramaṃ mama |
śubhakṣetragataścāhaṃ tava saṃdarśanāt prabho || 36 ||
[Analyze grammar]

brūhi yat prārthitaṃ tubhyaṃ kāryamāgamanaṃ prati |
icchāmyanugṛhīto'haṃ tvadarthaparivṛddhaye || 37 ||
[Analyze grammar]

kāryasya na vimarśaṃ ca gantumarhasi kauśika |
kartā cāhamaśeṣeṇa daivataṃ hi bhavānmama || 38 ||
[Analyze grammar]

iti hṛdayasukhaṃ niśamya vākyaṃ śrutisukhamātmavatā vinītamuktam |
prathitaguṇayaśā guṇairviśiṣṭaḥ parama ṛṣiḥ paramaṃ jagāma harṣam || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 17

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: