Brihadaranyaka Upanishad

The Bṛhadāraṇyaka Upaniṣad (with the Commentary of Śaṅkarācārya)

by Swāmī Mādhavānanda | 1950 | 272,359 words | ISBN-10: 8175051027

This Upanishad is widely known for its philosophical statements and is ascribed to Yajnavalkya. It looks at reality as being indescribable and its nature to be infinite and consciousness-bliss. Ethics revolve around the five Yajnas or sacrifices. This book includes the english translation of the Bhāṣya of Śaṅkara. The Shankara-Bhashya is the most ...

Section VI - The Line of Teachers

Verse 4.5.1:

अथ वंशः—पौतिमाष्यो गौपवनात्, गौपवनः पौतिमाष्यात्, पौतिमाष्यो गौपवनात्, गौपवनः कौशिकात्, कौशिकः कौण्डिन्यात्, कौण्डिन्यः शाण्डिल्यात्, शाण्डिल्यः कौशिकाच्च गौतमाच्च, गौतमः ॥ १ ॥

atha vaṃśaḥ—pautimāṣyo gaupavanāt, gaupavanaḥ pautimāṣyāt, pautimāṣyo gaupavanāt, gaupavanaḥ kauśikāt, kauśikaḥ kauṇḍinyāt, kauṇḍinyaḥ śāṇḍilyāt, śāṇḍilyaḥ kauśikācca gautamācca, gautamaḥ || 1 ||

1. Now the line of teachers: Pautimāṣya (received it) from Gaupavana. Gaupavana from another Pautimāṣya. This Pautimāṣya from another Gaupavana. This Gaupavana from Kauśika. Kauśika from Kauṇḍinya. Kauṇḍinya from Śāṇḍilya. Śāṇḍilya from Kauśika and Gautama. Gautama—

 

Verse 4.5.2:

आग्निवेश्यात्, अग्निवेश्यो गार्ग्यात्, गार्ग्यो गार्ग्यात्, गार्ग्यो गौतमात्, गौतमः सैतवात्, सैतवः पाराशर्यायणात्, पाराशार्यायणो गार्ग्यायणात्, गार्ग्यायण उद्दालकायनात्, उद्दालकायनो जाबालायनात्, जाबालायनो माध्यन्दिनायनात्, माध्यन्दिनायनः सौकरायणात्, सौकरायणः काषायणात्, काषायणः सायकायनात्, सायकायनः कौशिकायनेः, कौशिकायनिः ॥ २ ॥

āgniveśyāt, agniveśyo gārgyāt, gārgyo gārgyāt, gārgyo gautamāt, gautamaḥ saitavāt, saitavaḥ pārāśaryāyaṇāt, pārāśāryāyaṇo gārgyāyaṇāt, gārgyāyaṇa uddālakāyanāt, uddālakāyano jābālāyanāt, jābālāyano mādhyandināyanāt, mādhyandināyanaḥ saukarāyaṇāt, saukarāyaṇaḥ kāṣāyaṇāt, kāṣāyaṇaḥ sāyakāyanāt, sāyakāyanaḥ kauśikāyaneḥ, kauśikāyaniḥ || 2 ||

2. From Āgniveśya. Āgniveśya from Gārgya. Gārgya from another Gārgya. This Gārgya from another Gautama. This Gautama from Saitava. Saitava from Pārāśaryāyaṇa. Pārāśaryāyaṇa from Gārgyāyaṇa. Gārgyāyaṇa. from Uddālakāyana. Uddālakāyana from Jābālāyana. Jābālāyana from Mādhyandināyana. Mādhyandināyana from Saukarāyaṇa. Saukarāyaṇa from Kāṣāyaṇa. Kāṣāyaṇa from Sāyakāyana. Sāyakāyana from Kauśikāyani. Kauśikāyani—

 

Verse 4.5.3:

घृतकौशिकात्, घृतकौशिकः पाराशर्यायणात्, पाराशर्यायणः पाराशर्यात्, पाराशर्यो जातूकर्ण्यात्, जातूकर्ण्य आसुरायणाच्च यास्काच्चा, आसुरायणस्त्रैवणेः, त्रैवणिरौपजन्धनेः, अउपजन्धनिरासुरेः, आसुरिर्भारद्वाजात्, भारद्वाज आत्रेयात्, आत्रेयो माण्टेः, माण्टिर्गौतमात्, गौतमो गौतमात्, गौतमो वात्स्यात्, वात्स्यः शाण्डिल्यात्, शाण्डिल्यः कैशोर्यात्काप्यात्, कैशोर्यः काप्यः कुमारहारितात्, कुमारहारितो गालवात्, गालवो विदर्भीकौण्डिन्यात्, विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवात्, वत्सनपाद्बाभ्रव पथः सौभरात्, पन्थाः सौभरोऽयास्यादाङ्गिरसात्, अयास्य आङ्गिरस आभूतेस्त्वाष्ट्रात्, आभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्रात्, विश्वरूपस्त्वाष्ट्रोऽव्श्विभ्याम्, अश्विनौ दधीच आथर्वणात्, दध्यङ्ङाथर्वणोऽथर्वणो दैवात्, अथर्वा दैवो मृत्योः प्राध्वंसनात्, मृत्युः प्राध्वंसनः प्रध्वंसनात्, प्रध्वंसन एकर्षेः, एकर्षिर्विप्रचित्तेः, विप्रचित्तिर्व्यष्टे, व्यष्टिः सनारोः, सनारुः सनातनात्, सनातनः सनगात्, सनगः परमेष्ठिनः, परमेष्ठी ब्रह्मणो, ब्रह्म स्वयंभु, ब्रह्मणे नमः ॥ ३ ॥
इति षष्ठं ब्राह्मणम् ॥
इति चतुर्थोऽध्यायः ॥

ghṛtakauśikāt, ghṛtakauśikaḥ pārāśaryāyaṇāt, pārāśaryāyaṇaḥ pārāśaryāt, pārāśaryo jātūkarṇyāt, jātūkarṇya āsurāyaṇācca yāskāccā, āsurāyaṇastraivaṇeḥ, traivaṇiraupajandhaneḥ, aupajandhanirāsureḥ, āsurirbhāradvājāt, bhāradvāja ātreyāt, ātreyo māṇṭeḥ, māṇṭirgautamāt, gautamo gautamāt, gautamo vātsyāt, vātsyaḥ śāṇḍilyāt, śāṇḍilyaḥ kaiśoryātkāpyāt, kaiśoryaḥ kāpyaḥ kumārahāritāt, kumārahārito gālavāt, gālavo vidarbhīkauṇḍinyāt, vidarbhīkauṇḍinyo vatsanapāto bābhravāt, vatsanapādbābhrava pathaḥ saubharāt, panthāḥ saubharo'yāsyādāṅgirasāt, ayāsya āṅgirasa ābhūtestvāṣṭrāt, ābhūtistvāṣṭro viśvarūpāttvāṣṭrāt, viśvarūpastvāṣṭro'vśvibhyām, aśvinau dadhīca ātharvaṇāt, dadhyaṅṅātharvaṇo'tharvaṇo daivāt, atharvā daivo mṛtyoḥ prādhvaṃsanāt, mṛtyuḥ prādhvaṃsanaḥ pradhvaṃsanāt, pradhvaṃsana ekarṣeḥ, ekarṣirvipracitteḥ, vipracittirvyaṣṭe, vyaṣṭiḥ sanāroḥ, sanāruḥ sanātanāt, sanātanaḥ sanagāt, sanagaḥ parameṣṭhinaḥ, parameṣṭhī brahmaṇo, brahma svayaṃbhu, brahmaṇe namaḥ || 3 ||
iti ṣaṣṭhaṃ brāhmaṇam ||
iti caturtho'dhyāyaḥ ||

3. From Ghṛtakauśika. Ghṛtakauśika from Pārāśaryāyaṇa. Pārāśaryāyaṇa from Pārāśarya. Pārāśarya from Jātūkarṇya. Jātūkarṇya from Āsurāyaṇa and Yāska. Āsurāyaṇa from Traivaṇi. Traivaṇi from Aupajandhani. Aupajandhani from Āsuri. Āsuri from Bhāradvāja. Bhāradvāja from Ātreya. Ātreya from Māṇṭi. Māṇṭi from Gautama. Gautama from another Gautama. This Gautama from Vātsya. Vātsya from Śāṇḍilya. Śāṇḍilya from Kaiśorya Kāpya. Kaiśorya Kāpya from Kumārahārita. Kumārahārita from Gālava. Gālava from Vidarbhīkauṇḍinya. He from Vatsanapāt Bābhrava. He from Pathin Saubhara. He from Ayāsya Āṅgirasa. He from Ābhūti Tvāṣṭra. He from Viśvarūpa Tvāṣṭra. He from the two Aśvins. The Aśvins from Dadhyac Ātharvaṇa. He from Atharvan Daiva. He from Mṛtyu Prādhvaṃsana. He from Pradhvaṃsana. Pradhvaṃsana from Ekarṣi. Ekarṣi from Viprachitti. Viprachitti from Vyaṣṭi. Vyaṣṭi from Sanāru. Sanāru from Sanātana. Sanātana from Sanaga. Sanaga from Parameṣṭhin (Virāj). Parameṣṭhin from Brahman (Hiraṇyagarbha). Brahman is self-born. Salutation to Brahman.!

Now the line of teachers for the two chapters relating to Yājñavalkya is being enumerated, like that of the Madhukāṇḍa. The explanation is the same as before. Brahman is self-born. Salutation to Brahman! Om.

Like what you read? Consider supporting this website: