Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 29 - ekonatriṃśamāhnikam

atha śrītantrāloke ekonatriṃśamāhnikam |
atha samucitādhikāriṇa uddiśya rahasya ucyate'tra vidhiḥ |
atha sarvāpyupāseyaṃ kulaprakriyayocyate || 1 ||
[Analyze grammar]

tathā dhārādhirūḍheṣu guruśiṣyeṣu yocitā |
uktaṃ ca parameśena sāratvaṃ kramapūjane || 2 ||
[Analyze grammar]

siddhakramaniyuktasya māsenaikena yadbhavet |
na tadvarṣasahasraiḥ syānmantraughairvividhairiti || 3 ||
[Analyze grammar]

kulaṃ ca parameśasya śaktiḥ sāmarthyamūrdhvatā |
svātantryamojo vīryaṃ ca piṇḍaḥ saṃviccharīrakam || 4 ||
[Analyze grammar]

tathātvena samastāni bhāvajātāni paśyataḥ |
dhvastaśaṅkāsamūhasya yāgastādṛśa eva saḥ || 5 ||
[Analyze grammar]

tādṛgrūpanirūḍhyarthaṃ manovākkāyavartmanā |
yadyatsamācaredvīraḥ kulayāgaḥ sa sa smṛtaḥ || 6 ||
[Analyze grammar]

bahiḥ śaktau yāmale ca dehe prāṇapathe matau |
iti ṣoḍhā kulejyā syātpratibhedaṃ vibhedinī || 7 ||
[Analyze grammar]

snānamaṇḍalakuṇḍādi ṣoḍhānyāsādi yanna tat |
kiñcidatropayujyeta kṛtaṃ vā khaṇḍanāya no || 8 ||
[Analyze grammar]

ṣaṇmaṇḍalavinirmuktaṃ sarvāvaraṇavarjitam |
jñānajñeyamayaṃ kaulaṃ proktaṃ traiśirase mate || 9 ||
[Analyze grammar]

atra yāge ca yaddravyaṃ niṣiddhaṃ śāstrasantatau |
tadeva yojayeddhīmānvāmāmṛtapariplutam || 10 ||
[Analyze grammar]

śrībrahmayāmale'pyuktaṃ surā śivaraso bahiḥ |
tāṃ vinā bhuktimuktī no piṣṭakṣaudraguḍaistu sā || 11 ||
[Analyze grammar]

strīnapuṃsakapuṃrūpā tu pūrvāparabhogadā |
drākṣotthaṃ tu paraṃ tejo bhairavaṃ kalpanojjhitam || 12 ||
[Analyze grammar]

etatsvayaṃ rasaḥ śuddhaḥ prakāśānandacinmayaḥ |
devatānāṃ priyaṃ nityaṃ tasmādetatpivetsadā || 13 ||
[Analyze grammar]

śrīmatkramarahasye ca nyarūpi parameśinā |
arghapātraṃ yāgadhāma dīpa ityucyate trayam || 14 ||
[Analyze grammar]

rahasyaṃ kaulike yāge tatrārghaḥ śaktisaṃgamāt |
bhūvastrakāyapīṭhākhyaṃ dhāma cotkarṣabhāk kramāt || 15 ||
[Analyze grammar]

dīpā ghṛtotthā gāvo hi bhūcaryo devatāḥ smṛtāḥ |
iti jñātvā traye'muṣminyatnavānkauliko bhavet || 16 ||
[Analyze grammar]

tenārghapātraprādhānyaṃ jñātvā dravyāṇi śambhunā |
yānyuktānyaviśaṅko'tra bhavecchaṅkā hi dūṣikā || 17 ||
[Analyze grammar]

yāgauko gandhadhūpāḍhyaṃ praviśya prāgudaṅmukhaḥ |
parayā vā'tha mālinyā vilomāccānulomataḥ || 18 ||
[Analyze grammar]

dāhāpyāyamayīṃ śuddhiṃ dīptasaumyavibhedataḥ |
krameṇa kuryādathavā mātṛsadbhāvamantrataḥ || 19 ||
[Analyze grammar]

dīkṣāṃ cetpracikīrṣustacchodhyādhvanyāsakalpanam |
tataḥ saṃśodhyavastūni śaktyaivāmṛtatāṃ nayet || 20 ||
[Analyze grammar]

parāsampuṭagā yadvā mātṛsampuṭagāpyatho |
kevalā mālinī yadvā tāḥ samasteṣu karmasu || 21 ||
[Analyze grammar]

nandahetuphalairdravyairarghapātraṃ prapūrayet |
tatroktamantratādātmyādbhairavātmatvamānayet || 22 ||
[Analyze grammar]

tena nirbharamātmānaṃ bahiścakrānucakragam |
vipruḍbhirūrdhvādharayorantaḥ pītyā ca tarpayet || 23 ||
[Analyze grammar]

tathā pūrṇasvaraśmyoghaḥ procchaladvṛttitāvaśāt |
bahistādṛśamātmānaṃ didṛkṣurbahirarcayet || 24 ||
[Analyze grammar]

arkāṅgule'tha taddvitriguṇe raktapaṭe śubhe |
vyomni sindūrasubhage rājavarttabhṛte'thavā || 25 ||
[Analyze grammar]

nārikelātmake kādye madyapūrṇe'tha bhājane |
yadvā samudite rūpe maṇḍalasthe ca tadṛśi || 26 ||
[Analyze grammar]

yāgaṃ kurvīta matimāṃstatrāyaṃ krama ucyate |
diśyudīcyāṃ rudrakoṇādvāyavyantaṃ gaṇeśvaram || 27 ||
[Analyze grammar]

vaṭukaṃ trīn gurūnsiddhānyoginīḥ pīṭhamarcayet |
prācyāṃ diśi gaṇeśādha ārabhyābhyarcayettataḥ || 28 ||
[Analyze grammar]

siddhacakraṃ dikcatuṣke gaṇeśādhastanāntakam |
khagendraḥ sahavijjāmba illā ī ambayā saha || 29 ||
[Analyze grammar]

vaktaṣṭirvimalo'nantamekhalāmbāyutaḥ purā |
śaktyā maṅgalayā kūrma illā ī ambayā saha || 30 ||
[Analyze grammar]

jaitro yāmye hyavijitastathā sānandamekhalaḥ |
kāmamaṅgalayā meṣaḥ kullā ī ambayā saha || 31 ||
[Analyze grammar]

vindhyo'jito'pyajarayā saha mekhalayā pare |
macchandaḥ kuṅkuṇāmbā ca ṣaḍyugmaṃ sādhikārakam || 32 ||
[Analyze grammar]

saumye marutta īśāntaṃ dvitīyā paṅktirīdṛśī |
amaravaradevacitrālivindhyaguḍikā iti kramātṣaḍamī || 33 ||
[Analyze grammar]

sillā ī eruṇayā tathā kumārī ca bodhā ī |
samahālacchī cāparamekhalayā śaktayaḥ ṣaḍimāḥ || 34 ||
[Analyze grammar]

ete hi sādhikārāḥ pūjyā yeṣāmiyaṃ bahuvibhedā |
santatiranavacchinnā citrā śiṣyapraśiṣyamayī || 35 ||
[Analyze grammar]

ānandāvalibodhiprabhupādāntātha yogiśabdāntā |
etā ovallyaḥ syurmudrāṣaṭkaṃ kramāttvetat || 36 ||
[Analyze grammar]

dakṣāṅguṣṭhādikaniṣṭhikāntamatha sā kanīyasī vāmāt |
dvidaśāntordhvagakuṇḍalibaindavahṛnnābhikandamiti chu mmāḥ || 37 ||
[Analyze grammar]

śavarāḍabillapaṭṭillāḥ karabillāmbiśarabillāḥ |
aḍabīḍombīdakṣiṇabillāḥ kumbhārikākṣarākhyāca || 38 ||
[Analyze grammar]

devīkoṭṭakulādritripurīkāmākhyamaṭṭahāsaśca |
dakṣiṇapīṭhaṃ caitatṣaṭkaṃ gharapallipīṭhagaṃ kramaśaḥ || 39 ||
[Analyze grammar]

iti saṅketābhijño bhramate pīṭheṣu yadi sa siddhīpsuḥ |
acirāllabhate tattatprāpyaṃ yadyoginīvadanāt || 40 ||
[Analyze grammar]

bhaṭṭendravalkalāhīndragajendrāḥ samahīdharāḥ |
ūrdhvaretasa ete ṣaḍadhikārapadojjhitāḥ || 41 ||
[Analyze grammar]

adhikāro hi vīryasya prasaraḥ kulavartmani |
tadaprasarayogena te proktā ūrdhvaretasaḥ || 42 ||
[Analyze grammar]

anyāśca gurutatpatnyaḥ śrīmatkālīkuloditāḥ |
anāttadehāḥ krīḍanti taistairdehairaśaṅkitāḥ || 43 ||
[Analyze grammar]

prabodhitatathecchākaistajje kaulaṃ prakāśate |
tathārūpatayā tatra gurutvaṃ paribhāṣitam || 44 ||
[Analyze grammar]

te viśeṣānna saṃpūjyāḥ smartavyā eva kevalam |
tato'bhyantarato vāyuvahnyormātṛkayā saha || 45 ||
[Analyze grammar]

mālinī kramaśaḥ pūjyā tato'ntarmantracakrakam |
mantrasiddhaprāṇasaṃvitkaraṇātmani yā kule || 46 ||
[Analyze grammar]

cakrātmake citiḥ prabhvī proktā seha kuleśvarī |
sā madhye śrīparā devī mātṛsadbhāvarūpiṇī || 47 ||
[Analyze grammar]

pūjyātha tatsamāropādaparātha parāparā |
ekavīrā ca sā pūjyā yadivā sakuleśvarā || 48 ||
[Analyze grammar]

prasarecchaktirucchūnā sollāso bhairavaḥ punaḥ |
saṅghaṭṭānandaviśrāntyā yugmamitthaṃ prapūjayet || 49 ||
[Analyze grammar]

mahāprakāśarūpāyāḥ saṃvido visphuliṅgavat |
yo raśmyoghastamevātra pūjayeddevatāgaṇam || 50 ||
[Analyze grammar]

antardvādaśakaṃ pūjyaṃ tato'ṣṭāṣṭākameva ca |
catuṣkaṃ vā yathecchaṃ vā kā saṅkhyā kila raśmiṣu || 51 ||
[Analyze grammar]

māheśī vairiñcī kaumārī vaiṣṇavī caturdikkam |
aindrī yāmyā muṇḍā yogeśīrīśatastu koṇeṣu || 52 ||
[Analyze grammar]

pavanāntamaghorādikamaṣṭakamasminnathāṣṭake kramaśaḥ |
saṅghaṭṭānandadṛśā sampūjyaṃ yāmalībhūtam || 53 ||
[Analyze grammar]

aṣṭāṣṭake'pi hi vidhau nānānāmaprapañcite bahudhā |
vidhireṣa eva vihitastatsaṃkhyā dīpamālā syāt || 54 ||
[Analyze grammar]

śrīratnamālāśāstre tu varṇasaṃkhyāḥ pradīpakāḥ |
varṇāṃśca mukhyapūjyāyā vidyāyā gaṇayetsudhīḥ || 55 ||
[Analyze grammar]

pīṭhakṣetrādibhiḥ sākaṃ kuryādvā kulapūjanam |
yathā śrīmādhavakule parameśena bhāṣitam || 56 ||
[Analyze grammar]

sṛṣṭisaṃsthitisaṃhārānāmakramacatuṣṭayam |
pīṭhaśmaśānasahitaṃ pūjayedbhogamokṣayoḥ || 57 ||
[Analyze grammar]

ātmano vāthavā śakteścakrasyātha smaredimam |
nyasyatvena vidhiṃ dehe pīṭhākhye pārameśvaram || 58 ||
[Analyze grammar]

aṭṭahāsaṃ śikhāsthāne caritraṃ ca karandhrake |
śrutyoḥ kaulagiriṃ nāsārandhrayośca jayantikām || 59 ||
[Analyze grammar]

bhruvorujjayinīṃ vaktre prayāgaṃ hṛdaye punaḥ |
vārāṇasīṃ skandhayuge śrīpīṭhaṃ virajaṃ gale || 60 ||
[Analyze grammar]

eḍābhīmudare hālāṃ nābhau kande tu gośrutim |
upasthe marukośaṃ ca nagaraṃ pauṇḍravardhanam || 61 ||
[Analyze grammar]

elāpuraṃ purastīraṃ sakthyūrvordakṣiṇāditaḥ |
kuḍyākeśīṃ ca sopānaṃ māyāpūkṣīrake tathā || 62 ||
[Analyze grammar]

jānujaṅghe gulphayugme tvāmrātanṛpasadmanī |
pādādhāre tu vairiñcīṃ kālāgnyavadhidārikām || 63 ||
[Analyze grammar]

nāhamasmi nacānyo'sti kevalāḥ śaktayastvaham |
ityevaṃvāsanāṃ kuryātsarvadā smṛtimātrataḥ || 64 ||
[Analyze grammar]

na tithirna ca nakṣatraṃ nopavāso vidhīyate |
grāmyadharmarataḥ siddhyetsarvadā smaraṇena hi || 65 ||
[Analyze grammar]

mātaṅgakṛṣṇasaunikakārmukacārmikavikoṣidhātuvibhedāḥ |
mātsyikacākrikadayitāsteṣāṃ patnyo navātra navayāge || 66 ||
[Analyze grammar]

saṅgamavaruṇākulagiryaṭṭahāsajayantīcaritrakāmrakakoṭṭam |
haimapuraṃ navamaṃ syānmadhye tāsāṃ ca cakriṇī mukhyā || 67 ||
[Analyze grammar]

bījaṃ sā pīḍayate rasaśalkavibhāgato'tra kuṇḍalinī |
adhyuṣṭapīṭhanetrī kandasthā viśvato bhramati || 68 ||
[Analyze grammar]

iṣṭvā cakrodayaṃ tvitthaṃ madhye pūjyā kuleśvarī |
saṅkarṣiṇī tadantānte saṃhārāpyāyakāriṇī || 69 ||
[Analyze grammar]

ekavīrā cakrayuktā cakrayāmalagāpi vā |
īśendrāgniyamakravyātkavāyūdakṣu hāsataḥ || 70 ||
[Analyze grammar]

trikaṃ trikaṃ yajedetadbhāvisvatrikasaṃyutam |
hṛtkuṇḍalī bhruvormadhyametadeva kramāttrayam || 71 ||
[Analyze grammar]

śmaśānāni kramātkṣetrabhavaṃ sadyoginīgaṇam |
vasvaṅgulonnatānūrdhvavartulān kṣāmamadhyakān || 72 ||
[Analyze grammar]

raktavartīñśrutidṛśo dīpānkurvīta sarpiṣā |
yatkiñcidathavā madhye svānuṣṭhānaṃ prapūjayet || 73 ||
[Analyze grammar]

advaitameva na dvaitamityājñā parameśituḥ |
siddhāntavaiṣṇavādyuktā mantrā malayutāstataḥ || 74 ||
[Analyze grammar]

tāvattejo'sahiṣṇutvānnirjīvāḥ syurihādvaye |
kalaśaṃ netrabandhādi maṇḍalaṃ sruksruvānalam || 75 ||
[Analyze grammar]

hitvātra siddhiḥ sanmadye pātre madhye kṛśāṃ yajet |
ahorātramimaṃ yāgaṃ kurvataścāpare'hani || 76 ||
[Analyze grammar]

vīrabhojye kṛte'vaśyaṃ mantrāḥ siddhyantyayatnataḥ |
pīṭhastotraṃ paṭhedatra yāge bhāgyāvahāhvaye || 77 ||
[Analyze grammar]

mūrtīrevāthavā yugmarūpā vīrasvarūpiṇīḥ |
avadhūtā nirācārāḥ pūjayetkramaśo budhaḥ || 78 ||
[Analyze grammar]

eka evātha kauleśaḥ svayaṃ bhūtvāpi tāvatīḥ |
śaktīryāmalayogena tarpayedviśvarūpavat || 79 ||
[Analyze grammar]

kramo nāma na kaścitsyātprakāśamayasaṃvidi |
cidabhāvo hi nāstyeva tenākālaṃ tu tarpaṇam || 80 ||
[Analyze grammar]

atra krame bhedataroḥ samūlamunmūlanādāsanapakṣacarcā |
pṛthaṅna yuktā parameśvaro hi svaśaktidhāmnīva viśaṃśramīti || 81 ||
[Analyze grammar]

tato japaḥ prakartavyastrilakṣādivibhedataḥ |
uktaṃ śrīyogasañcāre sa ca citrasvarūpakaḥ || 82 ||
[Analyze grammar]

udaye saṅgame śāntau trilakṣo japa ucyate |
āsye gamāgame sūtre haṃsākhye śaivayugmake || 83 ||
[Analyze grammar]

pañcalakṣā ime proktā daśāṃśaṃ homamācaret |
netre gamāgame vaktre haṃse caivākṣasūtrake || 84 ||
[Analyze grammar]

śivaśaktisamāyoge ṣaḍlakṣo japa ucyate |
netre gamāgame karṇe haṃse vaktre ca bhāmini || 85 ||
[Analyze grammar]

haste ca yugmake caiva japaḥ saptavidhaḥ smṛtaḥ |
netre gamāgame karṇāvāsyaṃ guhyaṃ ca guhyakam || 86 ||
[Analyze grammar]

śatāreṣu ca madhyasthaṃ sahasrāreṣu bhāmini |
japa eṣa rudralakṣo homo'pyatra daśāṃśataḥ || 87 ||
[Analyze grammar]

netre gamāgame karṇau mukhaṃ brahmabilāntaram |
stanau hastau ca pādau ca guhyacakre dvirabhyaset || 88 ||
[Analyze grammar]

yatra yatra gataṃ cakṣuryatra yatra gataṃ manaḥ |
haṃsastatra dvirabhyasyo vikāsākuñcanātmakaḥ || 89 ||
[Analyze grammar]

sa ātmā mātṛkā devī śivo dehavyavasthitaḥ |
anyaḥ so'nyo'hamityevaṃ vikalpaṃ nācaredyataḥ || 90 ||
[Analyze grammar]

yo vilpayate tasya siddhimuktī sudūrataḥ |
atha ṣoḍaśalakṣādiprāṇacāre puroktavat || 91 ||
[Analyze grammar]

śuddhāśuddhavikalpānāṃ tyāga ekānta ucyate |
tatrasthaḥ svayamevaiṣa juhoti ca japatyapi || 92 ||
[Analyze grammar]

japaḥ sañjalpavṛttiśca nādāmarśasvarūpiṇī |
tadāmṛṣṭasya cidvahnau layo homaḥ prakīrtitaḥ || 93 ||
[Analyze grammar]

āmarśaśca purā prokto devīdvādaśakātmakaḥ |
dve antye saṃvidau tatra layarūpāhutikriyā || 94 ||
[Analyze grammar]

daśānyāstadupāyāyetyevaṃ home daśāṃśatām |
śrīśambhunātha ādikṣattrikārthāmbhodhicandramāḥ || 95 ||
[Analyze grammar]

sākaṃ bāhyasthayā śaktyā yadā tveṣa samarcayet |
tadāyaṃ parameśokto rahasyo bhaṇyate vidhiḥ || 96 ||
[Analyze grammar]

uktaṃ śrīyogasañcāre brahmacarye sthitiṃ bhajet |
ānando brahma paramaṃ tacca dehe tridhā sthitam || 97 ||
[Analyze grammar]

upakāri dvayaṃ tatra phalamanyattadātmakam |
oṣṭhyāntyatritayāsevī brahmacārī sa ucyate || 98 ||
[Analyze grammar]

tadvarjitā ye paśava ānandaparivarjitāḥ |
ānandakṛttrimāhārāstadvarjaṃ cakrayājakāḥ || 99 ||
[Analyze grammar]

dvaye'pi niraye yānti raurave bhīṣaṇe tviti |
śakterlakṣaṇametāvattadvato hyavibheditā || 100 ||
[Analyze grammar]

tādṛśīṃ tena tāṃ kuryānnatu varṇādyapekṣaṇam |
laukikālaukikadvyātmasaṅgāttādātmyato'dhikāt || 101 ||
[Analyze grammar]

kāryahetusahotthā sā tridhoktā śāsane guroḥ |
sākṣātparamparāyogāttattulyeti tridhā punaḥ || 102 ||
[Analyze grammar]

śrīsarvācārahṛdaye tadetadupasaṃhṛtam |
ṣaḍetāḥ śaktayaḥ proktā bhuktimuktiphalapradāḥ || 103 ||
[Analyze grammar]

dvābhyāṃ tu sṛṣṭisaṃhārau tasmānmelakamuttamam |
tāmāhṛtya mitho'bhyarcya tarpayitvā parasparam || 104 ||
[Analyze grammar]

antaraṅgakrameṇaiva mukhyacakrasya pūjanam |
yadevānandasandohi saṃvido hyantaraṅgakam || 105 ||
[Analyze grammar]

tatpradhānaṃ bhaveccakramanucakramato'param |
vikāsāttṛptitaḥ pāśotkartanātkṛtiśaktitaḥ || 106 ||
[Analyze grammar]

cakraṃ kaseścakeḥ kṛtyā karoteśca kiloditam |
yāgaśca tarpaṇaṃ bāhye vikāsastacca kīrtyate || 107 ||
[Analyze grammar]

cakrānucakrāntaragācchaktimatparikalpitāt |
prāṇagādapyathānandasyandino'bhyavahārataḥ || 108 ||
[Analyze grammar]

gandhadhūpasragādeśca bāhyāducchalanaṃ citaḥ |
itthaṃ svocitavastvaṃśairanucakreṣu tarpaṇam || 109 ||
[Analyze grammar]

kurvīyātāmihānyonyaṃ mukhyacakraikatākṛte |
uktaṃ ca triśirastantre vimalāsanagocaraḥ || 110 ||
[Analyze grammar]

akṣaṣaṭkasya madhye tu rudrasthānaṃ samāviśet |
nijanijabhogābhogapravikāsinijasvarūpaparimarśe || 111 ||
[Analyze grammar]

kramaśo'nucakradevyaḥ saṃviccakraṃ hi madhyamaṃ yānti |
svasthatanoraparasya tu tā dehādhiṣṭhitaṃ vihāya yataḥ || 112 ||
[Analyze grammar]

āsata iti tadahaṃyurno pūrṇo nāpi cocchalati |
anucakradevatātmakamarīciparipūraṇādhigatavīryam || 113 ||
[Analyze grammar]

tacchaktiśaktimadyugamanyonyasamunmukhaṃ bhavati |
tadyugalamūrdhvadhāmapraveśasaṃsparśajātasaṅkṣobham || 114 ||
[Analyze grammar]

kṣubhnātyanucakrāṇyapi tāni tadā tanmayāni na pṛthaktu |
itthaṃ yāmalametadgalitabhidāsaṃkathaṃ yadeva syāt || 115 ||
[Analyze grammar]

kramatāratamyayogātsaiva hi saṃvidvisargasaṅghaṭṭaḥ |
taddhruvadhāmānuttaramubhayātmakajagadudārasānandam || 116 ||
[Analyze grammar]

no śāntaṃ nāpyuditaṃ śāntoditasūtikāraṇaṃ paraṃ kaulam |
anavacchinnapadepsustāṃ saṃvidamātmasātsadā kuryāt || 117 ||
[Analyze grammar]

anavacchinnaṃ paramārthato hi rūpaṃ cito devyāḥ |
īdṛktādṛkprāyapraśamodayabhāvavilayaparikathayā || 118 ||
[Analyze grammar]

anavacchinnaṃ dhāma praviśedvaisargikaṃ subhagaḥ |
śāntoditātmakaṃ dvayamatha yugapadudeti śaktiśaktimatoḥ || 119 ||
[Analyze grammar]

rūpamuditaṃ parasparadhāmagataṃ śāntamātmagatameva |
ubhayamapi vastutaḥ kila yāmalamiti tathoditaṃ śāntam || 120 ||
[Analyze grammar]

śaktistadvaducitāṃ sṛṣṭiṃ puṣṇāti no tadvān |
śāntoditātmakobhayarūpaparāmarśasāmyayoge'pi || 121 ||
[Analyze grammar]

pravikasvaramadhyapadā śaktiḥ śāstre tataḥ kathitā |
tasyāmeva kulārthaṃ samyak saṃcārayedgurustena || 122 ||
[Analyze grammar]

taddvāreṇa ca kathitakrameṇa saṃcārayeta nṛṣu |
svaśarīrādhikasadbhāvabhāvitāmiti tataḥ prāha || 123 ||
[Analyze grammar]

śrīmatkallaṭanāthaḥ proktasamastārthalabdhaye vākyam |
tanmukhyacakramuktaṃ maheśinā yoginīvaktram || 124 ||
[Analyze grammar]

tatraiṣa sampradāyastasmātsaṃprāpyate jñānam |
tadidamalekhyaṃ bhaṇitaṃ vaktrādvaktrasthamuktayuktyā ca || 125 ||
[Analyze grammar]

vaktraṃ pradhānacakraṃ svā saṃvillikhyatāṃ ca katham |
atha sṛṣṭe dvitaye'smin śāntoditadhāmni ye'nusaṃdadhate || 126 ||
[Analyze grammar]

prācyāṃ visargasattāmanavacchidi te pade rūḍhāḥ |
ye siddhimāptukāmāste'bhyuditaṃ rūpamāhareyuratho || 127 ||
[Analyze grammar]

tenaiva pūjayeyuḥ saṃvinnaikaṭyaśuddhatamavapuṣā |
tadapica mitho hi vaktrātpradhānato vaktragaṃ yato bhaṇitam || 128 ||
[Analyze grammar]

ajarāmarapadadānapravaṇaṃ kulasaṃjñitaṃ paramam |
ye'pyaprāptavibodhāste'bhyuditotphullayāgasaṃrūḍhāḥ || 129 ||
[Analyze grammar]

tatparikalpitacakrasthadevatāḥ prāpnuvanti vijñānam |
te tatra śakticakre tenaivānandarasamayena bahiḥ || 130 ||
[Analyze grammar]

dikṣu catasṛṣu proktakrameṇa gaṇanāthataḥ prabhṛti sarvam |
saṃpūjya madhyamapade kuleśayugmaṃ tvarātraye devīḥ || 131 ||
[Analyze grammar]

bāhye pratyaramatha kila catuṣkamiti raśmicakramarkāram |
aṣṭakamaṣṭāṣṭakamatha vividhaṃ saṃpūjayetkrameṇa muniḥ || 132 ||
[Analyze grammar]

nijadehagate dhāmani tathaiva pūjyaṃ samabhyasyet |
yattacchāntaṃ rūpaṃ tenābhyastena hṛdayasaṃvittyā || 133 ||
[Analyze grammar]

śāntaṃ śivapadameti hi galitataraṅgārṇavaprakhyam |
tacchāntapadādhyāsāccakrastho devatāgaṇaḥ sarvaḥ || 134 ||
[Analyze grammar]

tiṣṭhatyuparatavṛttiḥ śūnyālambī nirānandaḥ |
yo'pyanucakradṛgādisvarūpabhāk so'pi yattadāyattaḥ || 135 ||
[Analyze grammar]

tenānande magnastiṣṭhatyānandasākāṅkṣaḥ |
paratatsvarūpasaṅghaṭṭamantareṇaiṣa karaṇaraśmigaṇaḥ || 136 ||
[Analyze grammar]

āste hi niḥsvarūpaḥ svarūpalābhāya conmukhitaḥ |
raṇaraṇakarasānnijarasabharitabahirbhāvacarvaṇavaśena || 137 ||
[Analyze grammar]

viśrāntidhāma kiñcillabdhvā svātmanyathārpayate |
tannijaviṣayārpaṇataḥ pūrṇasamucchalitasaṃvidāsāraḥ || 138 ||
[Analyze grammar]

anucakradevatāgaṇaparipūraṇajātavīryavikṣobhaḥ |
cakreśvaro'pi pūrvoktayuktitaḥ procchaledrabhasāt || 139 ||
[Analyze grammar]

trividho visarga itthaṃ saṅghaṭṭaḥ proditastathā śāntaḥ |
visṛjati yato vicitraḥ sargo vigataśca yatra sarga iti || 140 ||
[Analyze grammar]

śrītattvarakṣaṇe śrīnigame triśiromate ca tatproktam |
kuṇḍaṃ śaktiḥ śivo liṅgaṃ melakaṃ paramaṃ padam || 141 ||
[Analyze grammar]

dvābhyāṃ sṛṣṭiḥ saṃhṛtistadvisargastrividho game |
srotodvayasya niṣṭhāntamūrdhvādhaścakrabodhanam || 142 ||
[Analyze grammar]

viśrāmaṃ ca samāveśaṃ suṣīṇāṃ marutāṃ tathā |
gatabhedaṃ ca yantrāṇāṃ sandhīnāṃ marmaṇāmapi || 143 ||
[Analyze grammar]

dvāsaptatipade dehe sahasrāre ca nityaśaḥ |
gatyāgatyantarā vittī saṅghaṭṭayati yacchivaḥ || 144 ||
[Analyze grammar]

tatprayatnātsadā tiṣṭhetsaṅghaṭṭe bhairave pade |
ubhayostannirākārabhāvasaṃprāptilakṣaṇam || 145 ||
[Analyze grammar]

mātrāvibhāgarahitaṃ susphuṭārthaprakāśakam |
abhyasyedbhāvasaṃvittiṃ sarvabhāvanivartanāt || 146 ||
[Analyze grammar]

sūryasomau tu saṃrudhya layavikṣepamārgataḥ |
evaṃ trividhavimarśāveśasamāpattidhāmni ya udeti || 147 ||
[Analyze grammar]

saṃvitparimarśātmā dhvanistadeveha mantravīryaṃ syāt |
tatraivoditatādṛśaphalalābhasamutsukaḥ svakaṃ mantram || 148 ||
[Analyze grammar]

anusandhāya sadā cedāste mantrodayaṃ sa vai vetti |
atraiva japaṃ kuryādanucakraikatvasaṃvidāgamane || 149 ||
[Analyze grammar]

yugapallakṣavibhedaprapañcitaṃ nādavṛttyaiva |
śrīyogasañcare'pica mudreyaṃ yoginīpriyā paramā || 150 ||
[Analyze grammar]

koṇatrayāntarāśritanityonmukhamaṇḍalacchade kamale |
satatāviyutaṃ nālaṃ ṣoḍaśadalakamalakalitasanmūlam || 151 ||
[Analyze grammar]

madhyasthanālagumphitasarojayugaghaṭṭanakramādagnau |
madhyasthapūrṇasundaraśaśadharadinakarakalaughasaṅghaṭṭāt || 152 ||
[Analyze grammar]

tridalāruṇavīryakalāsaṅgānmadhye'ṅkuraḥ sṛṣṭiḥ |
iti śaśadharavāsarapaticitragusaṃghaṭṭamudrayā jhaṭiti || 153 ||
[Analyze grammar]

sṛṣṭyādikramamantaḥ kurvaṃsturye sthitiṃ labhate |
etatkhecaramudrāveśe'nyonyasya śaktiśaktimatoḥ || 154 ||
[Analyze grammar]

pānopabhogalīlāhāsādiṣu yo bhavedvimarśamayaḥ |
avyaktadhvanirāvasphoṭaśrutinādanādāntaiḥ || 155 ||
[Analyze grammar]

avyucchinnānāhatarūpaistanmantravīryaṃ syāt |
iti cakrāṣṭakarūḍhaḥ sahajaṃ japamācaran pare dhāmni || 156 ||
[Analyze grammar]

yadbhairavāṣṭakapadaṃ tallabhate'ṣṭakakalābhinnam |
gamanāgamane'vasitau karṇe nayane dviliṅgasaṃparke || 157 ||
[Analyze grammar]

tatsaṃmelanayoge dehāntākhye ca yāmale cakre |
kucamadhyahṛdayadeśādoṣṭhāntaṃ kaṇṭhagaṃ yadavyaktam || 158 ||
[Analyze grammar]

taccakradvayamadhyagamākarṇya kṣobhavigamasamaye yat |
nirvānti tatra caivaṃ yo'ṣṭavidho nādabhairavaḥ paramaḥ || 159 ||
[Analyze grammar]

jyotirdhvanisamirakṛtaḥ sā māntrī vyāptirucyate paramā |
sakalākaleśaśūnyaṃ kalāḍhyakhamale tathā kṣapaṇakaṃ ca || 160 ||
[Analyze grammar]

antaḥsthaṃ kaṇṭhyoṣṭhyaṃ candrādvyāptistathonmanānteyam |
evaṃ karmaṇi karmaṇi yatra kvāpi smaran vyāptim || 161 ||
[Analyze grammar]

satatamalepo jīvanmuktaḥ parabhairavībhavati |
tādṛṅmelakakalikākalitatanuḥ ko'pi yo bhavedgarbhe || 162 ||
[Analyze grammar]

uktaḥ sa yoginībhūḥ svayameva jñānabhājanaṃ rudraḥ |
śrīvīrāvaliśāstre bālo'pi ca garbhago hi śivarūpaḥ || 163 ||
[Analyze grammar]

ādīyate yataḥ sāraṃ tasya mukhyasya caiṣa yat |
mukhyaśca yāgastenāyamādiyāga iti smṛtaḥ || 164 ||
[Analyze grammar]

tatra tatra ca śāstre'sya svarūpaṃ stutavān vibhuḥ |
śrīvīrāvalihārdeśakhamatārṇavavartiṣu || 165 ||
[Analyze grammar]

śrīsiddhotphullamaryādāhīnacaryākulādiṣu |
yugmasyāsya prasādena vratayogavivarjitaḥ || 166 ||
[Analyze grammar]

sarvadā smaraṇaṃ kṛtvā ādiyāgaikatatparaḥ |
śaktidehe nije nyasyedvidyāṃ kūṭamanukramāt || 167 ||
[Analyze grammar]

dhyātvā candranibhaṃ padmamātmānaṃ bhāskaradyutim |
vidyāmantrātmakaṃ pīṭhadvayamatraiva melayet || 168 ||
[Analyze grammar]

na paṭhyate rahasyatvātspaṣṭaiḥ śabdairmayā punaḥ |
kutūhalī tūktaśāstrasaṃpāṭhādeva lakṣayet || 169 ||
[Analyze grammar]

yadbhajante sadā sarve yadvān devaśca devatā |
taccakraṃ paramaṃ devīyāgādau saṃnidhāpakam || 170 ||
[Analyze grammar]

deha eva paraṃ liṅgaṃ sarvatattvātmakaṃ śivam |
devatācakrasaṃjuṣṭaṃ pūjādhāma taduttamam || 171 ||
[Analyze grammar]

tadeva maṇḍalaṃ mukhyaṃ tritriśūlābjacakrakham |
tatraiva devatācakraṃ bahirantaḥ sadā yajet || 172 ||
[Analyze grammar]

svasvamantraparāmarśapūrvaṃ tajjanmabhī rasaiḥ |
ānandabahulaiḥ sṛṣṭisaṃhāravidhinā spṛśet || 173 ||
[Analyze grammar]

tatsparśarabhasodbuddhasaṃviccakraṃ tadīśvaraḥ |
labhate paramaṃ dhāma tarpitāśeṣadaivataḥ || 174 ||
[Analyze grammar]

anuyāgoktavidhinā dravyairhṛdayahāribhiḥ |
tathaiva svasvakāmarśayogādantaḥ pratarpayet || 175 ||
[Analyze grammar]

kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitāmāttairmānasataḥ svabhāvakusumaiḥ svāmodasandohibhiḥ |
ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye'harniśam || 176 ||
[Analyze grammar]

śrīvīrāvalyamaryādaprabhṛtau śāstrasañcaye |
sa eṣa paramo yāgaḥ stutaḥ śītāṃśumaulinā || 177 ||
[Analyze grammar]

athavā prāṇavṛttisthaṃ samastaṃ devatāgaṇam |
paśyetpūrvoktayuktyaiva tatraivābhyarcayedguruḥ || 178 ||
[Analyze grammar]

prāṇāśritānāṃ devīnāṃ brahmanāsādibhedibhiḥ |
karandhrairviśatāpānacāndracakreṇa tarpaṇam || 179 ||
[Analyze grammar]

evaṃ prāṇakrameṇaiva tarpayeddevatāgaṇam |
acirāttatprasādena jñānasiddhīrathāśnute || 180 ||
[Analyze grammar]

saṃvinmātrasthitaṃ devīcakraṃ vā saṃvidarpaṇāt |
viśvābhogaprayogeṇa tarpaṇīyaṃ vipaścitā || 181 ||
[Analyze grammar]

yatra sarve layaṃ yānti dahyante tattvasañcayāḥ |
tāṃ citiṃ paśya kāyasthāṃ kālānalasamaprabhām || 182 ||
[Analyze grammar]

śūnyarūpe śmaśāne'smin yoginīsiddhasevite |
krīḍāsthāne mahāraudre sarvāstamitavigrahe || 183 ||
[Analyze grammar]

svaraśmimaṇḍalākīrṇe dhvaṃsitadhvāntasantatau |
sarvairvikalpairnirmukte ānandapadakevale || 184 ||
[Analyze grammar]

asaṃkhyacitisaṃpūrṇe śmaśāne citibhīṣaṇe |
samastadevatādhāre praviṣṭaḥ ko na siddhyati || 185 ||
[Analyze grammar]

śrīmadvīrāvalīśāstre itthaṃ provāca bhairavī |
itthaṃ yāgaṃ vidhāyādau tādṛśaucityabhāginam || 186 ||
[Analyze grammar]

lakṣaikīyaṃ svaśiṣyaṃ taṃ dīkṣayettādṛśi krame |
rudraśaktyā tu taṃ prokṣya devābhyāśe niveśayet || 187 ||
[Analyze grammar]

bhujau tasya samālokya rudraśaktyā pradīpayet |
tayaivāsyārpayetpuṣpaṃ karayorgandhadigdhayoḥ || 188 ||
[Analyze grammar]

nirālambau tu tau tasya sthāpayitvā vicintayet |
rudraśaktyākṛṣyamāṇau dīptayāṅkuśarūpayā || 189 ||
[Analyze grammar]

tataḥ sa svayamādāya vastraṃ baddhadṛśirbhavet |
svayaṃ ca pātayetpuṣpaṃ tatpātāllakṣayetkulam || 190 ||
[Analyze grammar]

tato'sya mukhamuddhāṭya pādayoḥ praṇipātayet |
hastayormūrdhni cāpyasya devīcakraṃ samarcayet || 191 ||
[Analyze grammar]

ākarṣyākarṣakatvena preryaprerakabhāvataḥ |
uktaṃ śrīratnamālāyāṃ nābhiṃ daṇḍena saṃpuṭam || 192 ||
[Analyze grammar]

vāmabhūṣaṇajaṅghābhyāṃ nitambenāpyalaṅkṛtam |
śiṣyahaste puṣpabhṛte codanāstraṃ tu yojayet || 193 ||
[Analyze grammar]

yāvatsa stobhamāyātaḥ svayaṃ patati mūrdhani |
śivahastaḥ svayaṃ so'yaṃ sadyaḥpratyayakārakaḥ || 194 ||
[Analyze grammar]

anenaiva prayogeṇa carukaṃ grāhayedguruḥ |
śiṣyeṇa dantakāṣṭhaṃ ca tatpātaḥ prāgvadeva tu || 195 ||
[Analyze grammar]

karastobho netrapaṭagrahāt prabhṛti yaḥ kila |
dantakāṣṭhasamādānaparyantastatra lakṣayet || 196 ||
[Analyze grammar]

tīvramandādibhedena śaktipātaṃ tathāvidham |
ityeṣa samayī proktaḥ śrīpūrve karakampataḥ || 197 ||
[Analyze grammar]

samayī tu karastobhāditi śrībhogahastake |
carveva vā gururdadyādvāmāmṛtapariplutam || 198 ||
[Analyze grammar]

niḥśaṅkaṃ grahaṇācchaktigotro māyojjhito bhavet |
sakampastvādadānaḥ syāt samayī vācanādiṣu || 199 ||
[Analyze grammar]

kālāntare'dhvasaṃśuddhyā pālanātsamayasthiteḥ |
siddhipātramiti śrīmadānandeśvara ucyate || 200 ||
[Analyze grammar]

yadā tu putrakaṃ kuryāttadā dīkṣāṃ samācaret |
uktaṃ śrīratnamālāyāṃ nādiphāntāṃ jvalatprabhām || 201 ||
[Analyze grammar]

nyasyecchikhāntaṃ patati tenātredṛk kramo bhavet |
prokṣitasya śiśornyastaproktaśodhyādhvapaddhateḥ || 202 ||
[Analyze grammar]

ṛjudehajuṣaḥ śaktiṃ pādānmūrdhāntamāgatām |
pāśāndahantīṃ saṃdīptāṃ cintayettanmayo guruḥ || 203 ||
[Analyze grammar]

upaviśya tatastasya mūlaśodhyāt prabhṛtyalam |
antaśodhyāvasānāntāṃ dahantīṃ cintayetkramāt || 204 ||
[Analyze grammar]

evaṃ sarvāṇi śodhyāni tattvādīni puroktavat |
dagdhvā līnāṃ śive dhyāyenniṣkale sakale'thavā || 205 ||
[Analyze grammar]

yoginā yojitā mārge sajātīyasya poṣaṇam |
kurute nirdahatyantadbhinnajātikadambakam || 206 ||
[Analyze grammar]

anayā śodhyamānasya śiśostīvrādibhedataḥ |
śaktipātāccitivyomaprāṇanāntarbahistanūḥ || 207 ||
[Analyze grammar]

āviśantī rudraśaktiḥ kramātsūte phalaṃ tvidam |
ānandamudbhavaṃ kampaṃ nidrāṃ ghūrṇiṃ ca dehagām || 208 ||
[Analyze grammar]

evaṃ stobhitapāśasya yojitasyātmanaḥ śive |
śeṣabhogāya kurvīta sṛṣṭiṃ saṃśuddhatattvagām || 209 ||
[Analyze grammar]

athavā kasyacinnaivamāveśastaddahedimam |
bahirantaścoktaśaktyā pateditthaṃ sa bhūtale || 210 ||
[Analyze grammar]

yasya tvevamapi syānna tamatropalavattyajet |
atha sapratyayāṃ dīkṣāṃ vakṣye tuṣṭena dhīmatā || 211 ||
[Analyze grammar]

śaṃbhunāthenopadiṣṭāṃ dṛṣṭāṃ sadbhāvaśāsane |
sudhāgnimaruto mandaparakālāgnivāyavaḥ || 212 ||
[Analyze grammar]

vahnisaudhāsukūṭāgnivāyuḥ sarve saṣaṣṭhakāḥ |
etatpiṇḍatrayaṃ stobhakāri pratyekamucyate || 213 ||
[Analyze grammar]

śaktibījaṃ smṛtaṃ yacca nyasyetsārvāṅgikaṃ tu tat |
hṛccakre nyasyate mantro dvādaśasvarabhūṣitaḥ || 214 ||
[Analyze grammar]

japākusumasaṃkāśaṃ caitanyaṃ tasya madhyataḥ |
vāyunā preritaṃ cakraṃ vahninā paridīpitam || 215 ||
[Analyze grammar]

taddhyāyecca japenmantraṃ nāmāntaritayogataḥ |
nimeṣārdhāttu śiṣyasya bhavetstobho na saṃśayaḥ || 216 ||
[Analyze grammar]

ātmānaṃ prekṣate devi tattve tattve niyojitaḥ |
yāvatprāptaḥ paraṃ tattvaṃ tadā tveṣa na paśyati || 217 ||
[Analyze grammar]

anena kramayogena sarvādhvānaṃ sa paśyati |
athavā sarvaśāstrāṇyapyudgrāhayati tatkṣaṇāt || 218 ||
[Analyze grammar]

pṛthaktattvavidhau dīkṣāṃ yogyatāvaśavartinaḥ |
tattvābhyāsavidhānena siddhayogī samācaret || 219 ||
[Analyze grammar]

iti saṃdīkṣitasyāsya mumukṣoḥ śeṣavartane |
kulakrameṣṭirādeśyā pañcāvasthāsamanvitā || 220 ||
[Analyze grammar]

jāgradādiṣu saṃvittiryathā syādanapāyinī |
kulayāgastathādeśyo yoginīmukhasaṃsthitaḥ || 221 ||
[Analyze grammar]

sarvaṃ jāgrati kartavyaṃ svapne pratyekamantragam |
nivārya supte mūlākhyaḥ svaśaktiparibṛṃhitaḥ || 222 ||
[Analyze grammar]

turye tvekaiva dūtyākhyā tadatīte kuleśitā |
svaśaktiparipūrṇānāmitthaṃ pūjā pravartate || 223 ||
[Analyze grammar]

piṇḍasthādi ca pūrvoktaṃ sarvātītāvasānakam |
avasthāpañcakaṃ proktabhedaṃ tasmai nirūpayet || 224 ||
[Analyze grammar]

sādhakasya bubhukṣostu samyagyogābhiṣecanam |
tatreṣṭvā vibhavairdevaṃ hemādimayamavraṇam || 225 ||
[Analyze grammar]

dīpāṣṭakaṃ raktavartisarpiṣāpūrya bodhayet |
kulāṣṭakena tatpūjyaṃ śaṅkhe cāpi kuleśvarau || 226 ||
[Analyze grammar]

ānandāmṛtasaṃpūrṇe śivahastoktavartmanā |
tenābhiṣiñcettaṃ paścāt sa kuryānmantrasādhanam || 227 ||
[Analyze grammar]

ācāryasyābhiṣeko'yamadhikārānvitaḥ sa tu |
kuryātpiṣṭādibhiścāsya catuṣṣaṣṭiṃ pradīpakān || 228 ||
[Analyze grammar]

aṣṭāṣṭakena pūjyāste madhye prāgvat kuleśvarau |
śivahastoktayuktyaiva gurumapyabhiṣecayet || 229 ||
[Analyze grammar]

abhiṣiktāvimāvevaṃ sarvayogigaṇena tu |
viditau bhavatastatra gururmokṣaprado bhavet || 230 ||
[Analyze grammar]

tātparyamasya pādasya sa siddhīḥ saṃprayacchati |
gururyaḥ sādhakaḥ prāksyādanyo mokṣaṃ dadātyalam || 231 ||
[Analyze grammar]

anayoḥ kathayejjñānaṃ trividhaṃ sarvamapyalam |
svakīyājñāṃ ca vitaret svakriyākaraṇaṃ prati || 232 ||
[Analyze grammar]

ṣaṭkaṃ kāraṇasaṃjñaṃ yattathā yaḥ paramaḥ śivaḥ |
sākaṃ bhairavanāthena tadaṣṭakamudāhṛtam || 233 ||
[Analyze grammar]

pratyekaṃ tasya sārvātmyaṃ paśyaṃstāṃ vṛttimātmagām |
cakṣurādau saṃkramayedyatra yatrendriye guruḥ || 234 ||
[Analyze grammar]

sa eva pūrṇaiḥ kalaśairabhiṣekaḥ paraḥ smṛtaḥ |
vinā bāhyairapītyuktaṃ śrīvīrāvalibhairave || 235 ||
[Analyze grammar]

sadya eva tu bhogepsoryogātsiddhatamo guruḥ |
kuryātsadyastathābhīṣṭaphaladaṃ vedhadīkṣaṇam || 236 ||
[Analyze grammar]

vedhadīkṣā ca bahudhā tatra tatra nirūpitā |
sā cābhyāsavatā kāryā yenordhvordhvapraveśataḥ || 237 ||
[Analyze grammar]

śiṣyasya cakrasaṃbhedapratyayo jāyate dhruvaḥ |
yenāṇimādikā siddhiḥ śrīmālāyāṃ ca coditā || 238 ||
[Analyze grammar]

ūrdhvacakradaśālābhe piśācāveśa eva sā |
mantranādabinduśaktibhujaṅgamaparātmikā || 239 ||
[Analyze grammar]

ṣoḍhā śrīgahvare vedhadīkṣoktā parameśinā |
jvālākulaṃ svaśāstroktaṃ cakramaṣṭārakādikam || 240 ||
[Analyze grammar]

dhyātvā tenāsya hṛccakravedhanānmantravedhanam |
ākāraṃ navadhā dehe nyasya saṃkramayettataḥ || 241 ||
[Analyze grammar]

nyāsayogena śiṣyāya dīpyamānaṃ mahārciṣam |
pāśastobhāttatastasya paratattve tu yojanam || 242 ||
[Analyze grammar]

iti dīkṣottare dṛṣṭo vidhirme śaṃbhunoditaḥ |
nādoccāreṇa nādākhyaḥ sṛṣṭikramaniyogataḥ || 243 ||
[Analyze grammar]

nādena vedhayeccittaṃ nādavedha udīritaḥ |
bindusthānagataṃ cittaṃ bhrūmadhyapathasaṃsthitam || 244 ||
[Analyze grammar]

hṛllakṣye vā maheśāni binduṃ jvālākulaprabham |
tena saṃbodhayetsādhyaṃ bindvākhyo'yaṃ prakīrtitaḥ || 245 ||
[Analyze grammar]

śāktaṃ śaktimaduccārādgandhoccāreṇa sundari |
śṛṅgāṭakāsanasthaṃ tu kuṭilaṃ kuṇḍalākṛtim || 246 ||
[Analyze grammar]

anuccāreṇa coccārya vedhayennikhilaṃ jagat |
evaṃ bhramaravedhena śāktavedha udāhṛtaḥ || 247 ||
[Analyze grammar]

sā caiva paramā śaktirānandapravikāsinī |
janmasthānātparaṃ yāti phaṇapañcakabhūṣitā || 248 ||
[Analyze grammar]

kalāstattvāni nandādyā vyomāni ca kulāni ca |
brahmādikāraṇānyakṣāṇyeva sā pañcakātmikā || 249 ||
[Analyze grammar]

evaṃ pañcaprakārā sā brahmasthānavinirgatā |
brahmasthāne viśantī tu taḍillīnā virājate || 250 ||
[Analyze grammar]

praviṣṭā vedhayetkāyamātmānaṃ pratibhedayet |
evaṃ bhujaṅgavedhastu kathito bhairavāgame || 251 ||
[Analyze grammar]

tāvadbhāvayate cittaṃ yāvaccittaṃ kṣayaṃ gatam |
kṣīṇe citte sureśāni parānanda udāhṛtaḥ || 252 ||
[Analyze grammar]

nendriyāṇi na vai prāṇā nāntaḥkaraṇagocaraḥ |
na mano nāpi mantavyaṃ na mantā na manikriyā || 253 ||
[Analyze grammar]

sarvabhāvaparikṣīṇaḥ paravedha udāhṛtaḥ |
manuśaktibhuvanarūpajñāpiṇḍasthānanāḍiparabhedāt || 254 ||
[Analyze grammar]

navadhā kalayantyanye vedaṃ guravo rahasyavidaḥ |
māyāgarbhāgnivarṇaughayukte tryaśriṇi maṇḍale || 255 ||
[Analyze grammar]

dhyātvā jvālākarālena tena granthīn vibhedayet |
puṣpairhanyādyojayecca pare mantrābhidho vidhiḥ || 256 ||
[Analyze grammar]

nāḍyāviśyānyatarayā caitanyaṃ kandadhāmani |
piṇḍīkṛtya paribhramya pañcāṣṭaśikhayā haṭhāt || 257 ||
[Analyze grammar]

śaktiśūlāgragamitaṃ kvāpi cakre niyojayet |
śaktyeti śākto vedho'yaṃ sadyaḥpratyayakārakaḥ || 258 ||
[Analyze grammar]

ādhārānnirgatayā śikhayā jyotsnāvadātayā rabhasāt |
aṅguṣṭhamūlapīṭhakrameṇa śiṣyasya līnayā vyomni || 259 ||
[Analyze grammar]

dehaṃ svacchīkṛtya kṣādīnāntān smaranpuroktapuryoghān |
nijamaṇḍalanirdhyānātpratibimbayate bhuvanavedhaḥ || 260 ||
[Analyze grammar]

bhrūmadhyoditabaindavadhāmāntaḥ kāṃcidākṛtiṃ rucirām |
tādātmyena dhyāyecchiṣyaṃ paścācca tanmayīkuryāt || 261 ||
[Analyze grammar]

iti rūpavedha uktaḥ sā cehākṛtirupaiti dṛśyatvam |
ante tatsāyujyaṃ śiṣyaścāyāti tanmayībhūtaḥ || 262 ||
[Analyze grammar]

vijñānamaṣṭadhā yaddhrāṇādikabuddhisaṃjñakaraṇāntaḥ |
tat svasvanāḍisūtrakrameṇa saṃcārayecchiṣye || 263 ||
[Analyze grammar]

abhimānadārḍhyabandhakrameṇa vijñānasaṃjñako vedhaḥ |
hṛdayavyomani sadyo divyajñānārkasamudayaṃ dhatte || 264 ||
[Analyze grammar]

piṇḍaḥ paraḥ kalātmā sūkṣmaḥ puryaṣṭako bahiḥ sthūlaḥ |
chāyātmā sa parāṅmukha ādarśādau ca saṃmukho jñeyaḥ || 265 ||
[Analyze grammar]

iti yaḥ piṇḍavibhedastaṃ rabhasāduttarottare śamayet |
tattadnalane kramaśaḥ paramapadaṃ piṇḍavedhena || 266 ||
[Analyze grammar]

yadyaddehe cakraṃ tatra śiśoretya viśramaṃ kramaśaḥ |
ujjvalayettaccakraṃ sthānākhyastatphalaprado vedhaḥ || 267 ||
[Analyze grammar]

nāḍyaḥ pradhānabhūtāstisro'nyāstadgatāstvasaṃkhyeyāḥ |
ekīkārastābhirnāḍīvedho'tra tatphalakṛt || 268 ||
[Analyze grammar]

abhilaṣitanāḍivāho mukhyābhiścakṣurādiniṣṭhābhiḥ |
adbodhaprāptiḥ syānnāḍīvedhe vicitrabahurūpā || 269 ||
[Analyze grammar]

lāṅgūlākṛtibalavat svanāḍisaṃvoṣṭitāmaparanāḍīm |
āsphoṭya siddhamapi bhuvi pātayati haṭhānmahāyogī || 270 ||
[Analyze grammar]

paravedhaṃ samasteṣu cakreṣvadvaitamāmṛśan |
paraṃ śivaṃ prakurvīta śivatāpattido guruḥ || 271 ||
[Analyze grammar]

śrīmadvīrāvalikule tathā cetthaṃ nirūpitam |
abhedyaṃ sarvathā jñeyaṃ madhyaṃ jñātvā na lipyate || 272 ||
[Analyze grammar]

tadvibhāgakrame siddhaḥ sa gururmocayet paśūn |
guroragre viśecchiṣyo vaktraṃ vaktre tu vedhayet || 273 ||
[Analyze grammar]

rūpaṃ rūpe tu viṣayairyāvatsamarasībhavet |
citte samarasībhūte dvayoraunmanasī sthitiḥ || 274 ||
[Analyze grammar]

ubhayośconmanogatyā tatkāle dīkṣito bhavet |
śaśibhāskarasaṃyoge jīvastanmayatāṃ vrajet || 275 ||
[Analyze grammar]

atra brahmādayo devā muktaye mokṣakāṅkṣiṇaḥ |
nirudhya raśmicakraṃ svaṃ bhogamokṣāvubhāvapi || 276 ||
[Analyze grammar]

grasate yadi taddīkṣā śārvīyaṃ parikīrtitā |
sa eṣa mokṣaḥ kathito niḥspandaḥ sarvajantuṣu || 277 ||
[Analyze grammar]

agnīṣomakalāghātasaṅghātāt spandanaṃ haret |
bāhyaṃ prāṇaṃ bāhyagataṃ timirākārayogataḥ || 278 ||
[Analyze grammar]

niryātaṃ romakūpaistu bhramantaṃ sarvakāraṇaiḥ |
madhyaṃ nirlakṣyamāsthāya bhramayedvisṛjettataḥ || 279 ||
[Analyze grammar]

saṃghaṭṭotpāṭayogena vedhayedgranthipañcakam |
saṃghaṭṭavṛttiyugalaṃ madhyadhāma vicintayet || 280 ||
[Analyze grammar]

nātmavyomabahirmantradehasaṃdhānamācaret |
dīkṣeyaṃ sarvajantūnāṃ śivatāpattidāyikā || 281 ||
[Analyze grammar]

dīkṣānte dīpakān paktvā samastaiḥ sādhakaiḥ saha |
caruḥ prāśyaḥ kulācāryairmahāpātakanāśanaḥ || 282 ||
[Analyze grammar]

iti śrīratnamālāyāmūnādhikavidhistu yaḥ |
sa eva pātakaṃ tasya praśamo'yaṃ prakīrtitaḥ || 283 ||
[Analyze grammar]

pare'hani guroḥ kāryo yāgastena vinā yataḥ |
na vidhiḥ pūrṇatāṃ yāti kuryādyatnena taṃ tataḥ || 284 ||
[Analyze grammar]

yena yena gurustuṣyettattadasmai nivedayet |
cakracaryāntarāle'syā vidhiḥ saṃcāra ucyāte || 285 ||
[Analyze grammar]

alipātraṃ susaṃpūrṇaṃ vīrendrakarasaṃsthitam |
avalokya paraṃ brahma tatpivedājñayā guroḥ || 286 ||
[Analyze grammar]

tarpayitvā tu bhūtāni gurave vinivedayet |
kṛtvā bhuvi guruṃ natvādāya saṃtarpya khecarīḥ || 287 ||
[Analyze grammar]

svaṃ mantraṃ tacca vanditvā dūtīṃ gaṇaptiṃ gurūn |
kṣetrapaṃ vīrasaṅghātaṃ gurvādikramaśastataḥ || 288 ||
[Analyze grammar]

vīraspṛṣṭaṃ svayaṃ dravyaṃ pivennaivānyathā kvacit |
parabrahmaṇyavettāro'gamāgamavivarjitāḥ || 289 ||
[Analyze grammar]

lobhamohamadakrodharāgamāyājuṣaśca ye |
taiḥ sākaṃ na ca kartavyametacchreyorthinātmani || 290 ||
[Analyze grammar]

yāgādau yāgamadhye ca yāgānte gurupūjane |
naimittikeṣu prokteṣu śiṣyaḥ kuryādimaṃ vidhim || 291 ||
[Analyze grammar]

iti rahasyavidhiḥ paricarcito gurumukhānubhavaiḥ suparisphuṭaḥ || 292 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka ekonatriṃśamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Like what you read? Consider supporting this website: