Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

putratvaṃ tu gate viṣṇau rājñastasya mahātmanaḥ |
uvāca devatāḥ sarvāḥ svayambhūrbhagavānidam || 1 ||
[Analyze grammar]

satyasaṃdhasya vīrasya sarveṣāṃ no hitaiṣiṇaḥ |
viṣṇoḥ sahāyānbalinaḥ sṛjadhvaṃ kāmarūpiṇaḥ || 2 ||
[Analyze grammar]

māyāvidaśca śūrāṃśca vāyuvegasamāñjave |
nayajñānbuddhisaṃpannān viṣṇutulyaparākramān || 3 ||
[Analyze grammar]

asaṃhāryānupāyajñāndivyasaṃhananānvitān |
sarvāstraguṇasaṃpannānamṛtaprāśanāniva || 4 ||
[Analyze grammar]

apsaraḥsu ca mukhyāsu gandharvīṇāṃ tanūṣu ca |
yakṣapannagakanyāsu ṛṣkavidyādharīṣu ca || 5 ||
[Analyze grammar]

kiṃnarīṇāṃ ca gātreṣu vānarīṇāṃ tanūṣu ca |
sṛjadhvaṃ harirūpeṇa putrāṃstulyaparākramān || 6 ||
[Analyze grammar]

te tathoktā bhagavatā tat pratiśrutya śāsanam |
janayāmāsurevaṃ te putrān vānararūpiṇaḥ || 7 ||
[Analyze grammar]

ṛṣayaśca mahātmānaḥ siddhavidyādharoragāḥ |
cāraṇāśca sutān vīrān sasṛjurvanacāriṇaḥ || 8 ||
[Analyze grammar]

te sṛṣṭā bahusāhasrā daśagrīvavadhodyatāḥ |
aprameyabalā vīrā vikrāntāḥ kāmarūpiṇaḥ || 9 ||
[Analyze grammar]

te gajācalasaṃkāśā vapuṣmanto mahābalāḥ |
ṛkṣavānaragopucchāḥ kṣipramevābhijajñire || 10 ||
[Analyze grammar]

yasya devasya yad rūpaṃ veṣo yaśca parākramaḥ |
ajāyata samastena tasya tasya sutaḥ pṛthak || 11 ||
[Analyze grammar]

golāṅgūlīṣu cotpannāḥ ke cit saṃmatavikramāḥ |
ṛkṣīṣu ca tathā jātā vānarāḥ kiṃnarīṣu ca || 12 ||
[Analyze grammar]

śilāpraharaṇāḥ sarve sarve pādapayodhinaḥ |
nakhadaṃṣṭrāyudhāḥ sarve sarve sarvāstrakovidāḥ || 13 ||
[Analyze grammar]

vicālayeyuḥ śailendrānbhedayeyuḥ sthirāndrumān |
kṣobhayeyuśca vegena samudraṃ saritāṃ patim || 14 ||
[Analyze grammar]

dārayeyuḥ kṣitiṃ padbhyāmāplaveyurmahārṇavam |
nabhastalaṃ viśeyuśca gṛhṇīyurapi toyadān || 15 ||
[Analyze grammar]

gṛhṇīyurapi mātaṅgānmattānpravrajato vane |
nardamānāṃśca nādena pātayeyurvihaṃgamān || 16 ||
[Analyze grammar]

īdṛśānāṃ prasūtāni harīṇāṃ kāmarūpiṇām |
śataṃ śatasahasrāṇi yūthapānāṃ mahātmanām |
babhūvuryūthapaśreṣṭhā vīrāṃścājanayan harīn || 17 ||
[Analyze grammar]

anye ṛkṣavataḥ prasthānupatasthuḥ sahasraśaḥ |
anye nānāvidhāñ śailān kānanāni ca bhejire || 18 ||
[Analyze grammar]

sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam |
bhrātarāv upatasthuste sarva eva harīśvarāḥ || 19 ||
[Analyze grammar]

tairmeghavṛndācalakūṭakalpairmahābalairvānarayūthapālaiḥ |
babhūva bhūrbhīmaśarīrarūpaiḥ samāvṛtā rāmasahāyahetoḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 16

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: