Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 33 - trayastriṃśamāhnikam

atha śrītantrāloke trayastriṃśamāhnikam |
athāvasarasaṃprāpta ekīkāro nigadyate |
yaduktaṃ cakrabhedena sārdhaṃ pūjyamiti trikam |
tatraiṣa cakrabhedānāmekīkāro diśānayā || 1 ||
[Analyze grammar]

viśvā tadīśā hāraudrī vīranetryambikā tathā |
gurvīti ṣaḍare devyaḥ śrīsiddhāvīradarśitāḥ || 2 ||
[Analyze grammar]

māheśī brāhmaṇī skāndī vaiṣṇavyaindrī yamātmikā |
cāmuṇḍā caiva yogīśītyaṣṭāghoryādayo'thavā || 3 ||
[Analyze grammar]

agninirṛtivāyvīśamātṛbhirdvādaśānvitāḥ |
nandā bhadrā jayā kālī karālī vikṛtānanā || 4 ||
[Analyze grammar]

kroṣṭukī bhīmamudrā ca vāyuvegā hayānanā |
gambhīrā ghoṣaṇī ceti caturviṃśatyare vidhiḥ || 5 ||
[Analyze grammar]

siddhirvṛddhirdyutirlakṣmīrmedhā kāntiḥ sudhā dhṛtiḥ |
dīptiḥ puṣṭirmatiḥ kīrtiḥ susthitiḥ sugatiḥ smṛtiḥ || 6 ||
[Analyze grammar]

suprabhā ṣoḍaśī ceti śrīkaṇṭhādikaśaktayaḥ |
baliśca balinandaśca daśagrīvo haro hayaḥ || 7 ||
[Analyze grammar]

mādhavaḥ ṣaḍare cakre dvādaśāre tvamī smṛtāḥ |
dakṣaścaṇḍo haraḥ śauṇḍī pramatho bhīmamanmathau || 8 ||
[Analyze grammar]

śakuniḥ sumatirnando gopālaśca pitāmahaḥ |
śrīkaṇṭho'nantasūkṣmau ca trimūrtiḥ śaṃbareśvaraḥ || 9 ||
[Analyze grammar]

arghīśo bhārabhūtiśca sthitiḥ sthāṇurharastathā |
jhaṇṭhibhautikasadyojānugrahakrūrasainikāḥ || 10 ||
[Analyze grammar]

dvyaṣṭau yadvāmṛtastena yuktāḥ pūrṇābhataddravāḥ |
oghormisyandanāṅgāśca vapurudgāravaktrakāḥ || 11 ||
[Analyze grammar]

tanusecanamūrtīśāḥ sarvāmṛtadharo'paraḥ |
śrīpāṭhācchaktayaścaitāḥ ṣoḍaśaiva prakīrtitāḥ || 12 ||
[Analyze grammar]

saṃvartalakulibhṛgusitabakakhaṅgipinākibhujagabalikālāḥ |
dviśchagalāṇḍau śikhiśoṇameṣamīnatridaṇḍi sāṣāḍhi || 13 ||
[Analyze grammar]

devīkāntatadardhau dārukahalisomanāthaśarmāṇaḥ |
jayavijayajayantājitasujayajayarudrakīrtanāvahakāḥ || 14 ||
[Analyze grammar]

tanmūrtyutsāhadavardhanāśca balasubalabhadradāvahakāḥ |
tadvāndātā ceśo nandanasamabhadratanmūrtiḥ || 15 ||
[Analyze grammar]

śivadasumanaḥspṛhaṇakā durgo bhadrākhyakālaśca |
ceto'nugakauśikakālaviśvasuśivāstathāparaḥ kopaḥ || 16 ||
[Analyze grammar]

śrutyagnyare syurete strīpāṭhācchaktayastvetāḥ |
juṃkāro'thāgnipatnīti ṣaḍare ṣaṇṭhavarjitāḥ || 17 ||
[Analyze grammar]

dvādaśāre tatsahitāḥ ṣoḍaśāre svarāḥ kramāt |
halastaddviguṇe'ṣṭāre yādyaṃ hāntaṃ tu tattrike || 18 ||
[Analyze grammar]

dvātriṃśadarake sāntaṃ binduḥ sarveṣu mūrdhani |
evamanyānbahūṃścakrabhedānasmātprakalpayet || 19 ||
[Analyze grammar]

eka eva cidātmaiṣa viśvāmarśanasārakaḥ |
śaktistadvānato mātā śabdarāśiḥ prakīrtitau || 20 ||
[Analyze grammar]

tayoreva vibhāge tu śaktitadvatprakalpane |
śabdarāśirmālinī ca kṣobhātma vapurīdṛśam || 21 ||
[Analyze grammar]

tathāntaḥsthaparāmarśabhedane vastutastrikam |
anuttarecchonmeṣākhyaṃ yato viśvaṃ vimarśanam || 22 ||
[Analyze grammar]

ānandeśormiyoge tu tatṣaṭkaṃ samudāhṛtam |
antaḥsthoṣmasamāyogāttadaṣṭakamudāhṛtam || 23 ||
[Analyze grammar]

tadāmṛtacatuṣkonabhāve dvādaśakaṃ bhavet |
tadyoge ṣoḍaśākhyaṃ syādevaṃ yāvadasaṃkhyatā || 24 ||
[Analyze grammar]

viśvamekaparāmarśasahatvātprabhṛti sphuṭam |
aṃśāṃśikāparāmarśān paryante sahate yataḥ || 25 ||
[Analyze grammar]

ataḥ pañcāśadaikātmyaṃ svaravyaktivirūpatā |
vargāṣṭakaṃ varṇabheda ekāśītikalodayaḥ || 26 ||
[Analyze grammar]

iti pradarśitaṃ pūrvam ardhamātrāsahatvataḥ |
svarārdhamapyasti yataḥ svaritasyārdhamātrakam || 27 ||
[Analyze grammar]

tasyādita udāttaṃ tatkathitaṃ padavedinā |
itthaṃ saṃvidiyaṃ yājyasvarūpāmarśarūpiṇī || 28 ||
[Analyze grammar]

abhinnaṃ saṃvidaścaitaccakrāṇāṃ cakravālakam |
svāmyāvaraṇabhedena bahudhā tatprayojayet || 29 ||
[Analyze grammar]

parāparā parā cānyā sṛṣṭisthititirodhayaḥ |
mātṛsadbhāvarūpā tu turyā viśrāntirucyate || 30 ||
[Analyze grammar]

tacca prakāśaṃ vaktrasthaṃ sūcitaṃ tu pade pade |
turye viśrāntirādheyā mātṛsadbhāvasāriṇi || 31 ||
[Analyze grammar]

tathāsya viśvamābhāti svātmatanmayatāṃ gatam |
ityeṣa śāstrārthasyokta ekīkāro gurūditaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka trayastriṃśamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Like what you read? Consider supporting this website: