Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

nāradasya tu tadvākyaṃ śrutvā vākyaviśāradaḥ |
pūjayāmāsa dharmātmā sahaśiṣyo mahāmuniḥ || 1 ||
[Analyze grammar]

yathāvat pūjitastena devarṣirnāradastadā |
āpṛṣṭvaivābhyanujñātaḥ sa jagāma vihāyasaṃ || 2 ||
[Analyze grammar]

sa muhūrtaṃ gate tasmindevalokaṃ munistadā |
jagāma tamasātīraṃ jāhnavyāstvavidūrataḥ || 3 ||
[Analyze grammar]

sa tu tīraṃ samāsādya tamasāyā mahāmuniḥ |
śiṣyamāha sthitaṃ pārśve dṛṣṭvā tīrthamakardamam || 4 ||
[Analyze grammar]

akardamamidaṃ tīrthaṃ bharadvāja niśāmaya |
ramaṇīyaṃ prasannāmbu sanmanuṣyamano yathā || 5 ||
[Analyze grammar]

nyasyatāṃ kalaśastāta dīyatāṃ valkalaṃ mama |
idamevāvagāhiṣye tamasātīrthamuttamam || 6 ||
[Analyze grammar]

evamukto bharadvājo vālmīkena mahātmanā |
prāyacchata munestasya valkalaṃ niyato guroḥ || 7 ||
[Analyze grammar]

sa śiṣyahastādādāya valkalaṃ niyatendriyaḥ |
vicacāra ha paśyaṃstat sarvato vipulaṃ vanam || 8 ||
[Analyze grammar]

tasyābhyāśe tu mithunaṃ carantamanapāyinam |
dadarśa bhagavāṃstatra krauñcayoścārunisvanam || 9 ||
[Analyze grammar]

tasmāttu mithunādekaṃ pumāṃsaṃ pāpaniścayaḥ |
jaghāna vairanilayo niṣādastasya paśyataḥ || 10 ||
[Analyze grammar]

taṃ śoṇitaparītāṅgaṃ veṣṭamānaṃ mahītale |
bhāryā tu nihataṃ dṛṣṭvā rurāva karuṇāṃ giram || 11 ||
[Analyze grammar]

tathā tu taṃ dvijaṃ dṛṣṭvā niṣādena nipātitam |
ṛṣerdharmātmanastasya kāruṇyaṃ samapadyata || 12 ||
[Analyze grammar]

tataḥ karuṇaveditvādadharmo'yamiti dvijaḥ |
niśāmya rudatīṃ krauñcīmidaṃ vacanamabravīt || 13 ||
[Analyze grammar]

mā niṣāda pratiṣṭhāṃ tvamagamaḥ śāśvatīḥ samāḥ |
yat krauñcamithunādekamavadhīḥ kāmamohitam || 14 ||
[Analyze grammar]

tasyaivaṃ bruvataścintā babhūva hṛdi vīkṣataḥ |
śokārtenāsya śakuneḥ kimidaṃ vyāhṛtaṃ mayā || 15 ||
[Analyze grammar]

cintayan sa mahāprājñaścakāra matimānmatim |
śiṣyaṃ caivābravīdvākyamidaṃ sa munipuṃgavaḥ || 16 ||
[Analyze grammar]

pādabaddho'kṣarasamastantrīlayasamanvitaḥ |
śokārtasya pravṛtto me śloko bhavatu nānyathā || 17 ||
[Analyze grammar]

śiṣyastu tasya bruvato munervākyamanuttamam |
pratijagrāha saṃhṛṣṭastasya tuṣṭo'bhavadguruḥ || 18 ||
[Analyze grammar]

so'bhiṣekaṃ tataḥ kṛtvā tīrthe tasminyathāvidhi |
tameva cintayannarthamupāvartata vai muniḥ || 19 ||
[Analyze grammar]

bharadvājastataḥ śiṣyo vinītaḥ śrutavān guroḥ |
kalaśaṃ pūrṇamādāya pṛṣṭhato'nujagāma ha || 20 ||
[Analyze grammar]

sa praviśyāśramapadaṃ śiṣyeṇa saha dharmavit |
upaviṣṭaḥ kathāścānyāścakāra dhyānamāsthitaḥ || 21 ||
[Analyze grammar]

ājagāma tato brahmā lokakartā svayaṃ prabhuḥ |
caturmukho mahātejā draṣṭuṃ taṃ munipuṃgavam || 22 ||
[Analyze grammar]

vālmīkiratha taṃ dṛṣṭvā sahasotthāya vāg yataḥ |
prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ || 23 ||
[Analyze grammar]

pūjayāmāsa taṃ devaṃ pādyārghyāsanavandanaiḥ |
praṇamya vidhivaccainaṃ pṛṣṭvānāmayamavyayam || 24 ||
[Analyze grammar]

athopaviśya bhagavānāsane paramārcite |
vālmīkaye maharṣaye saṃdideśāsanaṃ tataḥ || 25 ||
[Analyze grammar]

upaviṣṭe tadā tasmin sākṣāl lokapitāmahe |
tadgatenaiva manasā vālmīkirdhyānamāsthitaḥ || 26 ||
[Analyze grammar]

pāpātmanā kṛtaṃ kaṣṭaṃ vairagrahaṇabuddhinā |
yastādṛśaṃ cāruravaṃ krauñcaṃ hanyādakāraṇāt || 27 ||
[Analyze grammar]

śocanneva muhuḥ krauñcīmupaślokamimaṃ punaḥ |
jagāvantargatamanā bhūtvā śokaparāyaṇaḥ || 28 ||
[Analyze grammar]

tamuvāca tato brahmā prahasanmunipuṃgavam |
śloka eva tvayā baddho nātra kāryā vicāraṇā || 29 ||
[Analyze grammar]

macchandādeva te brahmanpravṛtteyaṃ sarasvatī |
rāmasya caritaṃ sarvaṃ kuru tvamṛṣisattama || 30 ||
[Analyze grammar]

dharmātmano guṇavato loke rāmasya dhīmataḥ |
vṛttaṃ kathaya dhīrasya yathā te nāradācchrutam || 31 ||
[Analyze grammar]

rahasyaṃ ca prakāśaṃ ca yadvṛttaṃ tasya dhīmataḥ |
rāmasya saha saumitre rākṣasānāṃ ca sarvaśaḥ || 32 ||
[Analyze grammar]

vaidehyāścaiva yadvṛttaṃ prakāśaṃ yadi vā rahaḥ |
taccāpyaviditaṃ sarvaṃ viditaṃ te bhaviṣyati || 33 ||
[Analyze grammar]

na te vāganṛtā kāvye kā cidatra bhaviṣyati |
kuru rāmakathāṃ puṇyāṃ ślokabaddhāṃ manoramām || 34 ||
[Analyze grammar]

yāvat sthāsyanti girayaḥ saritaśca mahītale |
tāvad rāmāyaṇakathā lokeṣu pracariṣyati || 35 ||
[Analyze grammar]

yāvad rāmasya ca kathā tvatkṛtā pracariṣyati |
tāvadūrdhvamadhaśca tvaṃ mallokeṣu nivatsyasi || 36 ||
[Analyze grammar]

ityuktvā bhagavānbrahmā tatraivāntaradhīyata |
tataḥ saśiṣyo vālmīkirmunirvismayamāyayau || 37 ||
[Analyze grammar]

tasya śiṣyāstataḥ sarve jaguḥ ślokamimaṃ punaḥ |
muhurmuhuḥ prīyamāṇāḥ prāhuśca bhṛśavismitāḥ || 38 ||
[Analyze grammar]

samākṣaraiścaturbhiryaḥ pādairgīto maharṣiṇā |
so'nuvyāharaṇādbhūyaḥ śokaḥ ślokatvamāgataḥ || 39 ||
[Analyze grammar]

tasya buddhiriyaṃ jātā vālmīkerbhāvitātmanaḥ |
kṛtsnaṃ rāmāyaṇaṃ kāvyamīdṛśaiḥ karavāṇyaham || 40 ||
[Analyze grammar]

udāravṛttārthapadairmanoramaistadāsya rāmasya cakāra kīrtimān |
samākṣaraiḥ ślokaśatairyaśasvino yaśaskaraṃ kāvyamudāradhīrmuniḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 2

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: