Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

punaḥ prāpte vasante tu pūrṇaḥ saṃvatsaro'bhavat |
abhivādya vasiṣṭhaṃ ca nyāyataḥ pratipūjya ca || 1 ||
[Analyze grammar]

abravīt praśritaṃ vākyaṃ prasavārthaṃ dvijottamam |
yajño me kriyatāṃ vipra yathoktaṃ munipuṃgava || 2 ||
[Analyze grammar]

yathā na vighnaḥ kriyate yajñāṅgeṣu vidhīyatām |
bhavān snigdhaḥ suhṛnmahyaṃ guruśca paramo mahān || 3 ||
[Analyze grammar]

voḍhavyo bhavatā caiva bhāro yajñasya codyataḥ |
tatheti ca sa rājānamabravīddvijasattamaḥ || 4 ||
[Analyze grammar]

kariṣye sarvamevaitadbhavatā yat samarthitam |
tato'bravīddvijān vṛddhānyajñakarmasu niṣṭhitān || 5 ||
[Analyze grammar]

sthāpatye niṣṭhitāṃścaiva vṛddhānparamadhārmikān |
karmāntikāñ śilpakārān vardhakīn khanakānapi || 6 ||
[Analyze grammar]

gaṇakāñ śilpinaścaiva tathaiva naṭanartakān |
tathā śucīñ śāstravidaḥ puruṣān subahuśrutān || 7 ||
[Analyze grammar]

yajñakarma samīhantāṃ bhavanto rājaśāsanāt |
iṣṭakā bahusāhasrī śīghramānīyatāmiti || 8 ||
[Analyze grammar]

aupakāryāḥ kriyantāṃ ca rājñāṃ bahuguṇānvitāḥ |
brāhmaṇāvasathāścaiva kartavyāḥ śataśaḥ śubhāḥ || 9 ||
[Analyze grammar]

bhakṣyānnapānairbahubhiḥ samupetāḥ suniṣṭhitāḥ |
tathā paurajanasyāpi kartavyā bahuvistarāḥ || 10 ||
[Analyze grammar]

āvāsā bahubhakṣyā vai sarvakāmairupasthitāḥ |
tathā jānapadasyāpi janasya bahuśobhanam || 11 ||
[Analyze grammar]

dātavyamannaṃ vidhivat satkṛtya na tu līlayā |
sarve varṇā yathā pūjāṃ prāpnuvanti susatkṛtāḥ || 12 ||
[Analyze grammar]

na cāvajñā prayoktavyā kāmakrodhavaśādapi |
yajñakarmasu ye'vyagrāḥ puruṣāḥ śilpinastathā || 13 ||
[Analyze grammar]

teṣāmapi viśeṣeṇa pūjā kāryā yathākramam |
yathā sarvaṃ suvihitaṃ na kiṃ cit parihīyate || 14 ||
[Analyze grammar]

tathā bhavantaḥ kurvantu prītisnigdhena cetasā |
tataḥ sarve samāgamya vasiṣṭhamidamabruvan || 15 ||
[Analyze grammar]

yathoktaṃ tat kariṣyāmo na kiṃ cit parihāsyate |
tataḥ sumantramāhūya vasiṣṭho vākyamabravīt || 16 ||
[Analyze grammar]

nimantrayasya nṛpatīnpṛthivyāṃ ye ca dhārmikāḥ |
brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃścaiva sahasraśaḥ || 17 ||
[Analyze grammar]

samānayasva satkṛtya sarvadeśeṣu mānavān |
mithilādhipatiṃ śūraṃ janakaṃ satyavikramam || 18 ||
[Analyze grammar]

niṣṭhitaṃ sarvaśāstreṣu tathā vedeṣu niṣṭhitam |
tamānaya mahābhāgaṃ svayameva susatkṛtam |
pūrvasaṃbandhinaṃ jñātvā tataḥ pūrvaṃ bravīmi te || 19 ||
[Analyze grammar]

tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam |
sadvṛttaṃ devasaṃkāśaṃ svayamevānayasva ha || 20 ||
[Analyze grammar]

tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam |
śvaśuraṃ rājasiṃhasya saputraṃ tamihānaya || 21 ||
[Analyze grammar]

aṅgeśvaraṃ mahābhāgaṃ lomapādaṃ susatkṛtam |
vayasyaṃ rājasiṃhasya tamānaya yaśasvinam || 22 ||
[Analyze grammar]

prācīnān sindhusauvīrān saurāṣṭhreyāṃśca pārthivān |
dākṣiṇātyānnarendrāṃśca samastānānayasva ha || 23 ||
[Analyze grammar]

santi snigdhāśca ye cānye rājānaḥ pṛthivītale |
tānānaya yathākṣipraṃ sānugān sahabāndhavān || 24 ||
[Analyze grammar]

vasiṣṭhavākyaṃ tacchrutvā sumantrastvaritastadā |
vyādiśat puruṣāṃstatra rājñāmānayane śubhān || 25 ||
[Analyze grammar]

svayameva hi dharmātmā prayayau muniśāsanāt |
sumantrastvarito bhūtvā samānetuṃ mahīkṣitaḥ || 26 ||
[Analyze grammar]

te ca karmāntikāḥ sarve vasiṣṭhāya ca dhīmate |
sarvaṃ nivedayanti sma yajñe yadupakalpitam || 27 ||
[Analyze grammar]

tataḥ prīto dvijaśreṣṭhastān sarvānpunarabravīt |
avajñayā na dātavyaṃ kasya cil līlayāpi vā |
avajñayā kṛtaṃ hanyāddātāraṃ nātra saṃśayaḥ || 28 ||
[Analyze grammar]

tataḥ kaiścidahorātrairupayātā mahīkṣitaḥ |
bahūni ratnānyādāya rājño daśarathasya ha || 29 ||
[Analyze grammar]

tato vasiṣṭhaḥ suprīto rājānamidamabravīt |
upayātā naravyāghra rājānastava śāsanāt || 30 ||
[Analyze grammar]

mayāpi satkṛtāḥ sarve yathārhaṃ rājasattamāḥ |
yajñiyaṃ ca kṛtaṃ rājanpuruṣaiḥ susamāhitaiḥ || 31 ||
[Analyze grammar]

niryātu ca bhavānyaṣṭuṃ yajñāyatanamantikāt |
sarvakāmairupahṛtairupetaṃ vai samantataḥ || 32 ||
[Analyze grammar]

tathā vasiṣṭhavacanādṛśyaśṛṅgasya cobhayoḥ |
śubhe divasa nakṣatre niryāto jagatīpatiḥ || 33 ||
[Analyze grammar]

tato vasiṣṭhapramukhāḥ sarva eva dvijottamāḥ |
ṛśyaśṛṅgaṃ puraskṛtya yajñakarmārabhaṃstadā || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 12

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: