Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 31 - ekatriṃśamāhnikam

atha śrītantrāloke ekatriṃśamāhnikam |
atha maṇḍalasadbhāvaḥ saṃkṣepeṇābhidhīyate |
sādhayitvā diśaṃ pūrvāṃ sūtramāsphālayetsamam || 1 ||
[Analyze grammar]

tadardhayitvā madhyaprākpratīcīṣvaṅkayetpunaḥ |
tato'pyardhatadardhārdhamānataḥ pūrvapaścimau || 2 ||
[Analyze grammar]

aṅkayettāvatā dadyāt sūtreṇa bhramayugmakam |
matsyasandhidvayaṃ tvevaṃ dakṣiṇottarayorbhavet || 3 ||
[Analyze grammar]

tanmadhye pātayetsūtraṃ dakṣiṇottarasiddhaye |
yadi vā prākparāktulyasūtreṇottaradakṣiṇe || 4 ||
[Analyze grammar]

aṅkayedaparādaṅkāt pūrvādapi tathaiva te |
matsyamadhye kṣipetsūtramāyataṃ dakṣiṇottare || 5 ||
[Analyze grammar]

matakṣetrārdhamānena madhyāddikṣvaṅkayettataḥ |
sūtrābhyāṃ digdvayotthābhyāṃ matsyaḥ syātpratikoṇagaḥ || 6 ||
[Analyze grammar]

matsyeṣu vedāḥ sūtrāṇītyevaṃ syāccaturasrakam |
ekasmātprabhṛti proktaṃ śatāntaṃ maṇḍalaṃ yataḥ || 7 ||
[Analyze grammar]

siddhātantre maṇḍalānāṃ śataṃ tatpīṭha ucyate |
yattanmadhyagataṃ mukhyaṃ maṇḍalānāṃ trayaṃ smṛtam || 8 ||
[Analyze grammar]

madhyaśūlaṃ tritriśūlaṃ navaśūlamiti sphuṭam |
tatra śūlavidhānaṃ yaduktaṃ bhedairanantakaiḥ || 9 ||
[Analyze grammar]

tadyoni maṇḍalaṃ brūmaḥ sadbhāvakramadarśitam |
vedāśrite caturhaste tribhāgaṃ sarvatastyajet || 10 ||
[Analyze grammar]

bhāgaiḥ ṣoḍaśabhiḥ sarvaṃ tattatkṣetraṃ vibhājayet |
brahmasūtradvayasyātha madhyaṃ brahmapadaṃ sphuṭam || 11 ||
[Analyze grammar]

kṛtvāvadhiṃ tato lakṣyaṃ caturthaṃ sūtramāditaḥ |
tatastiryagvrajet sūtraṃ caturthaṃ tadanantare || 12 ||
[Analyze grammar]

koṣṭhe cendudvayaṃ kuryādbahirbhāgārdhabhāgataḥ |
tayorlagnaṃ brahmasūtrāttṛtīye marmaṇi sthitam || 13 ||
[Analyze grammar]

koṣṭhakārdhe'paraṃ ceti yugmamantarmukhaṃ bhavet |
brahmasūtrāddvitīyasmin haste marmaṇi niścalam || 14 ||
[Analyze grammar]

kṛtvā pūrṇenduyugalaṃ vartayeta vicakṣaṇaḥ |
brahmasūtragatāt ṣaṣṭhāt tiryagbhāgāttṛtīyake || 15 ||
[Analyze grammar]

kṛtvārdhakoṣṭhake sūtraṃ pūrṇacandrāgralambitam |
bhramayedunmukhaṃ khaṇḍacandrayugvahnibhāgagam || 16 ||
[Analyze grammar]

tiryagbhāgadvayaṃ tyaktvā khaṇḍendoḥ paścimāttataḥ |
koṇaṃ yāvattathā syācca kuryāt khaṇḍaṃ bhramadvayam || 17 ||
[Analyze grammar]

sutīkṣṇakuṭilāgraṃ tadekaṃ śṛṅgaṃ prajāyate |
dvitīyasminnapi proktaḥ śṛṅga eṣa vidhiḥ sphuṭaḥ || 18 ||
[Analyze grammar]

madhyaśṛṅge'tha kartavye tṛtīye ūrdhvakoṣṭhake |
caturthārdhe ca candrārdhadvayamantarmukhaṃ bhavet || 19 ||
[Analyze grammar]

tacca pūrṇendumekaṃ prāgvartitaṃ prāpnuyādyathā |
anyonyagranthiyogena baddhāratvaṃ prajāyate || 20 ||
[Analyze grammar]

evaṃ dvitīyapārśve'sya khaṇḍendudvayavartanāt |
madhyābhyāṃ gaṇḍikā śliṣṭā parābhyāmagrato nayet || 21 ||
[Analyze grammar]

sūtraṃ pārśvadvaye yena tīkṣṇaṃ syānmadhyaśṛṅgagam |
pārśvadvayādhare paścādbrahmasūtraṃ dvitīyakam || 22 ||
[Analyze grammar]

avadhānena saṃgrāhyamācāryeṇohavedinā |
bhavetpaścānmukho mantrī tasmiṃśca brahmasūtrake || 23 ||
[Analyze grammar]

madhyaśṛṅgaṃ varjayitvā sarvaḥ pūrvodito vidhiḥ |
tato yadunmukhaṃ khaṇḍacandrayugmaṃ puroditam || 24 ||
[Analyze grammar]

tato dvayena kartavyā gaṇḍikāntaḥsusaṃgatā |
dvayenāgragasūtrābhyāṃ madhyaśṛṅgadvayaṃ bhavet || 25 ||
[Analyze grammar]

adho bhāgavivṛddhyāsya padmaṃ vṛttacatuṣṭayam |
tataścakraṃ ṣoḍaśāraṃ dvādaśāraṃ dvidhātha tat || 26 ||
[Analyze grammar]

madhye kuleśvarīsthānaṃ vyoma vā tilakaṃ ca vā |
padmaṃ vātha ṣaḍaraṃ vā viyaddvādaśakaṃ ca vā || 27 ||
[Analyze grammar]

tritriśūle'tra saptāre śliṣṭamātreṇa madhyataḥ |
padmānāmatha cakrāṇāṃ vyomnāṃ vā saptakaṃ bhavet || 28 ||
[Analyze grammar]

miśritaṃ vātha saṃkīrṇaṃ samāsavyāsabhedataḥ |
tataḥ kṣetrārdhamānena kṣetraṃ tatrādhikaṃ kṣipet || 29 ||
[Analyze grammar]

tatra daṇḍaḥ smṛto bhāgaḥ ṣaḍarāmalasārakaḥ |
sutīkṣṇāgraḥ suraktābhaḥ kṣaṇādāveśakārakaḥ || 30 ||
[Analyze grammar]

yā sā kuṇḍalinī devī taraṅgākhyā mahormiṇī |
sā ṣaḍaśreṇa kandākhye sthitā ṣaḍdevatātmikā || 31 ||
[Analyze grammar]

aṣṭabhāgaiśca vistīrṇo dīrghaścāpi tadardhataḥ |
tato dvārāṇi kāryāṇi citravartanayā kramāt || 32 ||
[Analyze grammar]

vedāśrāyatarūpāṇi yadivā vṛttamātrataḥ |
spaṣṭaśṛṅgamatho kuryādyadivā vaiparītyataḥ || 33 ||
[Analyze grammar]

unmukhaṃ candrayugmaṃ vā bhaṅktvā kuryāccatuṣṭayam |
kuṭilo madhyataḥ spaṣṭo'dhomukhaḥ pārśvagaḥ sthitaḥ || 34 ||
[Analyze grammar]

uttāno'rdho'samaḥ pūrṇaḥ śliṣṭo granthigatastathā |
candrasyetthaṃ dvādaśadhā vartanā bhramabhedinī || 35 ||
[Analyze grammar]

antarbahirmukhatvena sā punardvividhā matā |
tadbhedānmaṇḍalānāṃ syādasaṅkhyo bhedavistaraḥ || 36 ||
[Analyze grammar]

pīṭhavīthībahiarbhūmikaṇṭhakarṇakapolataḥ |
śobhopaśobhāsaṃbhedādguṇarekhāvikalpataḥ || 37 ||
[Analyze grammar]

svastikadvitayādyaṣṭatayāparyantabhedataḥ |
bhāvābhāvavikalpena maṇḍalānāmanantatā || 38 ||
[Analyze grammar]

tato rajāṃsi deyāni yathāśobhānusārataḥ |
sindūraṃ rājavartaṃ ca khaṭikā ca sitottamā || 39 ||
[Analyze grammar]

uttamāni rajāṃsīha devatātrayayogataḥ |
parā candrasamaprakhyā raktā devī parāparā || 40 ||
[Analyze grammar]

aparā sā parā kālī bhīṣaṇā caṇḍayoginī |
dṛṣṭvaitanmaṇḍalaṃ devyaḥ sarvā nṛtyanti sarvadā || 41 ||
[Analyze grammar]

anarcite'pyadīkṣeṇa dṛṣṭe dīkṣyeta mātṛbhiḥ |
kiṃvātibahunoktena tritriśūlārasaptakāḥ || 42 ||
[Analyze grammar]

śūlayāgāḥ ṣaṭ sahasrāṇyevaṃ sārdhaśatadvayam |
yā sā devī parā śaktiḥ prāṇavāhā vyavasthitā || 43 ||
[Analyze grammar]

viśvāntaḥ kuṇḍalākārā sā sākṣādatra vartitā |
tattvāni tattvadevyaśca viśvamasminpratiṣṭhitam || 44 ||
[Analyze grammar]

atrordhve tantumātreṇa tisraḥ śūlāragāḥ sthitāḥ |
āsanatvena cecchādyā bhogamokṣaprasādhikāḥ || 45 ||
[Analyze grammar]

tāstu mokṣaikakāmasya śūlārāviddhamadhyakāḥ |
tasmādenaṃ mahāyāgaṃ mahāvibhavavistaraiḥ || 46 ||
[Analyze grammar]

pūjayedbhūtikāmo vā mokṣakāmo'pivā budhaḥ |
asya darśanamātreṇa bhūtavetālaguhyakāḥ || 47 ||
[Analyze grammar]

palāyante daśa diśaḥ śivaḥ sākṣātprasīdati |
mandaśaktibalāviddho'pyetanmaṇḍalapūjanāt || 48 ||
[Analyze grammar]

satataṃ māsaṣaṭkena trikajñānaṃ samaśnute |
yatprāpya heyopādeyaṃ svayameva vicārya saḥ || 49 ||
[Analyze grammar]

dehānte syādbhairavātmā siddhikāmo'tha siddhyati |
maṇḍalasyāsya yo vyāptiṃ devatānyāsameva ca || 50 ||
[Analyze grammar]

vartanāṃ ca vijānāti sa gurustrikaśāsane |
tasya pādarajo mūrdhni dhāryaṃ śivasamīhinā || 51 ||
[Analyze grammar]

atra sṛṣṭisthitidhvaṃsān kramāt trīnapi pūjayet |
turyaṃ tu madhyato yadvā sarveṣu paripūrakam || 52 ||
[Analyze grammar]

catustriśūlaṃ vā guptadaṇḍaṃ yāgaṃ samācaret |
tatra tat pūjayetsamyak sphuṭaṃ kramacatuṣṭayam || 53 ||
[Analyze grammar]

ityetatkathitaṃ gupte ṣaḍardhahṛdaye pare |
ṣaṭke proktaṃ sūcitaṃ śrīsiddhayogīśvarīmate || 54 ||
[Analyze grammar]

agrataḥ sūtrayitvā tu maṇḍalaṃ sarvakāmadam |
mahāśūlasamopetaṃ padmacakrādibhūṣitam || 55 ||
[Analyze grammar]

dvāre dvāre likhecchūlaṃ varjayitvā tu paścimam |
koṇeṣvapica vā kāryaṃ mahāśūlaṃ drumānvitam || 56 ||
[Analyze grammar]

amṛtāmbhobhavārīṇāṃ śūlāgre tu trikaṃ trikam |
śūla itthaṃ prakartavyamaṣṭadhā tat tridhāpivā || 57 ||
[Analyze grammar]

evaṃ saṃsūcitaṃ divyaṃ khecarīṇāṃ puraṃ tviti |
sthānāntare'pi kathitaṃ śrīsiddhātantraśāsane || 58 ||
[Analyze grammar]

kajaṃ madhye tadardhena śūlaśṛṅgāṇi tāni tu |
śūlāṅkaṃ maṇḍalaṃ kalpyaṃ kamalāṅkaṃ ca pūraṇe || 59 ||
[Analyze grammar]

atha śūlābjavinyāsaḥ śrīpūrve triśiromate |
siddhātantre trikakule devyāyāmalamālayoḥ || 60 ||
[Analyze grammar]

yathoktaḥ sāraśāstre ca tantrasadbhāvaguhyayoḥ |
tathā pradarśyate spaṣṭaṃ yadyapyuktakramādgataḥ || 61 ||
[Analyze grammar]

vedāśrite trihaste prāk pūrvamardha vibhājayet |
hastārdhaṃ sarvatastyaktvā pūrvodagyāmyadiggatam || 62 ||
[Analyze grammar]

tryaṅgulaiḥ koṣṭhakairūrdhvaistiryak cāṣṭadvidhātmakaiḥ |
dvau dvau bhāgau parityajya punardakṣiṇasaumyagau || 63 ||
[Analyze grammar]

brahmaṇaḥ pārśvayorjīvāccaturthāt pūrvatastathā |
bhāgārdhabhāgamānaṃ tu khaṇḍacandradvayaṃ dvayam || 64 ||
[Analyze grammar]

tayorantastṛtīye tu dakṣiṇottarapārśvayoḥ |
jīve khaṇḍenduyugalaṃ kuryādantarbhramādbudhaḥ || 65 ||
[Analyze grammar]

tayoraparamarmasthaṃ khaṇḍendudvayakoṭigam |
bahirmukhaṃ bhramaṃ kuryāt khaṇḍacandradvayaṃ dvayam || 66 ||
[Analyze grammar]

tadvadbrahmaṇi kurvīta bhāgabhāgārdhasaṃmitam |
tato dvitīyabhāgānte brahmaṇaḥ pārśvayordvayoḥ || 67 ||
[Analyze grammar]

dve rekhe pūrvage neye bhāgatryaṃśaśame budhaiḥ |
ekārdhendūrdhvakoṭisthaṃ brahmasūtrāgrasaṅgatam || 68 ||
[Analyze grammar]

sūtradvayaṃ prakurvīta madhyaśṛṅgaprasiddhaye |
tadagrapārśvayorjīvāt sūtramekāntare dhṛtam || 69 ||
[Analyze grammar]

ādidvitīyakhaṇḍendukoṇāt koṇāntamānayet |
tayorevāparājjīvāt prathamārdhendukoṇataḥ || 70 ||
[Analyze grammar]

tadvadeva nayetsūtraṃ śṛṅgadvitayasiddhaye |
kṣetrārdhe cāpare daṇḍo dvikaraśchannapañcakaḥ || 71 ||
[Analyze grammar]

ṣaḍvistṛtaṃ caturdīrghaṃ tadadho'malasārakam |
vedāṅgulaṃ ca tadadho mūlaṃ tīkṣṇāgramiṣyate || 72 ||
[Analyze grammar]

ādikṣetrasya kurvīta dikṣu dvāracatuṣṭayam |
hastāyāmaṃ tadardhaṃ vā vistārādapi tatsamam || 73 ||
[Analyze grammar]

dviguṇaṃ bāhyataḥ kuryāttataḥ padmaṃ yathā śṛṇu |
ekaikabhāgamānāni kuryādvṛttāni vedavat || 74 ||
[Analyze grammar]

dikṣvaṣṭau punarapyaṣṭau jīvasūtrāṇi ṣoḍaśa |
dvayordvayoḥ punarmadhye tatsaṃkhyātāni pātayet || 75 ||
[Analyze grammar]

eṣāṃ tṛtīyavṛttasthaṃ pārśvajīvasamaṃ bhramam |
etadantaṃ prakurvīta tato jīvāgramānayet || 76 ||
[Analyze grammar]

yatraiva kutracitsaṅgastatsaṃbandhe sthirīkṛte |
tatra kṛtvā nayenmantrī patrāgrāṇāṃ prasiddhaye || 77 ||
[Analyze grammar]

ekaikasmindale kuryātkesarāṇāṃ trayaṃ trayam |
dviguṇāṣṭāṅgulaṃ kāryaṃ tadvacchṛṅgakajatrayam || 78 ||
[Analyze grammar]

karṇikā pītavarṇena mūlamadhyāgrabhedataḥ |
sitaṃ raktaṃ tathā pītaṃ kāryaṃ kesarajālakam || 79 ||
[Analyze grammar]

dalāni śuklavarṇāni prativāraṇayā saha |
pīṭhaṃ tadvaccatuṣkoṇaṃ karṇikārdhasamaṃ bahiḥ || 80 ||
[Analyze grammar]

sitaraktapītakṛṣṇaistatpādān vahnitaḥ kramāt |
caturbhirapi śṛṅgāṇi tribhirmaṇḍalamiṣyate || 81 ||
[Analyze grammar]

daṇḍaḥ syānnīlaraktena pītamāmalasārakam |
raktaṃ śūlaṃ prakurvīta yattatpūrvaṃ prakalpitam || 82 ||
[Analyze grammar]

paścāddvārasya pūrveṇa tyaktvāṅgulacatuṣṭayam |
dvāraṃ vedāśri vṛttaṃ vā saṃkīrṇaṃ vā vicitritam || 83 ||
[Analyze grammar]

ekadvitripuraṃ tulyaṃ sāmudgamathavobhayam |
kapolakaṇṭhaśobhopaśobhādibahucitritam || 84 ||
[Analyze grammar]

vicitrākārasaṃsthānaṃ vallīsūkṣmagṛhānvitam |
śrīdevyāyāmale tūktaṃ kṣetre vedāśrite sati || 85 ||
[Analyze grammar]

ardhaṃ dvādaśadhā kṛtvā tiryagūrdhvaṃ ca tiryajam |
bhāgamekaṃ svapārśvordhvaṃ guruḥ samavatārayet || 86 ||
[Analyze grammar]

madhyasthaṃ taṃ tribhāgaṃ ca tadante bhramayedubhau |
bhāgamekaṃ parityajya tanmadhye bhramayetpunaḥ || 87 ||
[Analyze grammar]

tṛtīyāṃśordhvato bhrāmyamūrdhvāṃśaṃ yāvadantataḥ |
caturthāṃśāttadūrdhvaṃ tu ūrdhvādho yojayetpunaḥ || 88 ||
[Analyze grammar]

tanmānādūrdhvamābhrāmya caturthena niyojayet |
ūrdhvādyojayate sūtraṃ brahmasūtrāvadhi kramāt || 89 ||
[Analyze grammar]

kramādvaipulyataḥ kṛtvā aṃśaṃ vai hrāsayet punaḥ |
ardhabhāgapramāṇastu daṇḍo dviguṇa iṣyate || 90 ||
[Analyze grammar]

bhāgaṃ bhāgaṃ gṛhītvā tu ubhayoratha gocarāt |
bhrāmyaṃ pippalavat patraṃ vartanaiṣā tvadho bhavet || 91 ||
[Analyze grammar]

ṣoḍaśāṃśe likhetpadmaṃ dvādaśāṅgulalopanāt |
tadūrdhvaṃ madhyabhāge tu vārijanma samālikhet || 92 ||
[Analyze grammar]

madhyaśṛṅgāvasāne tu tṛtīyaṃ vilikhettataḥ |
savyāsavye tathaiveha kaṭisthābje samālikhet || 93 ||
[Analyze grammar]

karṇikā pītalā raktapītaśuklaṃ ca kesaram |
dalāni padmabāhyasthā śuklā ca prativāraṇī || 94 ||
[Analyze grammar]

śūlaṃ kṛṣṇena rajasā brahmarekhā sitā punaḥ |
śūlāgraṃ jvālayā yuktaṃ śūladaṇḍastu pītalaḥ || 95 ||
[Analyze grammar]

śūlamadhye ca yatpadmaṃ tatreśaṃ pūjayetsadā |
asyordhve tu parāṃ dakṣe'nyāṃ vāme cāparāṃ budhaḥ || 96 ||
[Analyze grammar]

yā sā kālāntakā devī parātītā vyavasthitā |
grasate śūlacakraṃ sā tvicchāmātreṇa sarvadā || 97 ||
[Analyze grammar]

śāntirūpā kalā hyeṣā vidyārūpā parā bhavet |
aparā tu pratiṣṭhā syānnivṛttistu parāparā || 98 ||
[Analyze grammar]

bhairavaṃ daṇḍa ūrdhvasthaṃ rūpaṃ sādāśivātmakam |
catasraḥ śaktayastvasya sthūlāḥ sūkṣmāstvanekadhā || 99 ||
[Analyze grammar]

eṣa yāgaḥ samākhyāto ḍāmarākhyastriśaktikaḥ |
atha traiśirase śūlābjavidhirdṛṣṭo'bhilikhyate || 100 ||
[Analyze grammar]

vāmāmṛtādibhirmukhyaiḥ pavitraiḥ sumanoramaiḥ |
bhūmiṃ rajāṃsi karaṇīṃ khaṭikāṃ mūlato'rcayet || 101 ||
[Analyze grammar]

caturaśre caturhaste madhye śūlaṃ karatrayam |
caṇḍo dvihasta ūrdhvādhaḥpīṭhayugvipulastvasau || 102 ||
[Analyze grammar]

vasvaṅgulaḥ prakartavyaḥ sūtratrayasamanvitaḥ |
dvādaśāṅgulamānena daṇḍamūle tu pīṭhikā || 103 ||
[Analyze grammar]

dairghyāttūcchrāyāccordhve ca caturaṅgulamānataḥ |
ūrdhve'pyucchrāyato vedāṅgulā dairghyāddaśāṅgulā || 104 ||
[Analyze grammar]

śūlamūlagataṃ pīṭhīmadhyaṃ khābdhisamāṅgulam |
kṛtvā daṇḍaṃ triśūlaṃ tu tribhirbhāgaiḥ samantataḥ || 105 ||
[Analyze grammar]

aṣṭāṅgulapramāṇaiḥ syāddhastamātraṃ samantataḥ |
śūlāgraṃ śūlamadhyaṃ tacchūlamūlaṃ tu tadbhavet || 106 ||
[Analyze grammar]

vedī madhye prakartavyā ubhayośca ṣaḍaṅgulam |
dvādaśāṅguladīrghā tu ubhayoḥ pārśvayostathā || 107 ||
[Analyze grammar]

caturaṅgulamucchrāyānmūle vedīṃ prakalpayet |
ubhayoḥ pārśvayoścaivamardhacandrākṛtiṃ tathā || 108 ||
[Analyze grammar]

bhrāmayet khaṭikāsūtraṃ kaṭiṃ kuryāddviraṅgulām |
vaipulyāddairghyato devi caturaṅgulamānataḥ || 109 ||
[Analyze grammar]

yādṛśaṃ dakṣiṇe bhāge vāme tadvatprakalpayet |
madhye śūlāgravaipulyādaṅgulaśca adhordhvataḥ || 110 ||
[Analyze grammar]

caturaṅgulamānena vaipulyāttu ṣaḍaṅgulā |
ucchrāyāttu tataḥ kāryā gaṇḍikā tu svarūpataḥ || 111 ||
[Analyze grammar]

pīṭhordhve tu prakartavyaṃ śūlamūlaṃ tu suvrate |
śūlāgramaṅgulaṃ kāryaṃ sutīkṣṇaṃ tu ṣaḍaṅgulam || 112 ||
[Analyze grammar]

arāmadhyaṃ prakartavyamarādhastu ṣaḍaṅgulam |
caturaṅgulanimnaṃ tu madhyaṃ tu parikalpayet || 113 ||
[Analyze grammar]

pūrvāparaṃ tadeveha madhye śūlaṃ tu tadbahiḥ |
kārayeta tribhiḥ sūtrairekaikaṃ vartayeta ca || 114 ||
[Analyze grammar]

kajatrayaṃ tu śūlāgraṃ vedāṃśairdvādaśāṅgulam |
kramāddakṣānyamadhyeṣu tryaṣṭadvādaśapatrakam || 115 ||
[Analyze grammar]

cakratrayaṃ vātapuraṃ padmamaṣṭāṅgulārakam |
vidyābhikhyaṃ śūlamūle rajaḥ paścātprapātayet || 116 ||
[Analyze grammar]

triśūlaṃ daṇḍaparyantaṃ rājavartena pūrayet |
sūtratrayasya pṛṣṭhe tu śuklaṃ cārātrayaṃ bhavet || 117 ||
[Analyze grammar]

śuklena rajasā śūlamūle vidyāmbujaṃ bhavet |
raktaṃ raktāsitaṃ śuklaṃ kramādūrdhvāmbujatrayam || 118 ||
[Analyze grammar]

śuklena vyomarekhā syāt sā sthaulyādaṅgulaṃ bahiḥ |
tāṃ tyaktvā vedikā kāryā hastamātraṃ pramāṇātaḥ || 119 ||
[Analyze grammar]

vaipulyatriguṇaṃ dairghyāt prākāraṃ caturaśrakam |
samantato'tha dikṣu syurdvārāṇi karamātrataḥ || 120 ||
[Analyze grammar]

tridhā vibhajya kramaśo dvādaśāṅgulamānataḥ |
kaṇṭhaṃ kapolaṃ śobhāṃ tu upaśobhāṃ tadantataḥ || 121 ||
[Analyze grammar]

prākāraṃ caturaśraṃ tu sabhūrekhāsamanvitam |
sitaraktapītakṛṣṇai rajobhiḥ kārayettataḥ || 122 ||
[Analyze grammar]

raktai rajobhirmadhyaṃ tu yathāśobhaṃ tu pūrayet |
asyā vyāptau purā coktaṃ tatraivānusarecca tat || 123 ||
[Analyze grammar]

arātrayavibhāgastu praveśo nirgamo bhramaḥ |
anāhatapadavyāptiḥ kuṇḍalyā udayaḥ paraḥ || 124 ||
[Analyze grammar]

hṛdi sthāne gatā devyastriśūlasya sumadhyame |
nābhisthaḥ śūladaṇḍastu śūlamūlaṃ hṛdi sthitam || 125 ||
[Analyze grammar]

śaktisthānagataṃ prāntaṃ prānte cakratrayaṃ smaret |
utkṣipyotkṣipya kalayā dehamadhyasvarūpataḥ || 126 ||
[Analyze grammar]

śūladaṇḍāntamadhyasthaśūlamadhyāntagocaram |
praviśenmūlamadhyāntaṃ prāntānte śaktiveśmani || 127 ||
[Analyze grammar]

aspandakaraṇaṃ kṛtvā ekadā spandavartanam |
mūlamānandamāpīḍya śaktitrayapadaṃ viśet || 128 ||
[Analyze grammar]

tatra pūjyaṃ prayatnena jāyante sarvasiddhayaḥ |
samastādhvasamāyogāt ṣoḍhādhvavyāptibhāvataḥ || 129 ||
[Analyze grammar]

samastamantracakrādyairevamādiprayatnataḥ |
ṣaṭtriṃśattattvaracitaṃ triśūlaṃ paribhāvayet || 130 ||
[Analyze grammar]

viṣuvatsthena vinyāso mantrāṇāṃ maṇḍalottame |
kāryo'smin pūjite yatra sarveśvarapadaṃ bhajet || 131 ||
[Analyze grammar]

svastikenātha kartavyaṃ yuktaṃ tasyocyate vidhiḥ |
nāḍikāḥ sthāpayetpūrvaṃ muhūrtaṃ parimāṇataḥ || 132 ||
[Analyze grammar]

śakravāruṇadiksthāśca yāmyasaumyagatāstathā |
ekonatriṃśadvaṃśāḥ syurṛjutiryaggatāstathā || 133 ||
[Analyze grammar]

aṣṭau marmaśatānyekacatvāriṃśacca jāyate |
vaṃśairviṣayasaṃkhyaiśca padmaṃ yugmendumaṇḍalam || 134 ||
[Analyze grammar]

rasasaṃkhyairbhavetpīṭhaṃ svastikaṃ sarvakāmadam |
vasusaṃkhyairdvāravīthāvevaṃ bhāgaparikramaḥ || 135 ||
[Analyze grammar]

randhravipraśarāgnīṃśca lupyedbāhyāntaraṃ kramāt |
marmāṇi ca caturdikṣu madhyāddvāreṣu sundari || 136 ||
[Analyze grammar]

vahnibhūtamunivyomabāhyagarbhe purīṣu ca |
lopayeccaiva marmāṇi antarnāḍivivarjitān || 137 ||
[Analyze grammar]

dvāraprākārakoṇeṣu netrānalaśarānṛtūn |
nāḍayo brahmavaṃśasya lopyā netrādrasasthitāḥ || 138 ||
[Analyze grammar]

vahnernetrānalau lopyau vedānnetrayugaṃ rasāt |
netraṃ saumyagataṃ lopyaṃ pūrvādvedānalau rasāt || 139 ||
[Analyze grammar]

lokasthā nāḍikā hitvā netrādvedāgnayaḥ kramāt |
śarairvahnigataṃ caiva yugaṃ netrāgnayo rasāt || 140 ||
[Analyze grammar]

netrāt pūrvagatāccaiva sumerurdvārasaṃjñitaḥ |
svastikā ca purī ramyā caturdikṣu sthitāvubhau || 141 ||
[Analyze grammar]

marmaṇāṃ ca śate dve ca ṛṣibhirguṇitā diśaḥ |
netrādikāṃśca saṃmārjya mārgamadhyāt suśobhane || 142 ||
[Analyze grammar]

ṛṣitrayakṛte madhye viṣayaiḥ karṇikā bhavet |
netrīkṛtānvasūn patraṃ netraṃ sakṛdvibhājitam || 143 ||
[Analyze grammar]

vahniṃ vasugataṃ kṛtvā śaśāṅkasthāṃśca lopayet |
vahnīṣuṛṣimadhyācca lopyaṃ pīṭhendukāvadhi || 144 ||
[Analyze grammar]

brahmaṇo netraviṣayānnetrādvedānalau haret |
sāgare netrakaṃ lopyaṃ nāḍayaḥ pūrvadiggatāḥ || 145 ||
[Analyze grammar]

bhūtanetragatānmūrdhnā netrāddvivahnidṛktrikāt |
saumyagāt pīṭhakoṇeṣu lopayeta caturṣvapi || 146 ||
[Analyze grammar]

dalāni kāryāṇi sitaiḥ kesaraṃ raktapītalaiḥ |
karṇikā kanakaprakhyā pallavāntāśca lohitāḥ || 147 ||
[Analyze grammar]

vyomarekhā tu susitā vartulābjāntanīlabhāḥ |
pīṭhaṃ rekhātrayopetaṃ sitalohitapītalam || 148 ||
[Analyze grammar]

svastikāśca caturvarṇā agnerīśānagocarāḥ |
vīthī vidrumasaṃkāśā svadikṣvastrāṇi bāhyataḥ || 149 ||
[Analyze grammar]

indranīlanibhaṃ vajraṃ śaktiṃ padmamaṇiprabhām |
daṇḍaṃ hāṭakasaṃkāśaṃ vaktraṃ tasyātilohitam || 150 ||
[Analyze grammar]

nīladyutisamaṃ khaḍgaṃ pāśaṃ vatsakasaprabham |
dhvajaṃ puṣpaphalopetaṃ pañcaraṅgaiśca śobhitam || 151 ||
[Analyze grammar]

gadā hemanibhātyugrā nānāratnavibhūṣitā |
śūlaṃ nīlāmbujasamaṃ jvaladvahnyugraśekharam || 152 ||
[Analyze grammar]

tasyopari sitaṃ padmamīṣatpītāruṇaprabham |
cakraṃ hemanibhaṃ dīptamarā vaiḍūryasaṃnibhāḥ || 153 ||
[Analyze grammar]

arāmadhyaṃ supītaṃ ca bāhyaṃ jvālāruṇaṃ bhavet |
mandiraṃ devadevasya sarvakāmaphalapradam || 154 ||
[Analyze grammar]

śrīsiddhāyāṃ śūlavidhiḥ prāk kṣetre caturaśrite |
hastamātraṃ tridhā sūryānnavakhaṇḍaṃ yathā bhavet || 155 ||
[Analyze grammar]

madhye śūlaṃ ca tatretthaṃ madhyabhāgaṃ tridhā bhajet |
navabhiḥ koṣṭhakairyuktaṃ tato'yaṃ vidhirucyate || 156 ||
[Analyze grammar]

madhyabhāgatrayaṃ tyaktvā madhye bhāgadvayasya tu |
adhastādbhrāmayetsūtraṃ śaśāṅkaśakalākṛti || 157 ||
[Analyze grammar]

ubhayato bhrāmayettatra yathāgre hākṛtirbhavet |
koṭyāṃ tatra kṛtaṃ sūtraṃ nayedrekhāṃ tu pūrvikām || 158 ||
[Analyze grammar]

aparadvārapūrveṇa tyaktvāṅgulacatuṣṭayam |
rekhāṃ vināśayetprājño yathā śūlākṛtirbhavet || 159 ||
[Analyze grammar]

śūlāgre tvardhahastena tyaktvā padmāni kārayet |
adhaḥ śṛṅgatrayaṃ hastamadhye padmaṃ sakarṇikam || 160 ||
[Analyze grammar]

mukhāgre dhārayetsūtraṃ tribhirhastaistu pātayet |
madhye cordhvaṃ tataḥ kuryādadhastādaṅguladvayam || 161 ||
[Analyze grammar]

rekhādvayaṃ pātayeta yathā śūlaṃ bhavatyapi |
adhobhāgādibhiścordhvaṃ tatra rekhā prapadyate || 162 ||
[Analyze grammar]

samīkṛtya tataḥ sūtre ūrdhve dve evameva tu |
madhyaṃ padmaṃ pratiṣṭhāpyaṃ śūlādhastādyaśasvini || 163 ||
[Analyze grammar]

ityeṣa maṇḍalavidhiḥ kathitaḥ saṃkṣepayogato mahāgurubhiḥ || 164 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka ekatriṃśamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Like what you read? Consider supporting this website: