Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ kāle bahutithe kasmiṃścit sumanohare |
vasante samanuprāpte rājño yaṣṭuṃ mano'bhavat || 1 ||
[Analyze grammar]

tataḥ prasādya śirasā taṃ vipraṃ devavarṇinam |
yajñāya varayāmāsa saṃtānārthaṃ kulasya vai || 2 ||
[Analyze grammar]

tatheti ca sa rājānamuvāca ca susatkṛtaḥ |
saṃbhārāḥ saṃbhriyantāṃ te turagaśca vimucyatām || 3 ||
[Analyze grammar]

tato rājābravīdvākyaṃ sumantraṃ mantrisattamam |
sumantrāvāhaya kṣipramṛtvijo brahmavādinaḥ || 4 ||
[Analyze grammar]

tataḥ sumantrastvaritaṃ gatvā tvaritavikramaḥ |
samānayat sa tān viprān samastān vedapāragān || 5 ||
[Analyze grammar]

suyajñaṃ vāmadevaṃ ca jābālimatha kāśyapam |
purohitaṃ vasiṣṭhaṃ ca ye cānye dvijasattamāḥ || 6 ||
[Analyze grammar]

tānpūjayitvā dharmātmā rājā daśarathastadā |
idaṃ dharmārthasahitaṃ ślakṣṇaṃ vacanamabravīt || 7 ||
[Analyze grammar]

mama lālapyamānasya putrārthaṃ nāsti vai sukham |
tadarthaṃ hayamedhena yakṣyāmīti matirmama || 8 ||
[Analyze grammar]

tadahaṃ yaṣṭumicchāmi śāstradṛṣṭena karmaṇā |
ṛṣiputraprabhāvena kāmānprāpsyāmi cāpyaham || 9 ||
[Analyze grammar]

tataḥ sādhviti tadvākyaṃ brāhmaṇāḥ pratyapūjayan |
vasiṣṭhapramukhāḥ sarve pārthivasya mukhāccyutam || 10 ||
[Analyze grammar]

ṛśyaśṛṅgapurogāśca pratyūcurnṛpatiṃ tadā |
saṃbhārāḥ saṃbhriyantāṃ te turagaśca vimucyatām || 11 ||
[Analyze grammar]

sarvathā prāpyase putrāṃścaturo'mitavikramān |
yasya te dhārmikī buddhiriyaṃ putrārthamāgatā || 12 ||
[Analyze grammar]

tataḥ prīto'bhavad rājā śrutvā taddvijabhāṣitam |
amātyāṃścābravīd rājā harṣeṇedaṃ śubhākṣaram || 13 ||
[Analyze grammar]

gurūṇāṃ vacanācchīghraṃ saṃbhārāḥ saṃbhriyantu me |
samarthādhiṣṭhitaścāśvaḥ sopādhyāyo vimucyatām || 14 ||
[Analyze grammar]

sarayvāścottare tīre yajñabhūmirvidhīyatām |
śāntayaścābhivardhantāṃ yathākalpaṃ yathāvidhi || 15 ||
[Analyze grammar]

śakyaḥ kartumayaṃ yajñaḥ sarveṇāpi mahīkṣitā |
nāparādho bhavet kaṣṭo yadyasmin kratusattame || 16 ||
[Analyze grammar]

chidraṃ hi mṛgayante'tra vidvāṃso brahmarākṣasāḥ |
vidhihīnasya yajñasya sadyaḥ kartā vinaśyati || 17 ||
[Analyze grammar]

tad yathā vidhipūrvaṃ me kratureṣa samāpyate |
tathāvidhānaṃ kriyatāṃ samarthāḥ karaṇeṣviha || 18 ||
[Analyze grammar]

tatheti ca tataḥ sarve mantriṇaḥ pratyapūjayan |
pārthivendrasya tadvākyaṃ yathājñaptamakurvata || 19 ||
[Analyze grammar]

tato dvijāste dharmajñamastuvanpārthivarṣabham |
anujñātāstataḥ sarve punarjagmuryathāgatam || 20 ||
[Analyze grammar]

gatānāṃ tu dvijātīnāṃ mantriṇastānnarādhipaḥ |
visarjayitvā svaṃ veśma praviveśa mahādyutiḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 11

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: