Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 35 - pañcatriṃśamāhnikam

atha śrītantrāloke pañcatriṃśamāhnikam |
athocyate samastānāṃ śāstrāṇāmiha melanam |
iha tāvatsama sto'yaṃ vyavahāraḥ purātanaḥ || 1 ||
[Analyze grammar]

prasiddhimanusandhāya saiva cāgama ucyate |
anvayavyatirekau hi prasiddherupajīvakau || 2 ||
[Analyze grammar]

svāyattatve tayorvyaktipūge kiṃ syāttayorgatiḥ |
pratyakṣamapi netrātmadīpārthādiviśeṣajam || 3 ||
[Analyze grammar]

apekṣate tatra mūle prasiddhiṃ tāṃ tathātmikām |
abhitaḥsaṃvṛte jāta ekākī kṣudhitaḥ śiśuḥ || 4 ||
[Analyze grammar]

kiṃ karotu kimādattāṃ kena paśyatu kiṃ vrajet |
nanu vastuśatākīrṇe sthāne'pyasya yadeva hi || 5 ||
[Analyze grammar]

paśyato jighrato vāpi spṛśataḥ saṃprasīdati |
cetastadevādāya drāk so'nvayavyatirekabhāk || 6 ||
[Analyze grammar]

hanta cetaḥprasādo'pi yo'sāvarthaviśeṣagaḥ |
so'pi prāgvāsanārūpavimarśaparikalpitaḥ || 7 ||
[Analyze grammar]

na pratyakṣānumānādibāhyamānaprasādajaḥ |
prāgvāsanopajīvyetat pratibhāmātrameva na || 8 ||
[Analyze grammar]

na mṛdabhyavahārecchā puṃso bālasya jāyate |
prāgvāsanopajīvī cedvimarśaḥ sā ca vāsanā || 9 ||
[Analyze grammar]

prācyā cedāgatā seyaṃ prasiddhiḥ paurvakālikī |
naca cetaḥprasattyaiva sarvo vyavahṛtikramaḥ || 10 ||
[Analyze grammar]

mūlaṃ prasiddhistanmānaṃ sarvatraiveti gṛhyatām |
pūrvapūrvopajīvitvamārgaṇe sā kvacitsvayam || 11 ||
[Analyze grammar]

sarvajñarūpe hyekasminniḥśaṅkaṃ bhāsata purā |
vyavahāro hi naikatra samastaḥ ko'pi mātari || 12 ||
[Analyze grammar]

tenāsarvajñapūrvatvamātreṇaiṣā na siddhyati |
bahusarvajñapūrvatve na mānaṃ cāsti kiṃcana || 13 ||
[Analyze grammar]

bhogāpavargataddhetuprasiddhiśataśobhitaḥ |
tadvimarśasvabhāvo'sau bhairavaḥ parameśvaraḥ || 14 ||
[Analyze grammar]

tataścāṃśāṃśikāyogātsā prasiddhiḥ paramparām |
śāstraṃ vāśritya vitatā lokānsaṃvyavahārayet || 15 ||
[Analyze grammar]

tayaivāśaiśavātsarve vyavahāradharājuṣaḥ |
santaḥ samupajīvanti śaivamevādyamāgamam || 16 ||
[Analyze grammar]

apūrṇāstu pare tena na mokṣaphalabhāginaḥ |
upajīvanti yāvattu tāvattatphalabhāginaḥ || 17 ||
[Analyze grammar]

bālyāpāye'pi yadbhoktumannameṣa pravartate |
tatprasiddhyaiva nādhyakṣānnānumānādasambhavāt || 18 ||
[Analyze grammar]

naca kāpyatra doṣāśāśaṅkāyāśca nivṛttitaḥ |
prasiddhiścāvigānotthā pratītiḥ śabdanātmikā || 19 ||
[Analyze grammar]

mātuḥ svabhāvo yattasyāṃ śaṅkate naiṣa jātucit |
svakṛtatvavaśādeva sarvavitsa hi śaṅkaraḥ || 20 ||
[Analyze grammar]

yāvattu śivatā nāsya tāvatsvātmānusāriṇīm |
tāvatīmeva tāmeṣa prasiddhiṃ nābhiśaṅkate || 21 ||
[Analyze grammar]

anyasyāmabhiśaṅkī syādbhūyastāṃ bahu manyate |
evaṃ bhāviśivatvo'mūṃ prasiddhiṃ manyate dhruvam || 22 ||
[Analyze grammar]

eka evāgamaścāyaṃ vibhunā sarvadarśinā |
darśito yaḥ pravṛtte ca nivṛtte ca pathi sthitaḥ || 23 ||
[Analyze grammar]

dharmārthakāmamokṣeṣu pūrṇāpūrṇādibhedataḥ |
vicitreṣu phaleṣveka upāyaḥ śāmbhavāgamaḥ || 24 ||
[Analyze grammar]

tasminviṣayavaiviktyādvicitraphaladāyini |
citropāyopadeśo'pi na virodhāvaho bhavet || 25 ||
[Analyze grammar]

laukikaṃ vaidikaṃ sāṅkhyaṃ yogādi pāñcarātrakam |
bauddhārhatanyāyaśāstraṃ padārthakramatantraṇam || 26 ||
[Analyze grammar]

siddhāntatantraśāktādi sarvaṃ brahmodbhavaṃ yataḥ |
śrīsvacchandādiṣu proktaṃ sadyojātādibhedataḥ || 27 ||
[Analyze grammar]

yathaikatrāpi vedādau tattadāśramagāminaḥ |
saṃskārāntaramatrāpi tathā liṅgoddhṛtādikam || 28 ||
[Analyze grammar]

yathāca tatra pūrvasminnāśrame nottarāśramāt |
phalameti tathā pāñcarātrādau na śivātmatām || 29 ||
[Analyze grammar]

eka evāgamastasmāttatra laukikaśāstrataḥ |
prabhṛtyāvaiṣṇavādbauddhācchaivātsarvaṃ hi niṣṭhitam || 30 ||
[Analyze grammar]

tasya yattat paraṃ prāpyaṃ dhāma tat trikaśabditam |
sarvāvibhedānucchedāt tadeva kulamucyate || 31 ||
[Analyze grammar]

yathordhvādharatābhāksu dehāṅgeṣu vibhediṣu |
ekaṃ prāṇitamevaṃ syāt trikaṃ sarveṣu śāstrataḥ || 32 ||
[Analyze grammar]

śrīmatkālīkule coktaṃ pañcasrotovivarjitam |
daśāṣṭādaśabhedasya sārametatprakīrtitam || 33 ||
[Analyze grammar]

puṣpe gandhastile tailaṃ dehe jīvo jale'mṛtam |
yathā tathaiva śāstrāṇāṃ kulamantaḥ pratiṣṭhitam || 34 ||
[Analyze grammar]

tadeka evāgamo'yaṃ citraścitre'dhikāriṇi |
tathaiva sā prasiddhirhi svayūthyaparayūthyagā || 35 ||
[Analyze grammar]

sāṃkhyaṃ yogaṃ pāñcarātraṃ vedāṃścaiva na nindayet |
yataḥ śivodbhavāḥ sarva iti svacchandaśāsane || 36 ||
[Analyze grammar]

ekasmādāgamāccaite khaṇḍakhaṇḍā vyapoddhṛtāḥ |
loke syurāgamāstaiśca jano bhrāmyati mohitaḥ || 37 ||
[Analyze grammar]

anekāgamapakṣe'pi vācyā viṣayabheditā |
avaśyamūrdhvādharatāsthityā prāmāṇyasiddhaye || 38 ||
[Analyze grammar]

anyathā naiva kasyāpi prāmāṇyaṃ siddhyati dhruvam |
nityatvamavisaṃvāda iti no mānakāraṇam || 39 ||
[Analyze grammar]

asminnaṃśe'pyamuṣyaiva prāmāṇyaṃ syāttathoditeḥ |
anyathāvyākṛtau kḷptāvasatyatve prarocane || 40 ||
[Analyze grammar]

atiprasaṅga sarvasyāpyāgamasyāpabādhakaḥ |
avaśyopetya ityasminmāna āgamanāmani || 41 ||
[Analyze grammar]

avaśyopetyamevaitacchāstraniṣṭhānirūpaṇam |
pradhāne'ṅge kṛto yatnaḥ phalavānvastuto yataḥ || 42 ||
[Analyze grammar]

ato'smin yatnavān ko'pi bhavecchaṃbhupracoditaḥ |
tatra tatra ca śāstreṣu nyarūpyata maheśinā || 43 ||
[Analyze grammar]

etāvatyadhikārī yaḥ sa durlabha iti sphuṭam |
itthaṃ śrīśambhunāthena mamoktaṃ śāstramelanam || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka pañcatriṃśamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Like what you read? Consider supporting this website: