Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 37 - saptatriṃśamāhnikam

atha śrītantrāloke saptatriṃśamāhnikam |
uktanītyaiva sarvatra vyavahāre pravartite |
prasiddhāvupajīvyāyāmavaśyagrāhya āgamaḥ || 1 ||
[Analyze grammar]

yathā laukikadṛṣṭyānyaphalabhāk tatprasiddhitaḥ |
samyagvyavaharaṃstadvacchivabhāk tatprasiddhitaḥ || 2 ||
[Analyze grammar]

tadavaśyagrahītavye śāstre svāṃśopadeśini |
manākphale'bhyupādeyatamaṃ tadviparītakam || 3 ||
[Analyze grammar]

yathā khageśvarībhāvaniḥśaṅkatvādviṣaṃ vrajet |
kṣayaṃ karmasthitistadvadaśaṅkādbhairavatvataḥ || 4 ||
[Analyze grammar]

yadārṣe pātahetūktaṃ tadasminvāmaśāsane |
āśusiddhyai yataḥ sarvamārṣaṃ māyodarasthitam || 5 ||
[Analyze grammar]

tacca yatsarvasarvajñadṛṣṭaṃ taccāpi kiṃ bhavet |
yadaśeṣopadeśena sūyate'nuttaraṃ phalam || 6 ||
[Analyze grammar]

yathādharādharaproktavastutattvānuvādataḥ |
uttaraṃ kathitaṃ saṃvitsiddhaṃ taddhi tathā bhavet || 7 ||
[Analyze grammar]

yaduktādhikasaṃvittisiddhavastunirūpaṇāt |
apūrṇasarvavitproktirjñāyate'dharaśāsane || 8 ||
[Analyze grammar]

ūrdhvaśāsanavastvaṃśe dṛṣṭvāpica samujjhite |
adhaḥ śāstreṣu māyātvaṃ lakṣyate sargarakṣaṇāt || 9 ||
[Analyze grammar]

śrīmadānandaśāstrādau proktaṃ ca parameśinā |
ṛṣivākyaṃ bahukleśamadhruvālpaphalaṃ mitam || 10 ||
[Analyze grammar]

naiva pramāṇayedvidvān śaivamevāgamaṃ śrayet |
tadārṣe pātahetūktaṃ tadasmin vāmaśāsane || 11 ||
[Analyze grammar]

āśusiddhyai yataḥ sarvamārṣaṃ māyodarasthitam |
yathā khageśvarībhāvaniḥśaṅkatvādviṣaṃ vrajet || 12 ||
[Analyze grammar]

kṣayaṃ karmasthitistadvadaśaṅkādbhairavatvataḥ |
ajñatvānupadeṣṭṛtvasaṃdaṣṭe'dharaśāsane || 13 ||
[Analyze grammar]

etadviparyayādgrāhyamavaśyaṃ śivaśāsanam |
dvāvāptau tatra ca śrīmacchrīkaṇṭhalakuleśvarau || 14 ||
[Analyze grammar]

dvipravāhamidaṃ śāstraṃ mamyaṅniḥśreyasapradam |
prācyasya tu yathābhīṣṭabhogadatvamapi sthitam || 15 ||
[Analyze grammar]

tacca pañcavidhaṃ proktaṃ śaktivaicitryacitritam |
pañcasrota iti proktaṃ śrīmacchrīkaṇṭhaśāsanam || 16 ||
[Analyze grammar]

daśāṣṭādaśadhā srotaḥpañcakaṃ yattato'pyalam |
utkṛṣṭaṃ bhairavābhikhyaṃ catuḥṣaṣṭivibheditam || 17 ||
[Analyze grammar]

śrīmadānandaśāstrādau proktaṃ bhagavatā kila |
samūhaḥ pīṭhametacca dvidhā dakṣiṇavāmataḥ || 18 ||
[Analyze grammar]

mantro vidyeti tasmācca mudrāmaṇḍalagaṃ dvayam |
mananatrāṇadaṃ yattu mantrākhyaṃ tatra vidyayā || 19 ||
[Analyze grammar]

upodbalanamāpyāyaḥ sā hi vedyārthabhāsinī |
mantrapratikṛtirmudrā tadāpyāyanakārakam || 20 ||
[Analyze grammar]

maṇḍalaṃ sāramuktaṃ hi maṇḍaśrutyā śivāhvayam |
evamanyonyasaṃbhedavṛtti pīṭhacatuṣṭayam || 21 ||
[Analyze grammar]

yatastasmādbhavetsarvaṃ pīṭhe pīṭhe'pi vastutaḥ |
pradhānatvāttasya tasya vastuno bhinnatā punaḥ || 22 ||
[Analyze grammar]

kathitā sādhakendrāṇāṃ tattadvastuprasiddhaye |
pratyekaṃ taccaturdhaivaṃ maṇḍalaṃ mudrikā tathā || 23 ||
[Analyze grammar]

mantro vidyeti ca pīṭhamutkṛṣṭaṃ cottarottam |
vidyāpīṭhapradhānaṃ ca siddhayogīśvarīmatam || 24 ||
[Analyze grammar]

tasyāpi paramaṃ sāraṃ mālinīvijayottaram |
uktaṃ śrīratnamālāyāmetacca parameśinā || 25 ||
[Analyze grammar]

aśeṣatantrasāraṃ tu vāmadakṣiṇamāśritam |
ekatra militaṃ kaulaṃ śrīṣaḍardhakaśāsane || 26 ||
[Analyze grammar]

siddhānte karma bahulaṃ malamāyādirūṣitam |
dakṣiṇaṃ raudrakarmāḍhyaṃ vāmaṃ siddhisamākulam || 27 ||
[Analyze grammar]

svalpapuṇyaṃ bahukleśaṃ svapratītivivarjitam |
mokṣavidyāvihīnaṃ ca vinayaṃ tyaja dūrataḥ || 28 ||
[Analyze grammar]

yasminkāle ca guruṇā nirvikalpaṃ prakāśitam |
muktastenaiva kālena yantraṃ tiṣṭhati kevalam || 29 ||
[Analyze grammar]

mayaitatsrotasāṃ rūpamanuttarapadāddhruvāt |
ārabhya vistareṇoktaṃ mālinīślokavārtike || 30 ||
[Analyze grammar]

jijñāsustata evedamavadhārayituṃ kṣamaḥ |
vayaṃ tūktānuvacanamaphalaṃ nādriyāmahe || 31 ||
[Analyze grammar]

itthaṃ dadadanāyāsājjīvanmuktimahāphalam |
yathepsitamahābhogadātṛtvena vyavasthitam || 32 ||
[Analyze grammar]

ṣaḍardhasāraṃ sacchāstramupādeyamidaṃ sphuṭam |
ṣaṭtriṃśatā tattvabalena sūtā yadyapyanantā bhuvanāvalīyam |
brahmāṇḍamatyantamanoharaṃ tu vaicitryavarjaṃ nahi ramyabhāvaḥ || 33 ||
[Analyze grammar]

bhūrādisaptapurapūrṇatame'pi tasmin manye dvitīyabhuvanaṃ bhavanaṃ sukhasya |
kvānyatra citragatisūryaśaśāṅkaśobhirātrindivaprasarabhogavibhāgabhūṣā || 34 ||
[Analyze grammar]

tatrāpica tridivabhogamahārghavarṣadvīpāntarādadhikameva kumārikāhvam |
yatrādharādharapadātparamaṃ śivāntamāroḍhumapyadhikṛtiḥ kṛtināmanarghā || 35 ||
[Analyze grammar]

prākkarmabhogipaśutocitabhogabhājā kiṃ janmanā nanu sukhaikapade'pi dhāmni |
sarvo hi bhāvini paraṃ paritoṣameti saṃbhāvite natu nimeṣiṇi vartamāne || 36 ||
[Analyze grammar]

kanyāhvaye'pi bhuvane'tra paraṃ mahīyān deśaḥ sa yatra kila śāstravarāṇi cakṣuḥ |
jātyandhasadmani na janma na ko'bhinindedbhinnāñjanāyitaravipramukhaprakāśe || 37 ||
[Analyze grammar]

niḥśeṣaśāstrasadanaṃ kila madhyadeśastasminnajāyata guṇābhyadhiko dvijanmā |
ko'pyatrigupta iti nāmaniruktagotraḥ śāstrābdhicarvaṇakalodyadagastyagotraḥ || 38 ||
[Analyze grammar]

tamatha lalitādityo rājā nijaṃ puramānayat praṇayarabhasāt kaśmīrākhyaṃ himālayamūrdhagam |
adhivasati yadgaurīkāntaḥ karairvijayādibhiryugapadakhilaṃ bhogāsāraṃ rasāt paricarcitum || 39 ||
[Analyze grammar]

sthāne sthāne munibhirakhilaiścakrire yannivāsā yaccādhyāste pratipadamidaṃ sa svayaṃ candracūḍaḥ |
tanmanye'haṃ samabhilaṣitāśeṣasiddhernasiddhyai kaśmīrebhyaḥ paramatha puraṃ pūrṇavṛtterna tuṣṭyai || 40 ||
[Analyze grammar]

yatra svayaṃ śāradacandraśubhrā śrīśāradeti prathitā janeṣu |
śāṇḍilyasevārasasuprasannā sarvaṃ janaṃ svairvibhavairyunakti || 41 ||
[Analyze grammar]

nāraṅgāruṇakānti pāṇḍuvikacadballāvadātacchavi prodbhinnāmalamātuluṅgakanakacchāyābhirāmaprabham |
kerīkuntalakandalīpratikṛtiśyāmaprabhābhāsvaraṃ yasmiñśakticatuṣṭayojjvalamalaṃ madyaṃ mahābhairavam || 42 ||
[Analyze grammar]

trinayanamahākopajvālāvilīna iha sthito madanaviśikhavrāto madyacchalena vijṛmbhate |
kathamitarathā rāgaṃ mohaṃ madaṃ madanajvaraṃ vidadhadaniśaṃ kāmātaṅkairvaśīkurute jagat || 43 ||
[Analyze grammar]

yatkāntānāṃ praṇayavacasi prauḍhimānaṃ vidatte yannirvighnaṃ nidhuvanavidhau sādhvasaṃ saṃdhunoti |
yasmin viśvāḥ kalitarucayo devatāścakracaryastanmārdvīkaṃ sapadi tanute yatra bhogāpabargau || 44 ||
[Analyze grammar]

udyadgaurāṅkuravikasitaiḥ śyāmaraktaiḥ palāśairantargāḍhāruṇarucilasatkesarālīvicitraiḥ |
ākīrṇā bhūḥ pratipadamasau yatra kāśmīrapuṣpaiḥ samyagdevītritayayajanodyānamāviṣkaroti || 45 ||
[Analyze grammar]

sarvo lokaḥ kaviratha budho yatra śūro'pi vāgmī candroddyotā masṛṇagatayaḥ pauranāryaśca yatra |
yatrāṅgārojjvalavikasitānantasauṣumṇamārgagrastārkendurgaganavimalo yoginīnāṃ ca vargaḥ || 46 ||
[Analyze grammar]

śrīmatparaṃ pravaranāma puraṃ ca tatra yannirmame pravarasena iti kṣitīśaḥ |
yaḥ svapratiṣṭhitamaheśvarapūjanānte vyomotpatannudasṛjatkila dhūpaghaṇṭām || 47 ||
[Analyze grammar]

āndolanoditamanoharavīranādaiḥ sā cāsya tatsucaritaṃ prathayāṃbabhūva |
sadvṛttasāragurutaijasamūrtayo hi tyaktā api prabhuguṇānadhikaṃ dhvananti || 48 ||
[Analyze grammar]

saṃpūrṇacandravimaladyutivīrakāntāgāḍhāṅgarāgaghanakuṅkumapiñjaraśrīḥ |
proddhūtavetasalatāsitacāmaraughairājyābhiṣekamaniśaṃ dadatī smarasya || 49 ||
[Analyze grammar]

rodhaḥpratiṣṭhitamaheśvarasiddhaliṅgasvāyaṃbhuvārcanavilepanagandhapuṣpaiḥ |
āvarjyamānatanuvīcinimajjanaughavidhvastapāpmamunisiddhamanuṣyavandyā || 50 ||
[Analyze grammar]

bhogāpavargaparipūraṇakalpavallī bhogaikadānarasikāṃ surasiddhasindhum |
nyakkurvatī harapinākakalāvatīrṇā yadbhūṣayatyavirataṃ taṭinī vitastā || 51 ||
[Analyze grammar]

tasmin kuverapuracārisiṃtāṃśumaulisāṃmukhyadarśanavirūḍhapavitrabhāve |
vaitastarodhasi nivāsamamuṣya cakre rājā dvijasya parikalpitabhūrisaṃpat || 52 ||
[Analyze grammar]

tasyānvaye mahati ko'pi varāhaguptanāmā babhūva bhagavān svayamantakāle |
gīrvāṇasindhulaharīkalitāgramūrdhā yasyākarot paramanugrahamāgraheṇa || 53 ||
[Analyze grammar]

tasyātmajaścukhalaketi jane prasiddhaścandrāvadātadhiṣaṇo narasiṃhaguptaḥ |
yaṃ sarvaśāstrarasamajjanaśubhracittaṃ māheśvarī paramalaṃkurute sma bhaktiḥ || 54 ||
[Analyze grammar]

tāruṇyasāgarataraṅgabharānapohya vairāgyapotamadhiruhya dṛḍhaṃ haṭhena |
yo bhaktirohaṇamavāpya maheśacintāratnairalaṃ dalayati sma bhavāpadastāḥ || 55 ||
[Analyze grammar]

tasyātmajo'bhinavagupta iti prasiddhaḥ śrīcandracūḍacaraṇābjaparāgapūtaḥ |
mātā vyayūyujadamuṃ kila bālya eva daivaṃ hi bhāviparikarmaṇi saṃskaroti || 56 ||
[Analyze grammar]

mātā paraṃ bandhuriti pravādaḥ snoho'tigāḍhīkurute hi pāśān |
tanmūlabandhe galite kilāsya manye sthitā jīvata eva muktiḥ || 57 ||
[Analyze grammar]

pitrā sa śabdagahane kṛtasaṃpraveśastarkārṇavormipṛṣatāmalapūtacittaḥ |
sāhityasāndrarasabhogaparo maheśabhaktyā svayaṃgrahaṇadurmadayā gṛhītaḥ || 58 ||
[Analyze grammar]

sa tanmayībhūya na lokavartanīmajīgaṇat kāmapi kevalaṃ punaḥ |
tadīyasaṃbhogavivṛddhaye purā karoti dāsyaṃ guruveśmasu svayam || 59 ||
[Analyze grammar]

ānandasaṃtatimahārṇavakarṇadhāraḥ saddaiśikairakavarātmajavāmanāthaḥ |
śrīnāthasaṃtatimahāmbaragharmakāntiḥ śrībhūtirājatanayaḥ svapitṛprasādaḥ || 60 ||
[Analyze grammar]

traiyambakaprasarasāgaraśāyisomānandātmajotpalajalakṣmaṇaguptanāthaḥ |
turyākhyasaṃtatimahodadhipūrṇacandraḥ śrīsomataḥ sakalavitkila śaṃbhunāthaḥ || 61 ||
[Analyze grammar]

śrīcandraśarmabhavabhaktivilāsayogānandābhinandaśivaśaktivicitranāthāḥ |
anye'pi dharmaśivavāmanakodbhaṭaśrībhūteśabhāskaramukhapramukhā mahāntaḥ || 62 ||
[Analyze grammar]

ete sevārasaviracitānugrahāḥ śāstrasārapauḍhādeśaprakaṭasubhagaṃ svādhikāraṃ kilāsmai |
yat saṃprāduryadapi ca janānnaikṣatākṣetrabhūtān svātmārāmastadayamaniśaṃ tattvasevāraso'bhūt || 63 ||
[Analyze grammar]

so'nugrahītumatha śāṃbhavabhaktibhājaṃ svaṃ bhrātaramakhilaśāstravimarśapūrṇam |
yāvanmanaḥ praṇidadhāti manorathākhyaṃ tāvajjanaḥ katipayastamupāsasāda || 64 ||
[Analyze grammar]

śrīśaurisaṃjñatanayaḥ kila karṇanāmā yo yauvane viditaśāṃbhavatattvasāraḥ |
dehaṃ tyajan prathayati sma janasya satyaṃ yogacyutaṃ prati mahāmunikṛṣṇavākyam || 65 ||
[Analyze grammar]

tadbālamitramatha mantrisutaḥ prasiddhaḥ śrīmandra ityakhilasāraguṇābhirāmaḥ |
lakṣmīsarasvati samaṃ yamalaṃcakāra sāpatnakaṃ tirayate subhagaprabhāvaḥ || 66 ||
[Analyze grammar]

anye pitṛvyatanayāḥ śivaśaktiśubhrāḥ kṣemotpalābhinavacakrakapadmaguptāḥ |
ye saṃpadaṃ tṛṇamamaṃsata śaṃbhusevāsaṃpūritaṃ svahṛdayaṃ hṛdi bhāvayantaḥ || 67 ||
[Analyze grammar]

ṣaḍardhaśāstreṣu samastameva yenādhijagme vidhimaṇḍalādi |
sa rāmagupto guruśaṃbhuśāstrasevāvidhivyagrasamagramārgaḥ || 68 ||
[Analyze grammar]

anyo'pi kaścana janaḥ śivaśaktipātasaṃpreraṇāparavaśasvakaśaktisārthaḥ |
abhyarthanāvimukhabhāvamaśikṣitena tenāpyanugrahapadaṃ kṛta eṣa vargaḥ || 69 ||
[Analyze grammar]

ācāryamabhyarthayate sma gāḍhaṃ saṃpūrṇatantrādhigamāya samyak |
jāyeta daivānugṛhītabuddheḥ saṃpatprabandhaikarasaiva saṃpat || 70 ||
[Analyze grammar]

so'pyabhyupāgamadabhīpsitamasya yadvā svātodyameva hi ninartiṣato'vatīrṇam |
so'nugrahapravaṇa eva hi sadgurūṇāmājñāvaśena śubhasūtimahāṅkureṇa || 71 ||
[Analyze grammar]

vikṣiptabhāvaparihāramatho cikīrṣan mandraḥ svake puravare sthitimasya vavre |
ābālagopamapi yatra maheśvarasya dāsyaṃ janaścarati pīṭhanivāsakalpe || 72 ||
[Analyze grammar]

tasyābhavat kila pitṛvyavadhūrvidhātrā yā nirmame galitasaṃsṛticitracintā |
śītāṃśumaulicaraṇābjaparāgamātrabhūṣāvidhirvihitavatsalikocitākhyā || 73 ||
[Analyze grammar]

mūrtā kṣameva karuṇeva gṛhītadehā dhāreva vigrahavatī śubhaśīlatāyāḥ |
vairāgyasāraparipākadaśeva pūrṇā tattvārtharatnarucirasthitirohaṇorvī || 74 ||
[Analyze grammar]

bhrātāpi tasyāḥ śaśiśubhramaulerbhaktyā paraṃ pāvitacittavṛttiḥ |
sa śaurirātteśvaramantribhāvastatyāja yo bhūpatimantribhāvam || 75 ||
[Analyze grammar]

tasya snuṣā karṇavadhūrvidhūtasaṃsāravṛttiḥ sutamekameva |
yāsūta yogeśvaridattasaṃjñaṃ nāmānurūpasphuradarthatattvam || 76 ||
[Analyze grammar]

yāmagrage vayasi bhartṛviyogadīnāmanvagrahīt trinayanaḥ svayameva bhaktyā |
bhāviprabhāvarabhaseṣu janeṣvanarthaḥ satyaṃ samākṛṣati so'rthaparamparāṇām || 77 ||
[Analyze grammar]

bhaktyullasatpulakatāṃ sphuṭamaṅgabhūṣāṃ śrīśaṃbhunāthanatimeva lalāṭikāṃ ca |
śaivaśrutiṃ śravaṇabhūṣaṇamapyavāpya saubhāgyamabhyadhikamudvahati sma yāntaḥ || 78 ||
[Analyze grammar]

ambābhidhānā kila sā guruṃ taṃ svaṃ bhrātaraṃ śaṃbhudṛśābhyapaśyat |
bhāviprabhāvojjvalabhavyabuddhiḥ sato'vajānāti na bandhubuddhyā || 79 ||
[Analyze grammar]

bhrātā tadīyo'bhinavaśca nāmnā na kevalaṃ saccaritairapi svaiḥ |
pītena vijñānarasena yasya tatraiva tṛṣṇā vavṛdhe nikāmam || 80 ||
[Analyze grammar]

so'nyaśca śāṃbhavamarīcicayapraṇaśyatsaṃkocahārdanalinīghaṭitojjvalaśrīḥ |
taṃ lumpakaḥ paricacāra samudyameṣu sādhuḥ samāvahati hanta karāvalambam || 81 ||
[Analyze grammar]

itthaṃ gṛhe vatsalikāvitīrṇe sthitaḥ samādhāya matiṃ bahūni |
pūrvaśrutānyākalayan svabuddhyā śāstrāṇi tebhyaḥ samavāpa sāram || 82 ||
[Analyze grammar]

sa tannibandhaṃ vidadhe mahārthaṃ yuktyāgamodīritatantratattvam |
ālokamāsādya yadīyameṣa lokaḥ sukhaṃ saṃcaritā kriyāsu || 83 ||
[Analyze grammar]

santo'nugṛhṇīta kṛtiṃ tadīyāṃ hṛhṇīta pūrvaṃ vidhireṣa tāvat |
tato'pi gṛhṇātu bhavanmatiṃ sā sadyo'nugṛhṇātu ca tattvadṛṣṭyā || 84 ||
[Analyze grammar]

idamabhinavaguptaprombhitaṃ śāstrasāraṃ śiva niśamaya tāvat sarvataḥśrotratantraḥ |
tava kila nutireṣā sā hi tvadrūpacarcetyabhinavaparituṣṭo lokamātmīkuruṣva || 85 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka saptatriṃśamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Like what you read? Consider supporting this website: