Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

śrutvā vastu samagraṃ taddharmātmā dharmasaṃhitam |
vyaktamanveṣate bhūyo yadvṛttaṃ tasya dhīmataḥ || 1 ||
[Analyze grammar]

upaspṛśyodakaṃ saṃyanmuniḥ sthitvā kṛtāñjaliḥ |
prācīnāgreṣu darbheṣu dharmeṇānveṣate gatim || 2 ||
[Analyze grammar]

janma rāmasya sumahadvīryaṃ sarvānukūlatām |
lokasya priyatāṃ kṣāntiṃ saumyatāṃ satyaśīlatām || 3 ||
[Analyze grammar]

nānācitrāḥ kathāścānyā viśvāmitrasahāyane |
jānakyāśca vivāhaṃ ca dhanuṣaśca vibhedanam || 4 ||
[Analyze grammar]

rāmarāmavivādaṃ ca guṇāndāśarathestathā |
tathābhiṣekaṃ rāmasya kaikeyyā duṣṭabhāvatām || 5 ||
[Analyze grammar]

vyāghātaṃ cābhiṣekasya rāmasya ca vivāsanam |
rājñaḥ śokavilāpaṃ ca paralokasya cāśrayam || 6 ||
[Analyze grammar]

prakṛtīnāṃ viṣādaṃ ca prakṛtīnāṃ visarjanam |
niṣādādhipasaṃvādaṃ sūtopāvartanaṃ tathā || 7 ||
[Analyze grammar]

gaṅgāyāścāpi saṃtāraṃ bharadvājasya darśanam |
bharadvājābhyanujñānāccitrakūṭasya darśanam || 8 ||
[Analyze grammar]

vāstukarmaniveśaṃ ca bharatāgamanaṃ tathā |
prasādanaṃ ca rāmasya pituśca salilakriyām || 9 ||
[Analyze grammar]

pādukāgryābhiṣekaṃ ca nandigrāma nivāsanam |
daṇḍakāraṇyagamanaṃ sutīkṣṇena samāgamam || 10 ||
[Analyze grammar]

anasūyāsamasyāṃ ca aṅgarāgasya cārpaṇam |
śūrpaṇakhyāśca saṃvādaṃ virūpakaraṇaṃ tathā || 11 ||
[Analyze grammar]

vadhaṃ kharatriśirasorutthānaṃ rāvaṇasya ca |
mārīcasya vadhaṃ caiva vaidehyā haraṇaṃ tathā || 12 ||
[Analyze grammar]

rāghavasya vilāpaṃ ca gṛdhrarājanibarhaṇam |
kabandhadarśanaṃ caiva pampāyāścāpi darśanam || 13 ||
[Analyze grammar]

śarbaryā darśanaṃ caiva hanūmaddarśanaṃ tathā |
vilāpaṃ caiva pampāyāṃ rāghavasya mahātmanaḥ || 14 ||
[Analyze grammar]

ṛṣyamūkasya gamanaṃ sugrīveṇa samāgamam |
pratyayotpādanaṃ sakhyaṃ vālisugrīvavigraham || 15 ||
[Analyze grammar]

vālipramathanaṃ caiva sugrīvapratipādanam |
tārāvilāpasamayaṃ varṣarātrinivāsanam || 16 ||
[Analyze grammar]

kopaṃ rāghavasiṃhasya balānāmupasaṃgraham |
diśaḥ prasthāpanaṃ caiva pṛthivyāśca nivedanam || 17 ||
[Analyze grammar]

aṅgulīyakadānaṃ ca ṛkṣasya biladarśanam |
prāyopaveśanaṃ caiva saṃpāteścāpi darśanam || 18 ||
[Analyze grammar]

parvatārohaṇaṃ caiva sāgarasya ca laṅghanam |
rātrau laṅkāpraveśaṃ ca ekasyāpi vicintanam || 19 ||
[Analyze grammar]

āpānabhūmigamanamavarodhasya darśanam |
aśokavanikāyānaṃ sītāyāścāpi darśanam || 20 ||
[Analyze grammar]

abhijñānapradānaṃ ca sītāyāścāpi bhāṣaṇam |
rākṣasītarjanaṃ caiva trijaṭāsvapnadarśanam || 21 ||
[Analyze grammar]

maṇipradānaṃ sītāyā vṛkṣabhaṅgaṃ tathaiva ca |
rākṣasīvidravaṃ caiva kiṃkarāṇāṃ nibarhaṇam || 22 ||
[Analyze grammar]

grahaṇaṃ vāyusūnośca laṅkādāhābhigarjanam |
pratiplavanamevātha madhūnāṃ haraṇaṃ tathā || 23 ||
[Analyze grammar]

rāghavāśvāsanaṃ caiva maṇiniryātanaṃ tathā |
saṃgamaṃ ca samudrasya nalasetośca bandhanam || 24 ||
[Analyze grammar]

pratāraṃ ca samudrasya rātrau laṅkāvarodhanam |
vibhīṣaṇena saṃsargaṃ vadhopāyanivedanam || 25 ||
[Analyze grammar]

kumbhakarṇasya nidhanaṃ meghanādanibarhaṇam |
rāvaṇasya vināśaṃ ca sītāvāptimareḥ pure || 26 ||
[Analyze grammar]

bibhīṣaṇābhiṣekaṃ ca puṣpakasya ca darśanam |
ayodhyāyāśca gamanaṃ bharatena samāgamam || 27 ||
[Analyze grammar]

rāmābhiṣekābhyudayaṃ sarvasainyavisarjanam |
svarāṣṭrarañjanaṃ caiva vaidehyāśca visarjanam || 28 ||
[Analyze grammar]

anāgataṃ ca yat kiṃ cid rāmasya vasudhātale |
taccakārottare kāvye vālmīkirbhagavānṛṣiḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 3

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: