Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 25 - pañcaviṃśatitamamāhnikam

atha śrītantrāloke pañcaviṃśatitamamāhnikam |
atha śrāddhavidhiḥ śrīmatṣaḍardhokto nigadyate || 1 ||
[Analyze grammar]

siddhātantre sūcito'sau mūrtiyāganirūpaṇe |
antyeṣṭyā suviśuddhānāmaśuddhānāṃ ca tadvidhiḥ || 2 ||
[Analyze grammar]

tryahe turye'hni daśame māsi māsyādyavatsare |
varṣe varṣe sarvakālaṃ kāryastatsvaiḥ sa pūrvavat || 3 ||
[Analyze grammar]

tatra prāgvadyajeddevaṃ homayedanale tathā |
tato naivedyameva prāggṛhītvā hastagocare || 4 ||
[Analyze grammar]

gururannamayīṃ śaktiṃ vṛṃhikāṃ vīryarūpiṇīm |
dhyātvā tayā samāviṣṭaṃ taṃ sādhyaṃ cintayetsudhīḥ || 5 ||
[Analyze grammar]

tato'sya yaḥ pāśavoṃ'śo bhogyarūpastamarpayet |
bhoktaryekātmabhāvena śiṣya itthaṃ śivībhavet || 6 ||
[Analyze grammar]

bhogyatānyā tanurdeha iti pāśātmakā matāḥ |
śrāddhe mṛtoddhṛtāvantayāge teṣāṃ śivīkṛtiḥ || 7 ||
[Analyze grammar]

ekenaiva vidhānena yadyapi syātkṛtārthatā |
tathāpi tanmayībhāvasiddhyai sarvaṃ vidhiṃ caret || 8 ||
[Analyze grammar]

bubhukṣostu kriyābhyāsabhūmānau phalabhūmani |
hetu tato mṛtoddhāraśrāddhādyasmai samācaret || 9 ||
[Analyze grammar]

tattvajñānārkavidhvastadhvāntasya tu na ko'pyayam |
antyeṣṭiśrāddhavidhyādirupayogī kadācana || 10 ||
[Analyze grammar]

teṣāṃ tu guru tadvargavargyasabrahmacāriṇām |
tatsantānajuṣāmaikyadinaṃ parvadinaṃ bhavet || 11 ||
[Analyze grammar]

yadāhi bodhasyodrekastadā parvāha pūraṇāt |
janmaikyadivasau tena parvaṇī bodhasiddhitaḥ || 12 ||
[Analyze grammar]

putrako'pi yadā kasmaicana syādupakārakaḥ |
tadā mātuḥ pituḥ śaktervāmadakṣāntarālagāḥ || 13 ||
[Analyze grammar]

nāḍīḥ pravāhayeddevāyārpayeta niveditam |
śrīmadbharuṇatantre ca tacchivena nirūpitam || 14 ||
[Analyze grammar]

tadvāhakālāpekṣā ca kāryā tadrūpasiddhaye |
svācchandyenātha tatsiddhiṃ vidhinā bhāvinā caret || 15 ||
[Analyze grammar]

yasya kasyāpi vā śrāddhe gurudevāgnitarpaṇam |
sacakreṣṭi bhavecchrauto natu syātpāśavo vidhiḥ || 16 ||
[Analyze grammar]

śrīmaukuṭe tathā coktaṃ śivaśāstre sthito'pi yaḥ |
pratyeti vaidike bhagnaghaṇṭāvanna sa kiṃcana || 17 ||
[Analyze grammar]

tathoktadevapūjādicakrayāgāntakarmaṇā |
rudratvametyasau janturbhogāndivyānsamaśnute || 18 ||
[Analyze grammar]

atha vacmaḥ sphuṭaṃ śrīmatsiddhaye nāḍicāraṇam |
yā vāhayitumiṣyeta nāḍī tāmeva bhāvayet || 19 ||
[Analyze grammar]

bhāvanātanmayībhāve sā nāḍī vahati sphuṭam |
yadvā vāhayituṃ yeṣṭā tadaṅgaṃ tena pāṇinā || 20 ||
[Analyze grammar]

āpīḍya kukṣiṃ namayetsā vahennāḍikā kṣaṇāt |
evaṃ śrāddhamukhenāpi bhogamokṣobhayasthitim || 21 ||
[Analyze grammar]

kuryāditi śivenoktaṃ tatra tatra kṛpālunā |
śaktipātodaye jantoryenopāyena daiśikaḥ || 22 ||
[Analyze grammar]

karotyuddharaṇaṃ tattannirvāṇāyāsya kalpate |
uddhartā devadevo hi sa cācintyaprabhāvakaḥ || 23 ||
[Analyze grammar]

upāyaṃ gurudīkṣādidvāramātreṇa saṃśrayet |
uktaṃ śrīmanmataṅgākhye munipraśnādanantaram || 24 ||
[Analyze grammar]

muktirvivekāttattvānāṃ dīkṣāto yogato yadi |
caryāmātrātkathaṃ sā syādityataḥ samamuttaram || 25 ||
[Analyze grammar]

prahasyoce vibhuḥ kasmādbhrāntiste parameśituḥ |
sarvānugrāhakatvaṃ hi saṃsiddhaṃ dṛśyatāṃ kila || 26 ||
[Analyze grammar]

prāptamṛtyorviṣavyādhiśastrādi kila kāraṇam |
alpaṃ vā bahu vā tadvadanudhyā muktikāraṇam || 27 ||
[Analyze grammar]

muktyarthamupacaryante bāhyaliṅgānyamūni tu |
iti jñātvā na sandeha itthaṃ kāryo vipaścitā || 28 ||
[Analyze grammar]

iyataiva kathaṃ muktiriti bhaktiṃ parāṃ śrayet |
uktaḥ śrāddhavidhirbhrāntigarātaṅkavimardanaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka pañcaviṃśatitamamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Like what you read? Consider supporting this website: