Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam |
nāradaṃ paripapraccha vālmīkirmunipuṃgavam || 1 ||
[Analyze grammar]

ko nvasmin sāmprataṃ loke guṇavān kaśca vīryavān |
dharmajñaśca kṛtajñaśca satyavākyo dṛḍhavrataḥ || 2 ||
[Analyze grammar]

cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ |
vidvān kaḥ kaḥ samarthaśca kaścaikapriyadarśanaḥ || 3 ||
[Analyze grammar]

ātmavān ko jitakrodho dyutimān ko'nasūyakaḥ |
kasya bibhyati devāśca jātaroṣasya saṃyuge || 4 ||
[Analyze grammar]

etadicchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me |
maharṣe tvaṃ samartho'si jñātumevaṃvidhaṃ naram || 5 ||
[Analyze grammar]

śrutvā caitattrilokajño vālmīkernārado vacaḥ |
śrūyatāmiti cāmantrya prahṛṣṭo vākyamabravīt || 6 ||
[Analyze grammar]

bahavo durlabhāścaiva ye tvayā kīrtitā guṇāḥ |
mune vakṣyāmyahaṃ buddhvā tairyuktaḥ śrūyatāṃ naraḥ || 7 ||
[Analyze grammar]

ikṣvākuvaṃśaprabhavo rāmo nāma janaiḥ śrutaḥ |
niyatātmā mahāvīryo dyutimāndhṛtimān vaśī || 8 ||
[Analyze grammar]

buddhimānnītimān vāgmī śrīmāñ śatrunibarhaṇaḥ |
vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ || 9 ||
[Analyze grammar]

mahorasko maheṣvāso gūḍhajatrurariṃdamaḥ |
ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ || 10 ||
[Analyze grammar]

samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān |
pīnavakṣā viśālākṣo lakṣmīvāñ śubhalakṣaṇaḥ || 11 ||
[Analyze grammar]

dharmajñaḥ satyasaṃdhaśca prajānāṃ ca hite rataḥ |
yaśasvī jñānasaṃpannaḥ śucirvaśyaḥ samādhimān || 12 ||
[Analyze grammar]

rakṣitā jīvalokasya dharmasya parirakṣitā |
vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ || 13 ||
[Analyze grammar]

sarvaśāstrārthatattvajña smṛtimānpratibhānavān |
sarvalokapriyaḥ sādhuradīnātmā vicakṣaṇaḥ || 14 ||
[Analyze grammar]

sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ |
āryaḥ sarvasamaścaiva sadaikapriyadarśanaḥ || 15 ||
[Analyze grammar]

sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ |
samudra iva gāmbhīrye dhairyeṇa himavāniva || 16 ||
[Analyze grammar]

viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ |
kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ || 17 ||
[Analyze grammar]

dhanadena samastyāge satye dharma ivāparaḥ |
tamevaṃguṇasaṃpannaṃ rāmaṃ satyaparākramam || 18 ||
[Analyze grammar]

jyeṣṭhaṃ śreṣṭhaguṇairyuktaṃ priyaṃ daśarathaḥ sutam |
yauvarājyena saṃyoktumaicchat prītyā mahīpatiḥ || 19 ||
[Analyze grammar]

tasyābhiṣekasaṃbhārāndṛṣṭvā bhāryātha kaikayī |
pūrvaṃ dattavarā devī varamenamayācata |
vivāsanaṃ ca rāmasya bharatasyābhiṣecanam || 20 ||
[Analyze grammar]

sa satyavacanād rājā dharmapāśena saṃyataḥ |
vivāsayāmāsa sutaṃ rāmaṃ daśarathaḥ priyam || 21 ||
[Analyze grammar]

sa jagāma vanaṃ vīraḥ pratijñāmanupālayan |
piturvacananirdeśāt kaikeyyāḥ priyakāraṇāt || 22 ||
[Analyze grammar]

taṃ vrajantaṃ priyo bhrātā lakṣmaṇo'nujagāma ha |
snehādvinayasaṃpannaḥ sumitrānandavardhanaḥ || 23 ||
[Analyze grammar]

sarvalakṣaṇasaṃpannā nārīṇāmuttamā vadhūḥ |
sītāpyanugatā rāmaṃ śaśinaṃ rohiṇī yathā || 24 ||
[Analyze grammar]

paurairanugato dūraṃ pitrā daśarathena ca |
śṛṅgaverapure sūtaṃ gaṅgākūle vyasarjayat || 25 ||
[Analyze grammar]

te vanena vanaṃ gatvā nadīstīrtvā bahūdakāḥ |
citrakūṭamanuprāpya bharadvājasya śāsanāt || 26 ||
[Analyze grammar]

ramyamāvasathaṃ kṛtvā ramamāṇā vane trayaḥ |
devagandharvasaṃkāśāstatra te nyavasan sukham || 27 ||
[Analyze grammar]

citrakūṭaṃ gate rāme putraśokāturastadā |
rājā daśarathaḥ svargaṃ jagāma vilapan sutam || 28 ||
[Analyze grammar]

mṛte tu tasminbharato vasiṣṭhapramukhairdvijaiḥ |
niyujyamāno rājyāya naicchad rājyaṃ mahābalaḥ |
sa jagāma vanaṃ vīro rāmapādaprasādakaḥ || 29 ||
[Analyze grammar]

pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ |
nivartayāmāsa tato bharataṃ bharatāgrajaḥ || 30 ||
[Analyze grammar]

sa kāmamanavāpyaiva rāmapādāv upaspṛśan |
nandigrāme'karod rājyaṃ rāmāgamanakāṅkṣayā || 31 ||
[Analyze grammar]

rāmastu punarālakṣya nāgarasya janasya ca |
tatrāgamanamekāgre daṇḍakānpraviveśa ha || 32 ||
[Analyze grammar]

virādhaṃ rākṣasaṃ hatvā śarabhaṅgaṃ dadarśa ha |
sutīkṣṇaṃ cāpyagastyaṃ ca agastya bhrātaraṃ tathā || 33 ||
[Analyze grammar]

agastyavacanāccaiva jagrāhaindraṃ śarāsanam |
khaḍgaṃ ca paramaprītastūṇī cākṣayasāyakau || 34 ||
[Analyze grammar]

vasatastasya rāmasya vane vanacaraiḥ saha |
ṛṣayo'bhyāgaman sarve vadhāyāsurarakṣasām || 35 ||
[Analyze grammar]

tena tatraiva vasatā janasthānanivāsinī |
virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī || 36 ||
[Analyze grammar]

tataḥ śūrpaṇakhāvākyādudyuktān sarvarākṣasān |
kharaṃ triśirasaṃ caiva dūṣaṇaṃ caiva rākṣasaṃ || 37 ||
[Analyze grammar]

nijaghāna raṇe rāmasteṣāṃ caiva padānugān |
rakṣasāṃ nihatānyāsan sahasrāṇi caturdaśa || 38 ||
[Analyze grammar]

tato jñātivadhaṃ śrutvā rāvaṇaḥ krodhamūrchitaḥ |
sahāyaṃ varayāmāsa mārīcaṃ nāma rākṣasaṃ || 39 ||
[Analyze grammar]

vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ |
na virodho balavatā kṣamo rāvaṇa tena te || 40 ||
[Analyze grammar]

anādṛtya tu tadvākyaṃ rāvaṇaḥ kālacoditaḥ |
jagāma sahamārīcastasyāśramapadaṃ tadā || 41 ||
[Analyze grammar]

tena māyāvinā dūramapavāhya nṛpātmajau |
jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam || 42 ||
[Analyze grammar]

gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm |
rāghavaḥ śokasaṃtapto vilalāpākulendriyaḥ || 43 ||
[Analyze grammar]

tatastenaiva śokena gṛdhraṃ dagdhvā jaṭāyuṣam |
mārgamāṇo vane sītāṃ rākṣasaṃ saṃdadarśa ha || 44 ||
[Analyze grammar]

kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam |
taṃ nihatya mahābāhurdadāha svargataśca saḥ || 45 ||
[Analyze grammar]

sa cāsya kathayāmāsa śabarīṃ dharmacāriṇīm |
śramaṇīṃ dharmanipuṇāmabhigaccheti rāghava |
so'bhyagacchanmahātejāḥ śabarīṃ śatrusūdanaḥ || 46 ||
[Analyze grammar]

śabaryā pūjitaḥ samyag rāmo daśarathātmajaḥ |
pampātīre hanumatā saṃgato vānareṇa ha || 47 ||
[Analyze grammar]

hanumadvacanāccaiva sugrīveṇa samāgataḥ |
sugrīvāya ca tat sarvaṃ śaṃsad rāmo mahābalaḥ || 48 ||
[Analyze grammar]

tato vānararājena vairānukathanaṃ prati |
rāmāyāveditaṃ sarvaṃ praṇayādduḥkhitena ca |
vālinaśca balaṃ tatra kathayāmāsa vānaraḥ || 49 ||
[Analyze grammar]

pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati |
sugrīvaḥ śaṅkitaścāsīnnityaṃ vīryeṇa rāghave || 50 ||
[Analyze grammar]

rāghavaḥ pratyayārthaṃ tu dundubheḥ kāyamuttamam |
pādāṅguṣṭhena cikṣepa saṃpūrṇaṃ daśayojanam || 51 ||
[Analyze grammar]

bibheda ca punaḥ sālān saptaikena maheṣuṇā |
giriṃ rasātalaṃ caiva janayanpratyayaṃ tadā || 52 ||
[Analyze grammar]

tataḥ prītamanāstena viśvastaḥ sa mahākapiḥ |
kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā || 53 ||
[Analyze grammar]

tato'garjaddharivaraḥ sugrīvo hemapiṅgalaḥ |
tena nādena mahatā nirjagāma harīśvaraḥ || 54 ||
[Analyze grammar]

tataḥ sugrīvavacanāddhatvā vālinamāhave |
sugrīvameva tad rājye rāghavaḥ pratyapādayat || 55 ||
[Analyze grammar]

sa ca sarvān samānīya vānarān vānararṣabhaḥ |
diśaḥ prasthāpayāmāsa didṛkṣurjanakātmajām || 56 ||
[Analyze grammar]

tato gṛdhrasya vacanāt saṃpāterhanumānbalī |
śatayojanavistīrṇaṃ pupluve lavaṇārṇavam || 57 ||
[Analyze grammar]

tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām |
dadarśa sītāṃ dhyāyantīmaśokavanikāṃ gatām || 58 ||
[Analyze grammar]

nivedayitvābhijñānaṃ pravṛttiṃ ca nivedya ca |
samāśvāsya ca vaidehīṃ mardayāmāsa toraṇam || 59 ||
[Analyze grammar]

pañca senāgragān hatvā sapta mantrisutānapi |
śūramakṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat || 60 ||
[Analyze grammar]

astreṇonmuhamātmānaṃ jñātvā paitāmahādvarāt |
marṣayan rākṣasān vīro yantriṇastānyadṛcchayā || 61 ||
[Analyze grammar]

tato dagdhvā purīṃ laṅkāmṛte sītāṃ ca maithilīm |
rāmāya priyamākhyātuṃ punarāyānmahākapiḥ || 62 ||
[Analyze grammar]

so'bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam |
nyavedayadameyātmā dṛṣṭā sīteti tattvataḥ || 63 ||
[Analyze grammar]

tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ |
samudraṃ kṣobhayāmāsa śarairādityasaṃnibhaiḥ || 64 ||
[Analyze grammar]

darśayāmāsa cātmānaṃ samudraḥ saritāṃ patiḥ |
samudravacanāccaiva nalaṃ setumakārayat || 65 ||
[Analyze grammar]

tena gatvā purīṃ laṅkāṃ hatvā rāvaṇamāhave |
abhyaṣiñcat sa laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam || 66 ||
[Analyze grammar]

karmaṇā tena mahatā trailokyaṃ sacarācaram |
sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ || 67 ||
[Analyze grammar]

tathā paramasaṃtuṣṭaiḥ pūjitaḥ sarvadaivataiḥ |
kṛtakṛtyastadā rāmo vijvaraḥ pramumoda ha || 68 ||
[Analyze grammar]

devatābhyo varānprāpya samutthāpya ca vānarān |
puṣpakaṃ tat samāruhya nandigrāmaṃ yayau tadā || 69 ||
[Analyze grammar]

nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito'naghaḥ |
rāmaḥ sītāmanuprāpya rājyaṃ punaravāptavān || 70 ||
[Analyze grammar]

prahṛṣṭamudito lokastuṣṭaḥ puṣṭaḥ sudhārmikaḥ |
nirāyamo arogaśca durbhikṣabhayavarjitaḥ || 71 ||
[Analyze grammar]

na putramaraṇaṃ ke ciddrakṣyanti puruṣāḥ kva cit |
nāryaścāvidhavā nityaṃ bhaviṣyanti pativratāḥ || 72 ||
[Analyze grammar]

na vātajaṃ bhayaṃ kiṃ cinnāpsu majjanti jantavaḥ |
na cāgrijaṃ bhayaṃ kiṃ cid yathā kṛtayuge tathā || 73 ||
[Analyze grammar]

aśvamedhaśatairiṣṭvā tathā bahusuvarṇakaiḥ |
gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam || 74 ||
[Analyze grammar]

rājavaṃśāñ śataguṇān sthāpayiṣyati rāghavaḥ |
cāturvarṇyaṃ ca loke'smin sve sve dharme niyokṣyati || 75 ||
[Analyze grammar]

daśavarṣasahasrāṇi daśavarṣaśatāni ca |
rāmo rājyamupāsitvā brahmalokaṃ gamiṣyati || 76 ||
[Analyze grammar]

idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiśca saṃmitam |
yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate || 77 ||
[Analyze grammar]

etadākhyānamāyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ |
saputrapautraḥ sagaṇaḥ pretya svarge mahīyate || 78 ||
[Analyze grammar]

paṭhandvijo vāgṛṣabhatvamīyāt syāt kṣatriyo bhūmipatitvamīyāt |
vaṇigjanaḥ paṇyaphalatvamīyājjanaśca śūdro'pi mahattvamīyāt || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 1

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: